Wildebeest analysis examples for:   san-sandev   ऽ    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23216  MAT 1:3  तस्माद् यिहूदातस्तामरो गर्भे पेरस्सेरहौ जज्ञाते, तस्य पेरसः पुत्रो हिष्रोण् तस्य पुत्रो राम्।
23217  MAT 1:4  तस्य पुत्रो म्मीनादब् तस्य पुत्रो नहशोन् तस्य पुत्रः सल्मोन्।
23220  MAT 1:7  तस्य पुत्रो रिहबियाम्, तस्य पुत्रोबियः, तस्य पुत्र आसा:।
23226  MAT 1:13  तस्य सुतो बोहुद् तस्य सुत इलीयाकीम् तस्य सुतोसोर्।
23234  MAT 1:21  यतस्तस्या गर्भः पवित्रादात्मनोभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति।
23250  MAT 2:12  पश्चाद् हेरोद् राजस्य समीपं पुनरपि गन्तुं स्वप्न ईश्वरेण निषिद्धाः सन्तो न्येन पथा ते निजदेशं प्रति प्रतस्थिरे।
23271  MAT 3:10  अपरं पादपानां मूले कुठार इदानीमपि लगन् आस्ते, तस्माद् यस्मिन् पादपे उत्तमं फलं न भवति, स कृत्तो मध्येग्निं निक्षेप्स्यते।
23276  MAT 3:15  तदानीं यीशुः प्रत्यवोचत्; ईदानीम् अनुमन्यस्व, यत इत्थं सर्व्वधर्म्मसाधनम् अस्माकं कर्त्तव्यं, ततः सोन्वमन्यत।
23284  MAT 4:6  त्वं यदिश्वरस्य तनयो भवेस्तर्हीतोधः पत, यत इत्थं लिखितमास्ते, आदेक्ष्यति निजान् दूतान् रक्षितुं त्वां परमेश्वरः। यथा सर्व्वेषु मार्गेषु त्वदीयचरणद्वये। न लगेत् प्रस्तराघातस्त्वां घरिष्यन्ति ते करैः॥
23292  MAT 4:14  तस्मात्, अन्यादेशीयगालीलि यर्द्दन्पारेब्धिरोधसि। नप्तालिसिबूलून्देशौ यत्र स्थाने स्थितौ पुरा।
23315  MAT 5:12  तदा आनन्दत, तथा भृशं ह्लादध्वञ्च, यतः स्वर्गे भूयांसि फलानि लप्स्यध्वे; ते युष्माकं पुरातनान् भविष्यद्वादिनोपि तादृग् अताडयन्।
23326  MAT 5:23  अतो वेद्याः समीपं निजनैवेद्ये समानीतेपि निजभ्रातरं प्रति कस्माच्चित् कारणात् त्वं यदि दोषी विद्यसे, तदानीं तव तस्य स्मृति र्जायते च,
23329  MAT 5:26  तर्हि त्वामहं तथ्थं ब्रवीमि, शेषकपर्दकेपि न परिशोधिते तस्मात् स्थानात् कदापि बहिरागन्तुं न शक्ष्यसि।
23340  MAT 5:37  अपरं यूयं संलापसमये केवलं भवतीति न भवतीति च वदत यत इतोधिकं यत् तत् पापात्मनो जायते।
23368  MAT 6:17  यदा त्वम् उपवससि, तदा यथा लोकैस्त्वं उपवासीव न दृश्यसे, किन्तु तव योगोचरः पिता तेनैव दृश्यसे, तत्कृते निजशिरसि तैलं मर्द्दय वदनञ्च प्रक्षालय;
23374  MAT 6:23  किन्तु लोचनेप्रसन्ने तव कृत्स्नं वपुः तमिस्रयुक्तं भविष्यति। अतएव या दीप्तिस्त्वयि विद्यते, सा यदि तमिस्रयुक्ता भवति, तर्हि तत् तमिस्रं कियन् महत्।
23377  MAT 6:26  विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।
23386  MAT 7:1  यथा यूयं दोषीकृता न भवथ, तत्कृतेन्यं दोषिणं मा कुरुत।
23396  MAT 7:11  तस्माद् यूयम् अभद्राः सन्तोपि यदि निजबालकेभ्य उत्तमं द्रव्यं दातुं जानीथ, तर्हि युष्माकं स्वर्गस्थः पिता स्वीययाचकेभ्यः किमुत्तमानि वस्तूनि न दास्यति?
23399  MAT 7:14  अपरं स्वर्गगमनाय यद् द्वारं तत् कीदृक् संकीर्णं। यच्च वर्त्म तत् कीदृग् दुर्गमम्। तदुद्देष्टारः कियन्तोल्पाः।
23411  MAT 7:26  किन्तु यः कश्चित् ममैताः कथाः श्रुत्वा न पालयति स सैकते गेहनिर्म्मात्रा ज्ञानिना उपमीयते।
23417  MAT 8:3  ततो यीशुः करं प्रसार्य्य तस्याङ्गं स्पृशन् व्याजहार, सम्मन्येहं त्वं निरामयो भव; तेन स तत्क्षणात् कुष्ठेनामोचि।
23423  MAT 8:9  यतो मयि परनिध्नेपि मम निदेशवश्याः कति कति सेनाः सन्ति, तत एकस्मिन् याहीत्युक्ते स याति, तदन्यस्मिन् एहीत्युक्ते स आयाति, तथा मम निजदासे कर्म्मैतत् कुर्व्वित्युक्ते स तत् करोति।
23424  MAT 8:10  तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येपि नैतादृशो विश्वासो मया प्राप्तः।
23441  MAT 8:27  अपरं मनुजा विस्मयं विलोक्य कथयामासुः, अहो वातसरित्पती अस्य किमाज्ञाग्राहिणौ? कीदृशोयं मानवः।
23444  MAT 8:30  तदानीं ताभ्यां किञ्चिद् दूरे वराहाणाम् एको महाव्रजोचरत्।
23461  MAT 9:13  अतो यूयं यात्वा वचनस्यास्यार्थं शिक्षध्वम्, दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि।यतोहं धार्म्मिकान् आह्वातुं नागतोस्मि किन्तु मनः परिवर्त्तयितुं पापिन आह्वातुम् आगतोस्मि।
23466  MAT 9:18  अपरं तेनैतत्कथाकथनकाले एकोधिपतिस्तं प्रणम्य बभाषे, मम दुहिता प्रायेणैतावत्काले मृता, तस्माद् भवानागत्य तस्या गात्रे हस्तमर्पयतु, तेन सा जीविष्यति।
23473  MAT 9:25  किन्तु सर्व्वेषु बहिष्कृतेषु सोभ्यन्तरं गत्वा कन्यायाः करं धृतवान्, तेन सोदतिष्ठत्;
23490  MAT 10:4  किनानीयः शिमोन्, य ईष्करियोतीययिहूदाः ख्रीष्टं परकरेर्पयत्।
23538  MAT 11:10  यतः, पश्य स्वकीयदूतोयं त्वदग्रे प्रेष्यते मया। स गत्वा तव पन्थानं स्मयक् परिष्करिष्यति॥ एतद्वचनं यमधि लिखितमास्ते सोयं योहन्।
23540  MAT 11:12  अपरञ्च आ योहनोद्य यावत् स्वर्गराज्यं बलादाक्रान्तं भवति आक्रमिनश्च जना बलेन तदधिकुर्व्वन्ति।
23542  MAT 11:14  यदि यूयमिदं वाक्यं ग्रहीतुं शक्नुथ, तर्हि श्रेयः, यस्यागमनस्य वचनमास्ते सोयम् एलियः।
23571  MAT 12:13  अनन्तरं स तं मानवं गदितवान्, करं प्रसारय; तेन करे प्रसारिते सोन्यकरवत् स्वस्थोभवत्।
23577  MAT 12:19  व्यवस्था चलिता यावत् नहि तेन करिष्यते। तावत् नलो विदीर्णोपि भंक्ष्यते नहि तेन च। तथा सधूमवर्त्तिञ्च न स निर्व्वापयिष्यते।
23580  MAT 12:22  अनन्तरं लोकै स्तत्समीपम् आनीतो भूतग्रस्तान्धमूकैकमनुजस्तेन स्वस्थीकृतः, ततः सोन्धो मूको द्रष्टुं वक्तुञ्चारब्धवान्।
23593  MAT 12:35  तेन साधुर्मानवोन्तःकरणरूपात् साधुभाण्डागारात् साधु द्रव्यं निर्गमयति, असाधुर्मानुषस्त्वसाधुभाण्डागाराद् असाधुवस्तूनि निर्गमयति।
23600  MAT 12:42  पुनश्च दक्षिणदेशीया राज्ञी विचारदिन एतद्वंशीयानां प्रतिकूलमुत्थाय तान् दोषिणः करिष्यति यतः सा राज्ञी सुलेमनो विद्यायाः कथां श्रोतुं मेदिन्याः सीम्न आगच्छत्, किन्तु सुलेमनोपि गुरुतर एको जनोत्र आस्ते।
23601  MAT 12:43  अपरं मनुजाद् बहिर्गतो पवित्रभूतः शुष्कस्थानेन गत्वा विश्रामं गवेषयति, किन्तु तदलभमानः स वक्ति, यस्मा; निकेतनाद् आगमं, तदेव वेश्म पकावृत्य यामि।
23618  MAT 13:10  अनन्तरं शिष्यैरागत्य सोपृच्छ्यत, भवता तेभ्यः कुतो दृष्टान्तकथा कथ्यते?
23634  MAT 13:26  ततो यदा बीजेभ्योङ्करा जायमानाः कणिशानि घृतवन्तः; तदा वन्ययवसान्यपि दृश्यमानान्यभवन्।
23637  MAT 13:29  तेनावादि, नहि, शङ्केहं वन्ययवसोत्पाटनकाले युष्माभिस्तैः साकं गोधूमा अप्युत्पाटिष्यन्ते।
23649  MAT 13:41  अर्थात् मनुजसुतः स्वांयदूतान् प्रेषयिष्यति, तेन ते च तस्य राज्यात् सर्व्वान् विघ्नकारिणोधार्म्मिकलोकांश्च संगृह्य
23693  MAT 14:27  तदैव यीशुस्तानवदत्, सुस्थिरा भवत, मा भैष्ट, एषोहम्।
23695  MAT 14:29  ततः तेनादिष्टः पितरस्तरणितोवरुह्य यीशेारन्तिकं प्राप्तुं तोयोपरि वव्राज।
23716  MAT 15:14  ते तिष्ठन्तु, ते अन्धमनुजानाम् अन्धमार्गदर्शका एव; यद्यन्धोन्धं पन्थानं दर्शयति, तर्ह्युभौ गर्त्ते पततः।
23721  MAT 15:19  यतोन्तःकरणात् कुचिन्ता बधः पारदारिकता वेश्यागमनं चैर्य्यं मिथ्यासाक्ष्यम् ईश्वरनिन्दा चैतानि सर्व्वाणि निर्य्यान्ति।
23754  MAT 16:13  अपरञ्च यीशुः कैसरिया-फिलिपिप्रदेशमागत्य शिष्यान् अपृच्छत्, योहं मनुजसुतः सोहं कः? लोकैरहं किमुच्ये?
23759  MAT 16:18  अतोहं त्वां वदामि, त्वं पितरः (प्रस्तरः) अहञ्च तस्य प्रस्तरस्योपरि स्वमण्डलीं निर्म्मास्यामि, तेन निरयो बलात् तां पराजेतुं न शक्ष्यति।
23787  MAT 17:18  पश्चाद् यीशुना तर्जतएव स भूतस्तं विहाय गतवान्, तद्दण्डएव स बालको निरामयोभूत्।
23792  MAT 17:23  किन्तु तृतीयेहि्न म उत्थापिष्यते, तेन ते भृशं दुःखिता बभूवः।
23803  MAT 18:7  विघ्नात् जगतः सन्तापो भविष्यति, विघ्नोवश्यं जनयिष्यते, किन्तु येन मनुजेन विघ्नो जनिष्यते तस्यैव सन्तापो भविष्यति।
23809  MAT 18:13  यदि च कदाचित् तन्मेषोद्देशं लमते, तर्हि युष्मानहं सत्यं कथयामि, सोविपथगामिभ्य एकोनशतमेषेभ्योपि तदेकहेतोरधिकम् आह्लादते।
23814  MAT 18:18  अहं युष्मान् सत्यं वदामि, युष्माभिः पृथिव्यां यद् बध्यते तत् स्वर्गे भंत्स्यते; मेदिन्यां यत् भोच्यते, स्वर्गेपि तत् मोक्ष्यते।
23816  MAT 18:20  यतो यत्र द्वौ त्रयो वा मम नान्नि मिलन्ति, तत्रैवाहं तेषां मध्येस्मि।
23820  MAT 18:24  आरब्धे तस्मिन् गणने सार्द्धसहस्रमुद्रापूरितानां दशसहस्रपुटकानाम् एकोघमर्णस्तत्समक्षमानायि।
23858  MAT 19:27  तदा पितरस्तं गदितवान्, पश्य, वयं सर्व्वं परित्यज्य भवतः पश्चाद्वर्त्तिनो भवाम; वयं किं प्राप्स्यामः?
23860  MAT 19:29  अन्यच्च यः कश्चित् मम नामकारणात् गृहं वा भ्रातरं वा भगिनीं वा पितरं वा मातरं वा जायां वा बालकं वा भूमिं परित्यजति, स तेषां शतगुणं लप्स्यते, अनन्तायुमोधिकारित्वञ्च प्राप्स्यति।
23862  MAT 20:1  स्वर्गराज्यम् एतादृशा केनचिद् गृहस्येन समं, योतिप्रभाते निजद्राक्षाक्षेत्रे कृषकान् नियोक्तुं गतवान्।
23871  MAT 20:10  तदानीं प्रथमनियुक्ता जना आगत्यानुमितवन्तो वयमधिकं प्रप्स्यामः, किन्तु तैरपि मुद्राचतुर्थांशोलाभि।
23873  MAT 20:12  वयं कृत्स्नं दिनं तापक्लेशौ सोढवन्तः, किन्तु पश्चाताया से जना दण्डद्वयमात्रं परिश्रान्तवन्तस्तेस्माभिः समानांशाः कृताः।
23905  MAT 21:10  इत्थं तस्मिन् यिरूशालमं प्रविष्टे कोयमिति कथनात् कृत्स्नं नगरं चञ्चलमभवत्।
23915  MAT 21:20  तद् दृष्ट्वा शिष्या आश्चर्य्यं विज्ञाय कथयामासुः, आः, उडुम्वरपादपोतितूर्णं शुष्कोभवत्।
23924  MAT 21:29  ततः स उक्तवान्, न यास्यामि, किन्तु शेषेनुतप्य जगाम।
23931  MAT 21:36  पुनरपि स प्रभुः प्रथमतोधिकदासेयान् प्रेषयामास, किन्तु ते तान् प्रत्यपि तथैव चक्रुः।
23940  MAT 21:45  तदानीं प्राधनयाजकाः फिरूशिनश्च तस्येमां दृष्टान्तकथां श्रुत्वा सोस्मानुद्दिश्य कथितवान्, इति विज्ञाय तं धर्त्तुं चेष्टितवन्तः;
23951  MAT 22:10  तदा ते दासेया राजमार्गं गत्वा भद्रान् अभद्रान् वा यावतो जनान् ददृशुः, तावतएव संगृह्यानयन्; ततोभ्यागतमनुजै र्विवाहगृहम् अपूर्य्यत।
23958  MAT 22:17  अतः कैसरभूपाय करोस्माकं दातव्यो न वा? अत्र भवता किं बुध्यते? तद् अस्मान् वदतु।
23964  MAT 22:23  तस्मिन्नहनि सिदूकिनोर्थात् श्मशानात् नोत्थास्यन्तीति वाक्यं ये वदन्ति, ते यीशेारन्तिकम् आगत्य पप्रच्छुः,
23966  MAT 22:25  किन्त्वस्माकमत्र केपि जनाः सप्तसहोदरा आसन्, तेषां ज्येष्ठ एकां कन्यां व्यवहात्, अपरं प्राणत्यागकाले स्वयं निःसन्तानः सन् तां स्त्रियं स्वभ्रातरि समर्पितवान्,
24022  MAT 23:35  तेन सत्पुरुषस्य हाबिलो रक्तपातमारभ्य बेरिखियः पुत्रं यं सिखरियं यूयं मन्दिरयज्ञवेद्यो र्मध्ये हतवन्तः, तदीयशोणितपातं यावद् अस्मिन् देशे यावतां साधुपुरुषाणां शोणितपातो भवत् तत् सर्व्वेषामागसां दण्डा युष्मासु वर्त्तिष्यन्ते।
24023  MAT 23:36  अहं युष्मान्त तथ्यं वदामि, विद्यमानेस्मिन् पुरुषे सर्व्वे वर्त्तिष्यन्ते।
24031  MAT 24:5  बहवो मम नाम गृह्लन्त आगमिष्यन्ति, ख्रीष्टोहमेवेति वाचं वदन्तो बहून् भ्रमयिष्यन्ति।
24036  MAT 24:10  बहुषु विघ्नं प्राप्तवत्सु परस्परम् ऋृतीयां कृतवत्सु च एकोपरं परकरेषु समर्पयिष्यति।
24049  MAT 24:23  अपरञ्च पश्यत, ख्रीष्टोत्र विद्यते, वा तत्र विद्यते, तदानीं यदी कश्चिद् युष्मान इति वाक्यं वदति, तथापि तत् न प्रतीत्।
24057  MAT 24:31  तदानीं स महाशब्दायमानतूर्य्या वादकान् निजदूतान् प्रहेष्यति, ते व्योम्न एकसीमातोपरसीमां यावत् चतुर्दिशस्तस्य मनोनीतजनान् आनीय मेलयिष्यन्ति।
24067  MAT 24:41  तथा पेषण्या पिंषत्योरुभयो र्योषितोरेका धारिष्यतेपरा त्याजिष्यते।
24075  MAT 24:49  परदासान् प्रहर्त्तुं मत्तानां सङ्गे भोक्तुं पातुञ्च प्रवर्त्तते,
24109  MAT 25:32  तदा तत्सम्मुखे सर्व्वजातीया जना संमेलिष्यन्ति। ततो मेषपालको यथा छागेभ्योवीन् पृथक् करोति तथा सोप्येकस्मादन्यम् इत्थं तान् पृथक कृत्वावीन्
24118  MAT 25:41  पश्चात् स वामस्थितान् जनान् वदिष्यति, रे शापग्रस्ताः सर्व्वे, शैताने तस्य दूतेभ्यश्च योनन्तवह्निरासादित आस्ते, यूयं मदन्तिकात् तमग्निं गच्छत।
24145  MAT 26:22  तदा तेतीव दुःखिता एकैकशो वक्तुमारेभिरे, हे प्रभो, स किमहं?
24155  MAT 26:32  किन्तु श्मशानात् समुत्थाय युष्माकमग्रेहं गालीलं गमिष्यामि।
24160  MAT 26:37  पश्चात् स पितरं सिवदियसुतौ च सङ्गिनः कृत्वा गतवान्, शोकाकुलोतीव व्यथितश्च बभूव।
24162  MAT 26:39  ततः स किञ्चिद्दूरं गत्वाधोमुखः पतन् प्रार्थयाञ्चक्रे, हे मत्पितर्यदि भवितुं शक्नोति, तर्हि कंसोयं मत्तो दूरं यातु; किन्तु मदिच्छावत् न भवतु, त्वदिच्छावद् भवतु।
24171  MAT 26:48  असौ परकरेष्वर्पयिता पूर्व्वं तान् इत्थं सङ्केतयामास, यमहं चुम्बिष्ये, सोसौ मनुजः,सएव युष्माभि र्धार्य्यतां।
24176  MAT 26:53  अपरं पिता यथा मदन्तिकं स्वर्गीयदूतानां द्वादशवाहिनीतोधिकं प्रहिणुयात् मया तमुद्दिश्येदानीमेव तथा प्रार्थयितुं न शक्यते, त्वया किमित्थं ज्ञायते?
24186  MAT 26:63  किन्तु यीशु र्मौनीभूय तस्यौ। ततो महायाजक उक्तवान्, त्वाम् अमरेश्वरनाम्ना शपयामि, त्वमीश्वरस्य पुत्रोभिषिक्तो भवसि नवेति वद।
24189  MAT 26:66  युष्माभिः किं विविच्यते? ते प्रत्यूचुः, वधार्होयं।
24194  MAT 26:71  तदा तस्मिन् बहिर्द्वारं गते न्या दासी तं निरीक्ष्य तत्रत्यजनानवदत्, अयमपि नासरतीययीशुना सार्द्धम् आसीत्।
24197  MAT 26:74  किन्तु सोभिशप्य कथितवान्, तं जनं नाहं परिचिनोमि, तदा सपदि कुक्कुटो रुराव।
24206  MAT 27:8  अतोद्यापि तत्स्थानं रक्तक्षेत्रं वदन्ति।
24212  MAT 27:14  तथापि स तेषामेकस्यापि वचस उत्तरं नोदितवान्; तेन सोधिपति र्महाचित्रं विदामास।
24213  MAT 27:15  अन्यच्च तन्महकालेधिपतेरेतादृशी रातिरासीत्, प्रजा यं कञ्चन बन्धिनं याचन्ते, तमेव स मोचयतीति।
24217  MAT 27:19  अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेद्याहं स्वप्ने प्रभूतकष्टमलभे।