Wildebeest analysis examples for:   san-sandev   य    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  इब्राहीमः सन्तानो दाूद् तस् सन्तानो ीशुख्रीष्टस्तस् पूर्व्वपुरुषवंशश्रेणी।
23215  MAT 1:2  इब्राहीमः पुत्र इस्हाक् तस् पुत्रो ाकूब् तस् पुत्रो िहूदास्तस् भ्रातरश्च।
23216  MAT 1:3  तस्माद् िहूदातस्तामरो गर्भे पेरस्सेरहौ जज्ञाते, तस् पेरसः पुत्रो हिष्रोण् तस् पुत्रो ऽराम्।
23217  MAT 1:4  तस् पुत्रो ऽम्मीनादब् तस् पुत्रो नहशोन् तस् पुत्रः सल्मोन्।
23218  MAT 1:5  तस्माद् राहबो गर्भे बोम् जज्ञे, तस्माद् रूतो गर्भे ओबेद् जज्ञे, तस् पुत्रो िशः।
23219  MAT 1:6  तस् पुत्रो दाूद् राजः तस्माद् मृतोरिस् जाां सुलेमान् जज्ञे।
23220  MAT 1:7  तस् पुत्रो रिहबिाम्, तस् पुत्रोऽबिः, तस् पुत्र आसा:।
23221  MAT 1:8  तस् सुतो िहोशाफट् तस् सुतो िहोराम तस् सुत उषिः।
23222  MAT 1:9  तस् सुतो ोथम् तस् सुत आहम् तस् सुतो हिष्किः।
23223  MAT 1:10  तस् सुतो मिनशिः, तस् सुत आमोन् तस् सुतो ोशिः।
23224  MAT 1:11  बाबिल्नगरे प्रवसनात् पूर्व्वं स ोशििखनितस् भ्रातृंश्च जनामास।
23225  MAT 1:12  ततो बाबिलि प्रवसनकाले िखनिशल्तीेलं जनामास, तस् सुतः सिरुब्बाविल्।
23226  MAT 1:13  तस् सुतो ऽबोहुद् तस् सुत इलीाकीम् तस् सुतोऽसोर्।
23227  MAT 1:14  असोरः सुतः सादोक् तस् सुत आखीम् तस् सुत इलीहूद्।
23228  MAT 1:15  तस् सुत इलिासर् तस् सुतो मत्तन्।
23229  MAT 1:16  तस् सुतो ाकूब् तस् सुतो ूषफ् तस् जामरिम्; तस् गर्भे ीशुरजनि, तमेव ख्रीष्टम् (अर्थाद् अभिषिक्तं) वदन्ति।
23230  MAT 1:17  इत्थम् इब्राहीमो दाूदं ावत् साकल्ेन चतुर्दशपुरुषाः; आ दाूदः कालाद् बाबिलि प्रवसनकालं ावत् चतुर्दशपुरुषा भवन्ति। बाबिलि प्रवासनकालात् ख्रीष्टस् कालं ावत् चतुर्दशपुरुषा भवन्ति।
23231  MAT 1:18  ीशुख्रीष्टस् जन्म कथ्थते। मरिम् नामिका कन्ूषफे वाग्दत्तासीत्, तदाोः सङ्गमात् प्राक् सा कन्ा पवित्रेणात्मना गर्भवती बभूव।
23232  MAT 1:19  तत्र तस्ाः पति र्ूषफ् सौजन्ात् तस्ाः कलङ्गं प्रकाशितुम् अनिच्छन् गोपनेने तां पारित्क्तुं मनश्चक्रे।
23233  MAT 1:20  स तथैव भावति, तदानीं परमेश्वरस् दूतः स्वप्ने तं दर्शनं दत्त्वा व्ाजहार, हे दाूदः सन्तान ूषफ् त्वं निजां जाां मरिमम् आदातुं मा भैषीः।
23234  MAT 1:21  तस्तस्गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्ते, तदा त्वं तस् नाम ीशुम् (अर्थात् त्रातारं) करीष्से, स्मात् स निजमनुजान् तेषां कलुषेभ् उद्धरिष्ति।
23235  MAT 1:22  इत्थं सति, पश् गर्भवती कन्तनप्रसविष्ते। इम्मानूेल् तदीञ्च नामधेभविष्ति॥ इम्मानूेल् अस्माकं सङ्गीश्वरइत्र्थः।
23236  MAT 1:23  इति द् वचनं पुर्व्वं भविष्द्वक्त्रा ईश्वरः कथाामास, तत् तदानीं सिद्धमभवत्।
23237  MAT 1:24  अनन्तरं ूषफ् निद्रातो जागरित उत्था परमेश्वरीदूतस् निदेशानुसारेण निजां जाां जग्राह,
23238  MAT 1:25  किन्तु ावत् सा निजं प्रथमसुतं अ सुषुवे, तावत् तां नोपागच्छत्, ततः सुतस् नाम ीशुं चक्रे।
23239  MAT 2:1  अनन्तरं हेरोद् संज्ञके राज्ञि राज्शासति िहूदीदेशस् बैत्लेहमि नगरे ीशौ जातवति च, कतिपज्ोतिर्व्वुदः पूर्व्वस्दिशो िरूशालम्नगरं समेत् कथमासुः,