Wildebeest analysis examples for:   san-sandev   व    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  इब्राहीमः सन्तानो दायूद् तस्य सन्तानो यीशुख्रीष्टस्तस्य पूर्पुरुषंशश्रेणी।
23224  MAT 1:11  बाबिल्नगरे प्रसनात् पूर्स योशियो यिखनियं तस्य भ्रातृंश्च जनयामास।
23225  MAT 1:12  ततो बाबिलि प्रसनकाले यिखनियः शल्तीयेलं जनयामास, तस्य सुतः सिरुब्बािल्।
23229  MAT 1:16  तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य गर्भे यीशुरजनि, तमे ख्रीष्टम् (अर्थाद् अभिषिक्तं) दन्ति।
23230  MAT 1:17  इत्थम् इब्राहीमो दायूदं यात् साकल्येन चतुर्दशपुरुषाः; आ दायूदः कालाद् बाबिलि प्रसनकालं यात् चतुर्दशपुरुषान्ति। बाबिलि प्रासनकालात् ख्रीष्टस्य कालं यात् चतुर्दशपुरुषान्ति।
23231  MAT 1:18  यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे ाग्दत्तासीत्, तदा तयोः सङ्गमात् प्राक् सा कन्या पित्रेणात्मना गर्भती बभू
23233  MAT 1:20  तथै भायति, तदानीं परमेश्रस्य दूतः स्प्ने तं दर्शनं दत्त््याजहार, हे दायूदः सन्तान यूषफ् त्निजां जायां मरियमम् आदातुं मा भैषीः।
23234  MAT 1:21  यतस्तस्या गर्भःित्रादात्मनोऽभत्, सा च पुत्रं प्रसिष्यते, तदा त्तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति।
23235  MAT 1:22  इत्थं सति, पश्य गर्भती कन्या तनयं प्रसिष्यते। इम्मानूयेल् तदीयञ्च नामधेयंिष्यति॥ इम्मानूयेल् अस्माकं सङ्गीश्रइत्यर्थः।
23236  MAT 1:23  इति यद् चनं पुर्िष्यद्क्त्रा ईश्रः कथायामास, तत् तदानीं सिद्धमभत्।
23237  MAT 1:24  अनन्तरं यूषफ् निद्रातो जागरित उत्थाय परमेश्रीयदूतस्य निदेशानुसारेण निजां जायां जग्राह,
23238  MAT 1:25  किन्तु यात् सा निजं प्रथमसुतं अ सुषुे, तात् तां नोपागच्छत्, ततः सुतस्य नाम यीशुं चक्रे।
23239  MAT 2:1  अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातति च, कतिपया ज्योतिर्ुदः पूर्स्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,
23240  MAT 2:2  यो यिहूदीयानां राजा जातान्, स कुत्रास्ते? यं पूर्स्यां दिशि तिष्ठन्तस्तदीयां तारकाम् अपश्याम तस्मात् तं प्रणन्तुम् अागमाम।
23241  MAT 2:3  तदा हेरोद् राजा कथामेतां निशम्य यिरूशालम्नगरस्थितैः सर्मानैः सार्द्धम् उद्िज्य
23242  MAT 2:4  सर्ान् प्रधानयाजकान् अध्यापकांश्च समाहूयानीय पप्रच्छ, ख्रीष्टः कुत्र जनिष्यते?
23243  MAT 2:5  तदा ते कथयामासुः, यिहूदीयदेशस्य बैत्लेहमि नगरे, यतोिष्यद्ादिना इत्थं लिखितमास्ते,
23244  MAT 2:6  सर्ाभ्यो राजधानीभ्यो यिहूदीयस्य नीृतः। हे यीहूदीयदेशस्ये बैत्लेहम् त् चारा। इस्रायेलीयलोकान् मे यतो यः पालयिष्यति। तादृगेको महाराजस्त्न्मध्य उद्भिष्यती॥
23245  MAT 2:7  तदानीं हेरोद् राजा तान् ज्योतिर्िदो गोपनम् आहूय सा तारका कदा दृष्टाभत् , तद् िनिश्चयामास।
23246  MAT 2:8  अपरं तान् बैत्लेहमं प्रहीत्य गदितान्, यूयं यात, यत्नात् तं शिशुम् अन्िष्य तदुद्देशे प्राप्ते मह्यं ार्त्तां दास्यथ, ततो मयापि गत्स प्रणंस्यते।
23247  MAT 2:9  तदानीं राज्ञ एतादृशीम् आज्ञां प्राप्य ते प्रतस्थिरे, ततः पूर्र्स्यां दिशि स्थितैस्तै र्या तारका दृष्टा सा तारका तेषामग्रे गत्यत्र स्थाने शिशूरास्ते, तस्य स्थानस्योपरि स्थगिता तस्यौ।
23248  MAT 2:10  तद् दृष्ट्ते महानन्दिता बभूुः,
23249  MAT 2:11  ततो गेहमध्य प्रिश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डद् भूत्प्रणेमुः, अपरं स्ेषां घनसम्पत्तिं मोचयित्सुर्णं कुन्दुरुं गन्धरमञ्च तस्मै दर्शनीयं दत्तन्तः।
23250  MAT 2:12  पश्चाद् हेरोद् राजस्य समीपं पुनरपि गन्तुं स्प्न ईश्रेण निषिद्धाः सन्तो ऽन्येन पथा ते निजदेशं प्रति प्रतस्थिरे।
23251  MAT 2:13  अनन्तरं तेषु गतत्मु परमेश्रस्य दूतो यूषफे स्प्ने दर्शनं दत्जगाद, त्म् उत्थाय शिशुं तन्मातरञ्च गृहीत्मिसर्देशं पलायस्, अपरं यादहं तुभ्यं ार्त्तां न कथयिष्यामि, तात् तत्रै निस, यतो राजा हेरोद् शिशुं नाशयितुं मृगयिष्यते।
23252  MAT 2:14  तदानीं यूषफ् उत्थाय रजन्यां शिशुं तन्मातरञ्च गृहीत्मिसर्देशं प्रति प्रतस्थे,
23253  MAT 2:15  गत्च हेरोदो नृपते र्मरणपर्य्यन्तं तत्र देशे न्युास, तेन मिसर्देशादहं पुत्रं स्कीयं समुपाहूयम्। यदेतद्चनम् ईश्रेण िष्यद्ादिना कथितं तत् सफलमभूत्।
23254  MAT 2:16  अनन्तरं हेरोद् ज्योतिर्िद्भिरात्मानं प्रञ्चितं िज्ञाय भृशं चुकोप; अपरं ज्योतिर्िद्भ्यस्तेन िनिश्चितं यद् दिनं तद्दिनाद् गणयित्द्ितीयत्सरं प्रिष्टा यान्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्ान् घातयामास।