Wildebeest analysis examples for:   san-sandev   म    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  इब्राहीसन्तानो दायूद् तस्य सन्तानो यीशुख्रीष्टस्तस्य पूर्व्वपुरुषवंशश्रेणी।
23215  MAT 1:2  इब्राहीपुत्र इस्हाक् तस्य पुत्रो याकूब् तस्य पुत्रो यिहूदास्तस्य भ्रातरश्च।
23216  MAT 1:3  तस्ाद् यिहूदातस्तारो गर्भे पेरस्सेरहौ जज्ञाते, तस्य पेरसः पुत्रो हिष्रोण् तस्य पुत्रो ऽरा्।
23217  MAT 1:4  तस्य पुत्रोीनादब् तस्य पुत्रो नहशोन् तस्य पुत्रः सल्ोन्।
23218  MAT 1:5  तस्ाद् राहबो गर्भे बोयजज्ञे, तस्ाद् रूतो गर्भे ओबेद् जज्ञे, तस्य पुत्रो यिशयः।
23219  MAT 1:6  तस्य पुत्रो दायूद् राजः तस्ाद् ृतोरियस्य जायायां सुलेान् जज्ञे।
23220  MAT 1:7  तस्य पुत्रो रिहबिया्, तस्य पुत्रोऽबियः, तस्य पुत्र आसा:।
23221  MAT 1:8  तस्य सुतो यिहोशाफट् तस्य सुतो यिहोरा तस्य सुत उषियः।
23222  MAT 1:9  तस्य सुतो योथतस्य सुत आहतस्य सुतो हिष्कियः।
23223  MAT 1:10  तस्य सुतो िनशिः, तस्य सुतोन् तस्य सुतो योशियः।
23224  MAT 1:11  बाबिल्नगरे प्रवसनात् पूर्व्वं स योशियो यिखनियं तस्य भ्रातृंश्च जनयाास।
23225  MAT 1:12  ततो बाबिलि प्रवसनकाले यिखनियः शल्तीयेलं जनयाास, तस्य सुतः सिरुब्बाविल्।
23226  MAT 1:13  तस्य सुतो ऽबोहुद् तस्य सुत इलीयाकीतस्य सुतोऽसोर्।
23227  MAT 1:14  असोरः सुतः सादोक् तस्य सुत आखीतस्य सुत इलीहूद्।
23228  MAT 1:15  तस्य सुत इलियासर् तस्य सुतो त्तन्।
23229  MAT 1:16  तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया रिय्; तस्य गर्भे यीशुरजनि,ेव ख्रीष्ट(अर्थाद् अभिषिक्तं) वदन्ति।
23230  MAT 1:17  इत्थइब्राहीदायूदं यावत् साकल्येन चतुर्दशपुरुषाः; आ दायूदः कालाद् बाबिलि प्रवसनकालं यावत् चतुर्दशपुरुषा भवन्ति। बाबिलि प्रवासनकालात् ख्रीष्टस्य कालं यावत् चतुर्दशपुरुषा भवन्ति।
23231  MAT 1:18  यीशुख्रीष्टस्य जन् कथ्थते। रियनािका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः सङ्गात् प्राक् सा कन्या पवित्रेणात्ना गर्भवती बभूव।
23232  MAT 1:19  तत्र तस्याः पति र्यूषफ् सौजन्यात् तस्याः कलङ्गं प्रकाशयितुअनिच्छन् गोपनेने तां पारित्यक्तुं नश्चक्रे।
23233  MAT 1:20  स तथैव भावयति, तदानीं परेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां रियआदातुं भैषीः।
23234  MAT 1:21  यतस्तस्या गर्भः पवित्रादात्नोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य ना यीशु(अर्थात् त्रातारं) करीष्यसे, यस्ात् निजनुजान् तेषां कलुषेभ्य उद्धरिष्यति।
23235  MAT 1:22  इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते।ानूयेल् तदीयञ्च नाधेयं भविष्यति॥ानूयेल् अस्ाकं सङ्गीश्वरइत्यर्थः।
23236  MAT 1:23  इति यद् वचनं पुर्व्वं भविष्यद्वक्त्रा ईश्वरः कथायाास, तत् तदानीं सिद्धभवत्।
23237  MAT 1:24  अनन्तरं यूषफ् निद्रातो जागरित उत्थाय परेश्वरीयदूतस्य निदेशानुसारेण निजां जायां जग्राह,
23238  MAT 1:25  किन्तु यावत् सा निजं प्रथसुतं अ सुषुवे, तावत् तां नोपागच्छत्, ततः सुतस्य ना यीशुं चक्रे।
23239  MAT 2:1  अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशाल्नगरं ेत्य कथयासुः,
23240  MAT 2:2  यो यिहूदीयानां राजा जातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठन्तस्तदीयां तारकाअपश्या तस्ात् तं प्रणन्तुअाग
23241  MAT 2:3  तदा हेरोद् राजा कथाेतां निश्य यिरूशाल्नगरस्थितैः सर्व्वानवैः सार्द्धउद्विज्य
23242  MAT 2:4  सर्व्वान् प्रधानयाजकान् अध्यापकांश्चाहूयानीय पप्रच्छ, ख्रीष्टः कुत्र जनिष्यते?
23243  MAT 2:5  तदा ते कथयाासुः, यिहूदीयदेशस्य बैत्लेहि नगरे, यतो भविष्यद्वादिना इत्थं लिखितास्ते,
23244  MAT 2:6  सर्व्वाभ्यो राजधानीभ्यो यिहूदीयस्य नीवृतः। हे यीहूदीयदेशस्ये बैत्लेहत्वं न चावरा। इस्रायेलीयलोकान् यतो यः पालयिष्यति। तादृगेको हाराजस्त्वन्ध्य उद्भविष्यती॥
23245  MAT 2:7  तदानीं हेरोद् राजा तान् ज्योतिर्व्विदो गोपनआहूय सा तारका कदा दृष्टाभवत् , तद् विनिश्चयाास।
23246  MAT 2:8  अपरं तान् बैत्लेहप्रहीत्य गदितवान्, यूयं यात, यत्नात् तं शिशुअन्विष्य तदुद्देशे प्राप्ते ह्यं वार्त्तां दास्यथ, ततो यापि गत्वा स प्रणंस्यते।
23247  MAT 2:9  तदानीं राज्ञ एतादृशीआज्ञां प्राप्य ते प्रतस्थिरे, ततः पूर्व्वर्स्यां दिशि स्थितैस्तै र्या तारका दृष्टा सा तारका तेषाग्रे गत्वा यत्र स्थाने शिशूरास्ते, तस्य स्थानस्योपरि स्थगिता तस्यौ।
23248  MAT 2:10  तद् दृष्ट्वा ते हानन्दिता बभूवुः,
23249  MAT 2:11  ततो गेहध्य प्रविश्य तस्य ात्रा रियसाद्धं तं शिशुं निरीक्षय दण्डवद् भूत्वा प्रणेुः, अपरं स्वेषां घनस्पत्तिं ोचयित्वा सुवर्णं कुन्दुरुं गन्धरञ्च तस्दर्शनीयं दत्तवन्तः।
23250  MAT 2:12  पश्चाद् हेरोद् राजस्यीपं पुनरपि गन्तुं स्वप्न ईश्वरेण निषिद्धाः सन्तो ऽन्येन पथा ते निजदेशं प्रति प्रतस्थिरे।
23251  MAT 2:13  अनन्तरं तेषु गतवत्परेश्वरस्य दूतो यूषफे स्वप्ने दर्शनं दत्वा जगाद, त्वउत्थाय शिशुं तन्ातरञ्च गृहीत्वा िसर्देशं पलायस्व, अपरं यावदहं तुभ्यं वार्त्तां न कथयिष्याि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशुं नाशयितुं ृगयिष्यते।
23252  MAT 2:14  तदानीं यूषफ् उत्थाय रजन्यां शिशुं तन्ातरञ्च गृहीत्वा िसर्देशं प्रति प्रतस्थे,
23253  MAT 2:15  गत्वा च हेरोदो नृपते र्रणपर्य्यन्तं तत्र देशे न्युवास, तेन िसर्देशादहं पुत्रं स्वकीयंुपाहूय्। यदेतद्वचनईश्वरेण भविष्यद्वादिना कथितं तत् सफलभूत्।