Wildebeest analysis examples for:   san-sandev   ी    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  इब्राहमः सन्तानो दायूद् तस्य सन्तानोशुख्रष्टस्तस्य पूर्व्वपुरुषवंशश्रेण
23215  MAT 1:2  इब्राहमः पुत्र इस्हाक् तस्य पुत्रो याकूब् तस्य पुत्रो यिहूदास्तस्य भ्रातरश्च।
23217  MAT 1:4  तस्य पुत्रो ऽम्मनादब् तस्य पुत्रो नहशोन् तस्य पुत्रः सल्मोन्।
23225  MAT 1:12  ततो बाबिलि प्रवसनकाले यिखनियः शल्तयेलं जनयामास, तस्य सुतः सिरुब्बाविल्।
23226  MAT 1:13  तस्य सुतो ऽबोहुद् तस्य सुत इलयाकम् तस्य सुतोऽसोर्।
23227  MAT 1:14  असोरः सुतः सादोक् तस्य सुत आखम् तस्य सुत इलहूद्।
23229  MAT 1:16  तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य गर्भेशुरजनि, तमेव ख्रष्टम् (अर्थाद् अभिषिक्तं) वदन्ति।
23230  MAT 1:17  इत्थम् इब्राहमो दायूदं यावत् साकल्येन चतुर्दशपुरुषाः; आ दायूदः कालाद् बाबिलि प्रवसनकालं यावत् चतुर्दशपुरुषा भवन्ति। बाबिलि प्रवासनकालात् ख्रष्टस्य कालं यावत् चतुर्दशपुरुषा भवन्ति।
23231  MAT 1:18  शुख्रष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासत्, तदा तयोः सङ्गमात् प्राक् सा कन्या पवित्रेणात्मना गर्भवत बभूव।
23233  MAT 1:20  स तथैव भावयति, तदानपरमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषः।
23234  MAT 1:21  यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नामशुम् (अर्थात् त्रातारं) करष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति।
23235  MAT 1:22  इत्थं सति, पश्य गर्भवत कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदयञ्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं सङ्गश्वरइत्यर्थः।
23236  MAT 1:23  इति यद् वचनं पुर्व्वं भविष्यद्वक्त्रा ईश्वरः कथायामास, तत् तदानसिद्धमभवत्।
23237  MAT 1:24  अनन्तरं यूषफ् निद्रातो जागरित उत्थाय परमेश्वरयदूतस्य निदेशानुसारेण निजां जायां जग्राह,
23238  MAT 1:25  किन्तु यावत् सा निजं प्रथमसुतं अ सुषुवे, तावत् तां नोपागच्छत्, ततः सुतस्य नामशुं चक्रे।
23239  MAT 2:1  अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदयदेशस्य बैत्लेहमि नगरेशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,
23240  MAT 2:2  यो यिहूदयानां राजा जातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठन्तस्तदयां तारकाम् अपश्याम तस्मात् तं प्रणन्तुम् अागमाम।
23242  MAT 2:4  सर्व्वान् प्रधानयाजकान् अध्यापकांश्च समाहूयानपप्रच्छ, ख्रष्टः कुत्र जनिष्यते?
23243  MAT 2:5  तदा ते कथयामासुः, यिहूदयदेशस्य बैत्लेहमि नगरे, यतो भविष्यद्वादिना इत्थं लिखितमास्ते,
23244  MAT 2:6  सर्व्वाभ्यो राजधानभ्यो यिहूदयस्य वृतः। हेहूदयदेशस्ये बैत्लेहम् त्वं न चावरा। इस्रायेलयलोकान् मे यतो यः पालयिष्यति। तादृगेको महाराजस्त्वन्मध्य उद्भविष्यत
23245  MAT 2:7  तदानहेरोद् राजा तान् ज्योतिर्व्विदो गोपनम् आहूय सा तारका कदा दृष्टाभवत् , तद् विनिश्चयामास।
23246  MAT 2:8  अपरं तान् बैत्लेहमं प्रहत्य गदितवान्, यूयं यात, यत्नात् तं शिशुम् अन्विष्य तदुद्देशे प्राप्ते मह्यं वार्त्तां दास्यथ, ततो मयापि गत्वा स प्रणंस्यते।
23247  MAT 2:9  तदानराज्ञ एतादृशम् आज्ञां प्राप्य ते प्रतस्थिरे, ततः पूर्व्वर्स्यां दिशि स्थितैस्तै र्या तारका दृष्टा सा तारका तेषामग्रे गत्वा यत्र स्थाने शिशूरास्ते, तस्य स्थानस्योपरि स्थगिता तस्यौ।
23249  MAT 2:11  ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरमञ्च तस्मै दर्शनयं दत्तवन्तः।
23250  MAT 2:12  पश्चाद् हेरोद् राजस्य समपं पुनरपि गन्तुं स्वप्न ईश्वरेण निषिद्धाः सन्तो ऽन्येन पथा ते निजदेशं प्रति प्रतस्थिरे।
23251  MAT 2:13  अनन्तरं तेषु गतवत्मु परमेश्वरस्य दूतो यूषफे स्वप्ने दर्शनं दत्वा जगाद, त्वम् उत्थाय शिशुं तन्मातरञ्च गृहत्वा मिसर्देशं पलायस्व, अपरं यावदहं तुभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशुं नाशयितुं मृगयिष्यते।
23252  MAT 2:14  तदानयूषफ् उत्थाय रजन्यां शिशुं तन्मातरञ्च गृहत्वा मिसर्देशं प्रति प्रतस्थे,
23253  MAT 2:15  गत्वा च हेरोदो नृपते र्मरणपर्य्यन्तं तत्र देशे न्युवास, तेन मिसर्देशादहं पुत्रं स्वकयं समुपाहूयम्। यदेतद्वचनम् ईश्वरेण भविष्यद्वादिना कथितं तत् सफलमभूत्।
23254  MAT 2:16  अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृशं चुकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास।
23255  MAT 2:17  अतः अनेकस्य विलापस्य निनाद: क्रन्दनस्य च। शोकेन कृतशब्दश्च रामायां संनिशम्यते। स्वबालगणहेतोर्वै राहेल् नार तु रोदिनन मन्यते प्रबोधन्तु यतस्ते नैव मन्ति हि॥
23256  MAT 2:18  यदेतद् वचनं यिरमियनामकभविष्यद्वादिना कथितं तत् तदानसफलम् अभूत्।
23258  MAT 2:20  त्वम् उत्थाय शिशुं तन्मातरञ्च गृहत्वा पुनरपस्रायेलो देशं याह, ये जनाः शिशुं नाशयितुम् अमृगयन्त, ते मृतवन्तः।
23259  MAT 2:21  तदानस उत्थाय शिशुं तन्मातरञ्च गृह्लन् इस्रायेल्देशम् आजगाम।
23260  MAT 2:22  किन्तु यिहूदयदेशे अर्खिलायनाम राजकुमारो निजपितु र्हेरोदः पदं प्राप्य राजत्वं करोतति निशम्य तत् स्थानं यातुं शङ्कितवान्, पश्चात् स्वप्न ईश्वरात् प्रबोधं प्राप्य गालल्देशस्य प्रदेशैकं प्रस्थाय नासरन्नाम नगरं गत्वा तत्र न्युषितवान्,
23261  MAT 2:23  तेन तं नासरतयं कथयिष्यन्ति, यदेतद्वाक्यं भविष्यद्वादिभिरुक्त्तं तत् सफलमभवत्।
23262  MAT 3:1  तदानों योह्न्नामा मज्जयिता यिहूदयदेशस्य प्रान्तरम् उपस्थाय प्रचारयन् कथयामास,
23263  MAT 3:2  मनांसि परावर्त्तयत, स्वर्गयराजत्वं समपमागतम्।
23264  MAT 3:3  परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथांश्चैव समकुरुत सर्व्वथा। इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद् रवः॥
23265  MAT 3:4  एतद्वचनं यिशयियभविष्यद्वादिना योहनमुद्दिश्य भाषितम्। योहनो वसनं महाङ्गरोमजं तस्य कटौ चर्म्मकटिबन्धनं; स च शूककटान् मधु च भुक्तवान्।
23266  MAT 3:5  तदानयिरूशालम्नगरनिवासिनः सर्व्वे यिहूदिदेशया यर्द्दन्तटिन्या उभयतटस्थाश्च मानवा बहिरागत्य तस्य समपे
23267  MAT 3:6  स्वयं स्वयं दुरितम् अङ्गकृत्य तस्यां यर्द्दनि तेन मज्जिता बभूवुः।
23268  MAT 3:7  अपरं बहून् फिरूशिनः सिदूकिनश्च मनुजान् मंक्तुं स्वसमपम् आगच्छ्तो विलोक्य स तान् अभिदधौ, रे रे भुजगवंशा आगामनः कोपात् पलायितुं युष्मान् कश्चेतितवान्?
23270  MAT 3:9  किन्त्वस्माकं तात इब्राहम् अस्तति स्वेषु मनःसुन्तयन्तो मा व्याहरत। यतो युष्मान् अहं वदामि, ईश्वर एतेभ्यः पाषाणेभ्य इब्राहमः सन्तानान् उत्पादयितुं शक्नोति।
23271  MAT 3:10  अपरं पादपानां मूले कुठार इदानमपि लगन् आस्ते, तस्माद् यस्मिन् पादपे उत्तमं फलं न भवति, स कृत्तो मध्येऽग्निं निक्षेप्स्यते।
23272  MAT 3:11  अपरम् अहं मनःपरावर्त्तनसूचकेन मज्जनेन युष्मान् मज्जयामति सत्यं, किन्तु मम पश्चाद् य आगच्छति, स मत्तोपि महान्, अहं तदयोपानहौ वोढुमपि नहि योग्योस्मि, स युष्मान् वह्निरूपे पवित्र आत्मनि संमज्जयिष्यति।
23273  MAT 3:12  तस्य कारे सूर्प आस्ते, स स्वयशस्यानि सम्यक् प्रस्फोट्य निजान् सकलगोधूमान् संगृह्य भाण्डागारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।
23274  MAT 3:13  अनन्तरंशु र्योहना मज्जितो भवितुं गालल्प्रदेशाद् यर्द्दनि तस्य समपम् आजगाम।
23275  MAT 3:14  किन्तु योहन् तं निषिध्य बभाषे, त्वं किं मम समपम् आगच्छसि? वरं त्वया मज्जनं मम प्रयोजनम् आस्ते।
23276  MAT 3:15  तदानशुः प्रत्यवोचत्; ईदानम् अनुमन्यस्व, यत इत्थं सर्व्वधर्म्मसाधनम् अस्माकं कर्त्तव्यं, ततः सोऽन्वमन्यत।
23277  MAT 3:16  अनन्तरंशुरम्मसि मज्जितुः सन् तत्क्षणात् तोयमध्याद् उत्थाय जगाम, तदामूतद्वारे मुक्ते जाते, स ईश्वरस्यात्मानं कपोतवद् अवरुह्य स्वोपर्य्यागच्छन्तंक्षाञ्चक्रे।
23278  MAT 3:17  अपरम् एष मम प्रियः पुत्र एतस्मिन्नेव मम महासन्तोष एतादृश व्योमजा वाग् बभूव।
23279  MAT 4:1  ततः परंशुः प्रतारकेण परक्षितो भवितुम् आत्मना प्रान्तरम् आकृष्टः
23281  MAT 4:3  तदानपरक्षिता तत्समपम् आगत्य व्याहृतवान्, यदि त्वमश्वरात्मजो भवेस्तर्ह्याज्ञया पाषाणानेतान् पूपान् विधेहि।