Wildebeest analysis examples for:   san-sandev   ु    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  इब्राहीमः सन्तानो दायूद् तस्य सन्तानो यीशख्रीष्टस्तस्य पूर्व्वपषवंशश्रेणी।
23215  MAT 1:2  इब्राहीमःत्र इस्हाक् तस्यत्रो याकूब् तस्यत्रो यिहूदास्तस्य भ्रातरश्च।
23216  MAT 1:3  तस्माद् यिहूदातस्तामरो गर्भे पेरस्सेरहौ जज्ञाते, तस्य पेरसःत्रो हिष्रोण् तस्यत्रो ऽराम्।
23217  MAT 1:4  तस्यत्रो ऽम्मीनादब् तस्यत्रो नहशोन् तस्यत्रः सल्मोन्।
23218  MAT 1:5  तस्माद् राहबो गर्भे बोयम् जज्ञे, तस्माद् रूतो गर्भे ओबेद् जज्ञे, तस्यत्रो यिशयः।
23219  MAT 1:6  तस्यत्रो दायूद् राजः तस्माद् मृतोरियस्य जायायांलेमान् जज्ञे।
23220  MAT 1:7  तस्यत्रो रिहबियाम्, तस्यत्रोऽबियः, तस्यत्र आसा:।
23221  MAT 1:8  तस्यतो यिहोशाफट् तस्यतो यिहोराम तस्यउषियः।
23222  MAT 1:9  तस्यतो योथम् तस्यआहम् तस्यतो हिष्कियः।
23223  MAT 1:10  तस्यतो मिनशिः, तस्यआमोन् तस्यतो योशियः।
23225  MAT 1:12  ततो बाबिलि प्रवसनकाले यिखनियः शल्तीयेलं जनयामास, तस्यतः सिरब्बाविल्।
23226  MAT 1:13  तस्यतो ऽबोहद् तस्यइलीयाकीम् तस्यतोऽसोर्।
23227  MAT 1:14  असोरःतः सादोक् तस्यआखीम् तस्यइलीहूद्।
23228  MAT 1:15  तस्यइलियासर् तस्यतो मत्तन्।
23229  MAT 1:16  तस्यतो याकूब् तस्यतो यूषफ् तस्य जाया मरियम्; तस्य गर्भे यीशरजनि, तमेव ख्रीष्टम् (अर्थाद् अभिषिक्तं) वदन्ति।
23230  MAT 1:17  इत्थम् इब्राहीमो दायूदं यावत् साकल्येन चतर्दशपषाः; आ दायूदः कालाद् बाबिलि प्रवसनकालं यावत् चतर्दशपषा भवन्ति। बाबिलि प्रवासनकालात् ख्रीष्टस्य कालं यावत् चतर्दशपषा भवन्ति।
23231  MAT 1:18  यीशख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः सङ्गमात् प्राक् सा कन्या पवित्रेणात्मना गर्भवती बभूव।
23232  MAT 1:19  तत्र तस्याः पति र्यूषफ् सौजन्यात् तस्याः कलङ्गं प्रकाशयितम् अनिच्छन् गोपनेने तां पारित्यक्तमनश्चक्रे।
23233  MAT 1:20  स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातमा भैषीः।
23234  MAT 1:21  यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा चत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनजान् तेषां कलषेभ्य उद्धरिष्यति।
23236  MAT 1:23  इति यद् वचनंर्व्वं भविष्यद्वक्त्रा ईश्वरः कथायामास, तत् तदानीं सिद्धमभवत्।
23237  MAT 1:24  अनन्तरं यूषफ् निद्रातो जागरित उत्थाय परमेश्वरीयदूतस्य निदेशानसारेण निजां जायां जग्राह,
23238  MAT 1:25  किन्त यावत् सा निजं प्रथमसतं वे, तावत् तां नोपागच्छत्, ततःतस्य नाम यीशचक्रे।
23239  MAT 2:1  अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासः,
23240  MAT 2:2  यो यिहूदीयानां राजा जातवान्, सत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठन्तस्तदीयां तारकाम् अपश्याम तस्मात् तं प्रणन्तम् अागमाम।
23242  MAT 2:4  सर्व्वान् प्रधानयाजकान् अध्यापकांश्च समाहूयानीय पप्रच्छ, ख्रीष्टःत्र जनिष्यते?
23243  MAT 2:5  तदा ते कथयामासः, यिहूदीयदेशस्य बैत्लेहमि नगरे, यतो भविष्यद्वादिना इत्थं लिखितमास्ते,
23246  MAT 2:8  अपरं तान् बैत्लेहमं प्रहीत्य गदितवान्, यूयं यात, यत्नात् तं शिशम् अन्विष्य तदद्देशे प्राप्ते मह्यं वार्त्तां दास्यथ, ततो मयापि गत्वा स प्रणंस्यते।
23248  MAT 2:10  तद् दृष्ट्वा ते महानन्दिता बभूवः,
23249  MAT 2:11  ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशनिरीक्षय दण्डवद् भूत्वा प्रणेमः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वावर्णं न्दगन्धरमञ्च तस्मै दर्शनीयं दत्तवन्तः।
23250  MAT 2:12  पश्चाद् हेरोद् राजस्य समीपंनरपि गन्तस्वप्न ईश्वरेण निषिद्धाः सन्तो ऽन्येन पथा ते निजदेशं प्रति प्रतस्थिरे।
23251  MAT 2:13  अनन्तरं तेष गतवत्म परमेश्वरस्य दूतो यूषफे स्वप्ने दर्शनं दत्वा जगाद, त्वम् उत्थाय शिशतन्मातरञ्च गृहीत्वा मिसर्देशं पलायस्व, अपरं यावदहंभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशनाशयितमृगयिष्यते।
23252  MAT 2:14  तदानीं यूषफ् उत्थाय रजन्यां शिशतन्मातरञ्च गृहीत्वा मिसर्देशं प्रति प्रतस्थे,
23253  MAT 2:15  गत्वा च हेरोदो नृपते र्मरणपर्य्यन्तं तत्र देशे न्यवास, तेन मिसर्देशादहंत्रं स्वकीयं समपाहूयम्। यदेतद्वचनम् ईश्वरेण भविष्यद्वादिना कथितं तत् सफलमभूत्।
23254  MAT 2:16  अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृशंकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास।
23255  MAT 2:17  अतः अनेकस्य विलापस्य निनाद: क्रन्दनस्य च। शोकेन कृतशब्दश्च रामायां संनिशम्यते। स्वबालगणहेतोर्वै राहेल् नारी रोदिनी। न मन्यते प्रबोधन्त यतस्ते नैव मन्ति हि॥
23258  MAT 2:20  त्वम् उत्थाय शिशतन्मातरञ्च गृहीत्वानरपीस्रायेलो देशं याही, ये जनाः शिशनाशयितम् अमृगयन्त, ते मृतवन्तः।
23259  MAT 2:21  तदानीं स उत्थाय शिशतन्मातरञ्च गृह्लन् इस्रायेल्देशम् आजगाम।
23260  MAT 2:22  किन्त यिहूदीयदेशे अर्खिलायनाम राजकमारो निजपित र्हेरोदः पदं प्राप्य राजत्वं करोतीति निशम्य तत् स्थानं यातशङ्कितवान्, पश्चात् स्वप्न ईश्वरात् प्रबोधं प्राप्य गालील्देशस्य प्रदेशैकं प्रस्थाय नासरन्नाम नगरं गत्वा तत्र न्यषितवान्,
23261  MAT 2:23  तेन तं नासरतीयं कथयिष्यन्ति, यदेतद्वाक्यं भविष्यद्वादिभिरक्त्तं तत् सफलमभवत्।
23264  MAT 3:3  परमेशस्य पन्थानं परिष्कसर्व्वतः। तस्य राजपथांश्चैव समीकसर्व्वथा। इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद् रवः॥
23265  MAT 3:4  एतद्वचनं यिशयियभविष्यद्वादिना योहनमद्दिश्य भाषितम्। योहनो वसनं महाङ्गरोमजं तस्य कटौ चर्म्मकटिबन्धनं; स च शूककीटान् मध क्तवान्।
23267  MAT 3:6  स्वीयं स्वीयंरितम् अङ्गीकृत्य तस्यां यर्द्दनि तेन मज्जिता बभूवः।
23268  MAT 3:7  अपरं बहून् फिरूशिनः सिदूकिनश्च मनजान् मंक्तस्वसमीपम् आगच्छ्तो विलोक्य स तान् अभिदधौ, रे रेजगवंशा आगामीनः कोपात् पलायितष्मान् कश्चेतितवान्?
23269  MAT 3:8  मनःपरावर्त्तनस्य समचितं फलं फलत।
23270  MAT 3:9  किन्त्वस्माकं तात इब्राहीम् अस्तीति स्वेष मनःस चीन्तयन्तो मा व्याहरत। यतोष्मान् अहं वदामि, ईश्वर एतेभ्यः पाषाणेभ्य इब्राहीमः सन्तानान् उत्पादयितशक्नोति।