Wildebeest analysis examples for:   san-sandev   फ    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23221  MAT 1:8  तस्य सुतो यिहोशाट् तस्य सुतो यिहोराम तस्य सुत उषियः।
23229  MAT 1:16  तस्य सुतो याकूब् तस्य सुतो यूषतस्य जाया मरियम्; तस्य गर्भे यीशुरजनि, तमेव ख्रीष्टम् (अर्थाद् अभिषिक्तं) वदन्ति।
23231  MAT 1:18  यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषवाग्दत्तासीत्, तदा तयोः सङ्गमात् प्राक् सा कन्या पवित्रेणात्मना गर्भवती बभूव।
23232  MAT 1:19  तत्र तस्याः पति र्यूषसौजन्यात् तस्याः कलङ्गं प्रकाशयितुम् अनिच्छन् गोपनेने तां पारित्यक्तुं मनश्चक्रे।
23233  MAT 1:20  स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषत्वं निजां जायां मरियमम् आदातुं मा भैषीः।
23237  MAT 1:24  अनन्तरं यूषनिद्रातो जागरित उत्थाय परमेश्वरीयदूतस्य निदेशानुसारेण निजां जायां जग्राह,
23251  MAT 2:13  अनन्तरं तेषु गतवत्मु परमेश्वरस्य दूतो यूषस्वप्ने दर्शनं दत्वा जगाद, त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं पलायस्व, अपरं यावदहं तुभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशुं नाशयितुं मृगयिष्यते।
23252  MAT 2:14  तदानीं यूषउत्थाय रजन्यां शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं प्रति प्रतस्थे,
23253  MAT 2:15  गत्वा च हेरोदो नृपते र्मरणपर्य्यन्तं तत्र देशे न्युवास, तेन मिसर्देशादहं पुत्रं स्वकीयं समुपाहूयम्। यदेतद्वचनम् ईश्वरेण भविष्यद्वादिना कथितं तत्लमभूत्।
23256  MAT 2:18  यदेतद् वचनं यिरीमियनामकभविष्यद्वादिना कथितं तत् तदानींलम् अभूत्।
23257  MAT 2:19  तदनन्तरं हेरेदि राजनि मृते परमेश्वरस्य दूतो मिसर्देशे स्वप्ने दर्शनं दत्त्वा यूषकथितवान्
23261  MAT 2:23  तेन तं नासरतीयं कथयिष्यन्ति, यदेतद्वाक्यं भविष्यद्वादिभिरुक्त्तं तत्लमभवत्।
23268  MAT 3:7  अपरं बहून् िरूशिनः सिदूकिनश्च मनुजान् मंक्तुं स्वसमीपम् आगच्छ्तो विलोक्य स तान् अभिदधौ, रे रे भुजगवंशा आगामीनः कोपात् पलायितुं युष्मान् कश्चेतितवान्?
23269  MAT 3:8  मनःपरावर्त्तनस्य समुचितं लं लत।
23271  MAT 3:10  अपरं पादपानां मूले कुठार इदानीमपि लगन् आस्ते, तस्माद् यस्मिन् पादपे उत्तमं लं न भवति, स कृत्तो मध्येऽग्निं निक्षेप्स्यते।
23273  MAT 3:12  तस्य कारे सूर्प आस्ते, स स्वीयशस्यानि सम्यक् प्रस्ोट्य निजान् सकलगोधूमान् संगृह्य भाण्डागारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।
23291  MAT 4:13  ततः परं स नासरन्नगरं विहाय जलघेस्तटे सिबूलून्नप्ताली एतयोरुवभयोः प्रदेशयोः सीम्नोर्मध्यवर्त्ती य:र्नाहूम् तन्नगरम् इत्वा न्यवसत्।
23294  MAT 4:16  यदेतद्वचनं यिशयियभविष्यद्वादिना प्रोक्तं, तत् तदालम् अभूत्।
23315  MAT 5:12  तदा आनन्दत, तथा भृशं ह्लादध्वञ्च, यतः स्वर्गे भूयांसि लानि लप्स्यध्वे; ते युष्माकं पुरातनान् भविष्यद्वादिनोऽपि तादृग् अताडयन्।
23320  MAT 5:17  अहं व्यवस्थां भविष्यद्वाक्यञ्च लोप्तुम् आगतवान्, इत्थं मानुभवत, ते द्वे लोप्तुं नागतवान्, किन्तुले कर्त्तुम् आगतोस्मि।
23321  MAT 5:18  अपरं युष्मान् अहं तथ्यं वदामि यावत् व्योममेदिन्यो र्ध्वंसो न भविष्यति, तावत् सर्व्वस्मिन्ले न जाते व्यवस्थाया एका मात्रा बिन्दुरेकोपि वा न लोप्स्यते।
23323  MAT 5:20  अपरं युष्मान् अहं वदामि, अध्यापकिरूशिमानवानां धर्म्मानुष्ठानात् युष्माकं धर्म्मानुष्ठाने नोत्तमे जाते यूयम् ईश्वरीयराज्यं प्रवेष्टुं न शक्ष्यथ।
23349  MAT 5:46  ये युष्मासु प्रेम कुर्व्वन्ति, यूयं यदि केवलं तेव्वेव प्रेम कुरुथ, तर्हि युष्माकं किं लं भविष्यति? चण्डाला अपि तादृशं किं न कुर्व्वन्ति?
23352  MAT 6:1  सावधाना भवत, मनुजान् दर्शयितुं तेषां गोचरे धर्म्मकर्म्म मा कुरुत, तथा कृते युष्माकं स्वर्गस्थपितुः सकाशात् किञ्चन लं न प्राप्स्यथ।
23353  MAT 6:2  त्वं यदा ददासि तदा कपटिनो जना यथा मनुजेभ्यः प्रशंसां प्राप्तुं भजनभवने राजमार्गे च तूरीं वादयन्ति, तथा मा कुरिु, अहं तुभ्यं यथार्थं कथयामि, ते स्वकायं लम् अलभन्त।
23355  MAT 6:4  तेन तव दानं गुप्तं भविष्यति यस्तु तव पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं लं दास्यति।
23356  MAT 6:5  अपरं यदा प्रार्थयसे, तदा कपटिनइव मा कुरु, यस्मात् ते भजनभवने राजमार्गस्य कोणे तिष्ठन्तो लोकान् दर्शयन्तः प्रार्थयितुं प्रीयन्ते; अहं युष्मान् तथ्यं वदामि, ते स्वकीयलं प्राप्नुवन्।
23357  MAT 6:6  तस्मात् प्रार्थनाकाले अन्तरागारं प्रविश्य द्वारं रुद्व्वा गुप्तं पश्यतस्तव पितुः समीपे प्रार्थयस्व; तेन तव यः पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं लं दास्यतिl
23361  MAT 6:10  तव राजत्वं भवतु; तवेच्छा स्वर्गे यथा तथैव मेदिन्यामपिला भवतु।
23367  MAT 6:16  अपरम् उपवासकाले कपटिनो जना मानुषान् उपवासं ज्ञापयितुं स्वेषां वदनानि म्लानानि कुर्व्वन्ति, यूयं तइव विषणवदना मा भवत; अहं युष्मान् तथ्यं वदामि ते स्वकीयलम् अलभन्त।
23369  MAT 6:18  तेन तव यः पिता गुप्तदर्शी स प्रकाश्य तुभ्यं लं दास्यति।
23400  MAT 7:15  अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं लेन तान् परिचेतुं शक्नुथ।
23401  MAT 7:16  मनुजाः किं कण्टकिनो वृक्षाद् द्राक्षालानि शृगालकोलितश्च उडुम्बरलानि शातयन्ति?
23402  MAT 7:17  तद्वद् उत्तम एव पादप उत्तमलानि जनयति, अधमपादपएवाधमलानि जनयति।
23403  MAT 7:18  किन्तूत्तमपादपः कदाप्यधमलानि जनयितुं न शक्नोति, तथाधमोपि पादप उत्तमलानि जनयितुं न शक्नोति।
23404  MAT 7:19  अपरं ये ये पादपा अधमलानि जनयन्ति, ते कृत्ता वह्नौ क्षिप्यन्ते।
23405  MAT 7:20  अतएव यूयं लेन तान् परिचेष्यथ।
23419  MAT 8:5  तदनन्तरं यीशुनार्नाहूम्नामनि नगरे प्रविष्टे कश्चित् शतसेनापतिस्तत्समीपम् आगत्य विनीय बभाषे,
23431  MAT 8:17  तस्मात्, सर्व्वा दुर्ब्बलतास्माकं तेनैव परिधारिता। अस्माकं सकलं व्याधिं सएव संगृहीतवान्। यदेतद्वचनं यिशयियभविष्यद्वादिनोक्तमासीत्, तत्तदालमभवत्।
23459  MAT 9:11  िरूशिनस्तद् दृष्ट्वा तस्य शिष्यान् बभाषिरे, युष्माकं गुरुः किं निमित्तं करसंग्राहिभिः कलुषिभिश्च साकं भुंक्ते?
23462  MAT 9:14  अनन्तरं योहनः शिष्यास्तस्य समीपम् आगत्य कथयामासुः, िरूशिनो वयञ्च पुनः पुनरुपवसामः, किन्तु तव शिष्या नोपवसन्ति, कुतः?
23482  MAT 9:34  किन्तु िरूशिनः कथयाञ्चक्रुः भूताधिपतिना स भूतान् त्याजयति।
23489  MAT 10:3  तस्य सहजो योहन्; िलिप् बर्थलमय् थोमाः करसंग्राही मथिः, आल्ेयपुत्रो याकूब्,
23527  MAT 10:41  यो भविष्यद्वादीति ज्ञात्वा तस्यातिथ्यं विधत्ते, स भविष्यद्वादिनः लं लप्स्यते, यश्च धार्म्मिक इति विदित्वा तस्यातिथ्यं विधत्ते स धार्म्मिकमानवस्य लं प्राप्स्यति।
23528  MAT 10:42  यश्च कश्चित् एतेषां क्षुद्रनराणाम् यं कञ्चनैकं शिष्य इति विदित्वा कंसैकं शीतलसलिलं तस्मै दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण लेन न वञ्चिष्यते।
23551  MAT 11:23  अपरञ्च बतर्नाहूम्, त्वं स्वर्गं यावदुन्नतोसि, किन्तु नरके निक्षेप्स्यसे, यस्मात् त्वयि यान्याश्चर्य्याणि कर्म्मण्यकारिषत, यदि तानि सिदोम्नगर अकारिष्यन्त, तर्हि तदद्य यावदस्थास्यत्।
23560  MAT 12:2  तद् विलोक्य िरूशिनो यीशुं जगदुः, पश्य विश्रामवारे यत् कर्म्माकर्त्तव्यं तदेव तव शिष्याः कुर्व्वन्ति।
23572  MAT 12:14  तदा िरूशिनो बहिर्भूय कथं तं हनिष्याम इति कुमन्त्रणां तत्प्रातिकूल्येन चक्रुः।
23579  MAT 12:21  यान्येतानि वचनानि यिशयियभविष्यद्वादिना प्रोक्तान्यासन्, तानिलान्यभवन्।
23582  MAT 12:24  किन्तु िरूशिनस्तत् श्रुत्वा गदितवन्तः, बाल्सिबूब्नाम्नो भूतराजस्य साहाय्यं विना नायं भूतान् त्याजयति।
23591  MAT 12:33  पादपं यदि भद्रं वदथ, तर्हि तस्य लमपि साधु वक्तव्यं, यदि च पादपं असाधुं वदथ, तर्हि तस्य लमप्यसाधु वक्तव्यं; यतः स्वीयस्वीयलेन पादपः परिचीयते।
23596  MAT 12:38  तदानीं कतिपया उपाध्यायाः िरूशिनश्च जगदुः, हे गुरो वयं भवत्तः किञ्चन लक्ष्म दिदृक्षामः।
23616  MAT 13:8  अपरञ्च कतिपयबीजानि उर्व्वरायां पतितानि; तेषां मध्ये कानिचित् शतगुणानि कानिचित् षष्टिगुणानि कानिचित् त्रिंशगुंणानि लानि लितवन्ति।
23623  MAT 13:15  यदेतानि वचनानि यिशयियभविष्यद्वादिना प्रोक्तानि तेषु तानि लन्ति।
23630  MAT 13:22  अपरं कण्टकानां मध्ये बीजान्युप्तानि तदर्थ एषः; केनचित् कथायां श्रुतायां सांसारिकचिन्ताभि र्भ्रान्तिभिश्च सा ग्रस्यते, तेन सा मा विला भवति।
23631  MAT 13:23  अपरम् उर्व्वरायां बीजान्युप्तानि तदर्थ एषः; ये तां कथां श्रुत्वा वुध्यन्ते, ते लिताः सन्तः केचित् शतगुणानि केचित षष्टिगुणानि केचिच्च त्रिंशद्गुणानि लानि जनयन्ति।
23657  MAT 13:49  तथैव जगतः शेषे भविष्यति, लतः स्वर्गीयदूता आगत्य पुण्यवज्जनानां मध्यात् पापिनः पृथक् कृत्वा वह्निकुण्डे निक्षेप्स्यन्ति,
23663  MAT 13:55  किमयं सूत्रधारस्य पुत्रो नहि? एतस्य मातु र्नाम च किं मरियम् नहि? याकुब्-यूष्-शिमोन्-यिहूदाश्च किमेतस्य भ्रातरो नहि?
23669  MAT 14:3  पुरा हेरोद् निजभ्रातु: िलिपो जायाया हेरोदीयाया अनुरोधाद् योहनं धारयित्वा बद्धा कारायां स्थापितवान्।
23703  MAT 15:1  अपरं यिरूशालम्नगरीयाः कतिपया अध्यापकाः िरूशिनश्च यीशोः समीपमागत्य कथयामासुः,
23714  MAT 15:12  तदानीं शिष्या आगत्य तस्मै कथयाञ्चक्रुः, एतां कथां श्रुत्वा िरूशिनो व्यरज्यन्त, तत् किं भवता ज्ञायते?
23742  MAT 16:1  तदानीं िरूशिनः सिदूकिनश्चागत्य तं परीक्षितुं नभमीयं किञ्चन लक्ष्म दर्शयितुं तस्मै निवेदयामासुः।
23747  MAT 16:6  यीशुस्तानवादीत्, यूयं िरूशिनां सिदूकिनाञ्च किण्वं प्रति सावधानाः सतर्काश्च भवत।
23752  MAT 16:11  तस्मात् िरूशिनां सिदूकिनाञ्च किण्वं प्रति सावधानास्तिष्ठत, कथामिमाम् अहं पूपानधि नाकथयं, एतद् यूयं कुतो न बुध्यध्वे?
23753  MAT 16:12  तदानीं पूपकिण्वं प्रति सावधानास्तिष्ठतेति नोक्त्वा िरूशिनां सिदूकिनाञ्च उपदेशं प्रति सावधानास्तिष्ठतेति कथितवान्, इति तैरबोधि।
23754  MAT 16:13  अपरञ्च यीशुः कैसरिया-िलिपिप्रदेशमागत्य शिष्यान् अपृच्छत्, योऽहं मनुजसुतः सोऽहं कः? लोकैरहं किमुच्ये?
23768  MAT 16:27  मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् लं दास्यति।
23793  MAT 17:24  तदनन्तरं तेषुर्नाहूम्नगरमागतेषु करसंग्राहिणः पितरान्तिकमागत्य पप्रच्छुः, युष्माकं गुरुः किं मन्दिरार्थं करं न ददाति? ततः पितरः कथितवान् ददाति।
23834  MAT 19:3  तदनन्तरं िरूशिनस्तत्समीपमागत्य पारीक्षितुं तं पप्रच्छुः, कस्मादपि कारणात् नरेण स्वजाया परित्याज्या न वा?
23896  MAT 21:1  अनन्तरं तेषु यिरूशालम्नगरस्य समीपवेर्त्तिनो जैतुननामकधराधरस्य समीपस्थ्तिं बैत्गिग्रामम् आगतेषु, यीशुः शिष्यद्वयं प्रेषयन् जगाद,
23900  MAT 21:5  भविष्यद्वादिनोक्तं वचनमिदं तदालमभूत्।
23914  MAT 21:19  ततो मार्गपार्श्व उडुम्बरवृक्षमेकं विलोक्य तत्समीपं गत्वा पत्राणि विना किमपि न प्राप्य तं पादपं प्रोवाच, अद्यारभ्य कदापि त्वयि लं न भवतु; तेन तत्क्षणात् स उडुम्बरमाहीरुहः शुष्कतां गतः।
23929  MAT 21:34  तदनन्तरं लसमय उपस्थिते स लानि प्राप्तुं कृषीवलानां समीपं निजदासान् प्रेषयामास।
23936  MAT 21:41  ततस्ते प्रत्यवदन्, तान् कलुषिणो दारुणयातनाभिराहनिष्यति, ये च समयानुक्रमात् लानि दास्यन्ति, तादृशेषु कृषीवलेषु क्षेत्रं समर्पयिष्यति।
23938  MAT 21:43  तस्मादहं युष्मान् वदामि, युष्मत्त ईश्वरीयराज्यमपनीय लोत्पादयित्रन्यजातये दायिष्यते।
23940  MAT 21:45  तदानीं प्राधनयाजकाः िरूशिनश्च तस्येमां दृष्टान्तकथां श्रुत्वा सोऽस्मानुद्दिश्य कथितवान्, इति विज्ञाय तं धर्त्तुं चेष्टितवन्तः;
23956  MAT 22:15  अनन्तरं िरूशिनः प्रगत्य यथा संलापेन तम् उन्माथे पातयेयुस्तथा मन्त्रयित्वा
23975  MAT 22:34  अनन्तरं सिदूकिनाम् निरुत्तरत्ववार्तां निशम्य िरूशिन एकत्र मिलितवन्तः,
23982  MAT 22:41  अनन्तरं िरूशिनाम् एकत्र स्थितिकाले यीशुस्तान् पप्रच्छ,
23989  MAT 23:2  अध्यापकाः िरूशिनश्च मूसासने उपविशन्ति,
23992  MAT 23:5  केवलं लोकदर्शनाय सर्व्वकर्म्माणि कुर्व्वन्ति; लतः पट्टबन्धान् प्रसार्य्य धारयन्ति, स्ववस्त्रेषु च दीर्घग्रन्थीन् धारयन्ति;
24000  MAT 23:13  हन्त कपटिन उपाध्यायाः िरूशिनश्च, यूयं मनुजानां समक्षं स्वर्गद्वारं रुन्ध, यूयं स्वयं तेन न प्रविशथ, प्रविविक्षूनपि वारयथ। वत कपटिन उपाध्यायाः िरूशिनश्च यूयं छलाद् दीर्घं प्रार्थ्य विधवानां सर्व्वस्वं ग्रसथ, युष्माकं घोरतरदण्डो भविष्यति।
24001  MAT 23:14  हन्त कपटिन उपाध्यायाः िरूशिनश्च, यूयमेकं स्वधर्म्मावलम्बिनं कर्त्तुं सागरं भूमण्डलञ्च प्रदक्षिणीकुरुथ,
24010  MAT 23:23  हन्त कपटिन उपाध्यायाः िरूशिनश्च, यूयं पोदिनायाः सितच्छत्राया जीरकस्य च दशमांशान् दत्थ, किन्तु व्यवस्थाया गुरुतरान् न्यायदयाविश्वासान् परित्यजथ; इमे युष्माभिराचरणीया अमी च न लंघनीयाः।
24012  MAT 23:25  हन्त कपटिन उपाध्यायाः िरूशिनश्च, यूयं पानपात्राणां भोजनपात्राणाञ्च बहिः परिष्कुरुथ; किन्तु तदभ्यन्तरं दुरात्मतया कलुषेण च परिपूर्णमास्ते।
24013  MAT 23:26  हे अन्धाः िरूशिलोका आदौ पानपात्राणां भोजनपात्राणाञ्चाभ्यन्तरं परिष्कुरुत, तेन तेषां बहिरपि परिष्कारिष्यते।
24014  MAT 23:27  हन्त कपटिन उपाध्यायाः िरूशिनश्च, यूयं शुक्लीकृतश्मशानस्वरूपा भवथ, यथा श्मशानभवनस्य बहिश्चारु, किन्त्वभ्यन्तरं मृतलोकानां कीकशैः सर्व्वप्रकारमलेन च परिपूर्णम्;
24016  MAT 23:29  हा हा कपटिन उपाध्यायाः िरूशिनश्च, यूयं भविष्यद्वादिनां श्मशानगेहं निर्म्माथ, साधूनां श्मशाननिकेतनं शोभयथ
24064  MAT 24:38  लतो जलाप्लावनात् पूर्व्वं यद्दिनं यावत् नोहः पोतं नारोहत्, तावत्कालं यथा मनुष्या भोजने पाने विवहने विवाहने च प्रवृत्ता आसन्;
24126  MAT 26:3  ततः परं प्रधानयाजकाध्यापकप्राञ्चः कियानाम्नो महायाजकस्याट्टालिकायां मिलित्वा