Wildebeest analysis examples for:   san-sandev   प    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  इब्राहीमः सन्तानो दायूद् तस्य सन्तानो यीशुख्रीष्टस्तस्य ूर्व्वुरुषवंशश्रेणी।
23215  MAT 1:2  इब्राहीमः ुत्र इस्हाक् तस्य ुत्रो याकूब् तस्य ुत्रो यिहूदास्तस्य भ्रातरश्च।
23216  MAT 1:3  तस्माद् यिहूदातस्तामरो गर्भे ेरस्सेरहौ जज्ञाते, तस्य ेरसः ुत्रो हिष्रोण् तस्य ुत्रो ऽराम्।
23217  MAT 1:4  तस्य ुत्रो ऽम्मीनादब् तस्य ुत्रो नहशोन् तस्य ुत्रः सल्मोन्।
23218  MAT 1:5  तस्माद् राहबो गर्भे बोयम् जज्ञे, तस्माद् रूतो गर्भे ओबेद् जज्ञे, तस्य ुत्रो यिशयः।
23219  MAT 1:6  तस्य ुत्रो दायूद् राजः तस्माद् मृतोरियस्य जायायां सुलेमान् जज्ञे।
23220  MAT 1:7  तस्य ुत्रो रिहबियाम्, तस्य ुत्रोऽबियः, तस्य ुत्र आसा:।
23224  MAT 1:11  बाबिल्नगरे ्रवसनात् ूर्व्वं स योशियो यिखनियं तस्य भ्रातृंश्च जनयामास।
23225  MAT 1:12  ततो बाबिलि ्रवसनकाले यिखनियः शल्तीयेलं जनयामास, तस्य सुतः सिरुब्बाविल्।
23230  MAT 1:17  इत्थम् इब्राहीमो दायूदं यावत् साकल्येन चतुर्दशुरुषाः; आ दायूदः कालाद् बाबिलि ्रवसनकालं यावत् चतुर्दशुरुषा भवन्ति। बाबिलि ्रवासनकालात् ख्रीष्टस्य कालं यावत् चतुर्दशुरुषा भवन्ति।
23231  MAT 1:18  यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः सङ्गमात् ्राक् सा कन्या वित्रेणात्मना गर्भवती बभूव।
23232  MAT 1:19  तत्र तस्याः ति र्यूषफ् सौजन्यात् तस्याः कलङ्गं ्रकाशयितुम् अनिच्छन् गोनेने तां ारित्यक्तुं मनश्चक्रे।
23233  MAT 1:20  स तथैव भावयति, तदानीं रमेश्वरस्य दूतः स्व्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषीः।
23234  MAT 1:21  यतस्तस्या गर्भः वित्रादात्मनोऽभवत्, सा च ुत्रं ्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति।
23235  MAT 1:22  इत्थं सति, श्य गर्भवती कन्या तनयं ्रसविष्यते। इम्मानूयेल् तदीयञ्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं सङ्गीश्वरइत्यर्थः।
23236  MAT 1:23  इति यद् वचनं ुर्व्वं भविष्यद्वक्त्रा ईश्वरः कथायामास, तत् तदानीं सिद्धमभवत्।
23237  MAT 1:24  अनन्तरं यूषफ् निद्रातो जागरित उत्थाय रमेश्वरीयदूतस्य निदेशानुसारेण निजां जायां जग्राह,
23238  MAT 1:25  किन्तु यावत् सा निजं ्रथमसुतं अ सुषुवे, तावत् तां नोागच्छत्, ततः सुतस्य नाम यीशुं चक्रे।
23239  MAT 2:1  अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिया ज्योतिर्व्वुदः ूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,
23240  MAT 2:2  यो यिहूदीयानां राजा जातवान्, स कुत्रास्ते? वयं ूर्व्वस्यां दिशि तिष्ठन्तस्तदीयां तारकाम्श्याम तस्मात् तं ्रणन्तुम् अागमाम।
23242  MAT 2:4  सर्व्वान् ्रधानयाजकान् अध्याकांश्च समाहूयानीय ्रच्छ, ख्रीष्टः कुत्र जनिष्यते?
23244  MAT 2:6  सर्व्वाभ्यो राजधानीभ्यो यिहूदीयस्य नीवृतः। हे यीहूदीयदेशस्ये बैत्लेहम् त्वं न चावरा। इस्रायेलीयलोकान् मे यतो यः ालयिष्यति। तादृगेको महाराजस्त्वन्मध्य उद्भविष्यती॥
23245  MAT 2:7  तदानीं हेरोद् राजा तान् ज्योतिर्व्विदो गोनम् आहूय सा तारका कदा दृष्टाभवत् , तद् विनिश्चयामास।
23246  MAT 2:8  रं तान् बैत्लेहमं ्रहीत्य गदितवान्, यूयं यात, यत्नात् तं शिशुम् अन्विष्य तदुद्देशे ्रा्ते मह्यं वार्त्तां दास्यथ, ततो मयाि गत्वा स ्रणंस्यते।
23247  MAT 2:9  तदानीं राज्ञ एतादृशीम् आज्ञां ्रा्य ते ्रतस्थिरे, ततः ूर्व्वर्स्यां दिशि स्थितैस्तै र्या तारका दृष्टा सा तारका तेषामग्रे गत्वा यत्र स्थाने शिशूरास्ते, तस्य स्थानस्योरि स्थगिता तस्यौ।
23249  MAT 2:11  ततो गेहमध्य ्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डवद् भूत्वा ्रणेमुः, रं स्वेषां घनसम्त्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरमञ्च तस्मै दर्शनीयं दत्तवन्तः।
23250  MAT 2:12  श्चाद् हेरोद् राजस्य समीुनरि गन्तुं स्व्न ईश्वरेण निषिद्धाः सन्तो ऽन्येन था ते निजदेशं ्रति ्रतस्थिरे।
23251  MAT 2:13  अनन्तरं तेषु गतवत्मु रमेश्वरस्य दूतो यूषफे स्व्ने दर्शनं दत्वा जगाद, त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं लायस्व, रं यावदहं तुभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशुं नाशयितुं मृगयिष्यते।
23252  MAT 2:14  तदानीं यूषफ् उत्थाय रजन्यां शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं ्रति ्रतस्थे,
23253  MAT 2:15  गत्वा च हेरोदो नृते र्मरणर्य्यन्तं तत्र देशे न्युवास, तेन मिसर्देशादहं ुत्रं स्वकीयं समुाहूयम्। यदेतद्वचनम् ईश्वरेण भविष्यद्वादिना कथितं तत् सफलमभूत्।
23254  MAT 2:16  अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं ्रवञ्चितं विज्ञाय भृशं चुको; रं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं ्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् ्रहित्य तान् सर्व्वान् घातयामास।
23255  MAT 2:17  अतः अनेकस्य विलास्य निनाद: क्रन्दनस्य च। शोकेन कृतशब्दश्च रामायां संनिशम्यते। स्वबालगणहेतोर्वै राहेल् नारी तु रोदिनी। न मन्यते ्रबोधन्तु यतस्ते नैव मन्ति हि॥
23257  MAT 2:19  तदनन्तरं हेरेदि राजनि मृते रमेश्वरस्य दूतो मिसर्देशे स्व्ने दर्शनं दत्त्वा यूषफे कथितवान्
23258  MAT 2:20  त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा ुनरीस्रायेलो देशं याही, ये जनाः शिशुं नाशयितुम् अमृगयन्त, ते मृतवन्तः।
23260  MAT 2:22  किन्तु यिहूदीयदेशे अर्खिलायनाम राजकुमारो निजितु र्हेरोदः दं ्रा्य राजत्वं करोतीति निशम्य तत् स्थानं यातुं शङ्कितवान्, श्चात् स्व्न ईश्वरात् ्रबोधं ्रा्य गालील्देशस्य ्रदेशैकं ्रस्थाय नासरन्नाम नगरं गत्वा तत्र न्युषितवान्,
23262  MAT 3:1  तदानों योह्न्नामा मज्जयिता यिहूदीयदेशस्य ्रान्तरम् स्थाय ्रचारयन् कथयामास,
23263  MAT 3:2  मनांसि रावर्त्तयत, स्वर्गीयराजत्वं समीमागतम्।