Wildebeest analysis examples for:   san-sandev   ै    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23233  MAT 1:20  तथभावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं माषीः।
23239  MAT 2:1  अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्यत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,
23241  MAT 2:3  तदा हेरोद् राजा कथामेतां निशम्य यिरूशालम्नगरस्थितसर्व्वमानवसार्द्धम् उद्विज्य
23243  MAT 2:5  तदा ते कथयामासुः, यिहूदीयदेशस्यत्लेहमि नगरे, यतो भविष्यद्वादिना इत्थं लिखितमास्ते,
23244  MAT 2:6  सर्व्वाभ्यो राजधानीभ्यो यिहूदीयस्य नीवृतः। हे यीहूदीयदेशस्येत्लेहम् त्वं न चावरा। इस्रायेलीयलोकान् मे यतो यः पालयिष्यति। तादृगेको महाराजस्त्वन्मध्य उद्भविष्यती॥
23246  MAT 2:8  अपरं तान्त्लेहमं प्रहीत्य गदितवान्, यूयं यात, यत्नात् तं शिशुम् अन्विष्य तदुद्देशे प्राप्ते मह्यं वार्त्तां दास्यथ, ततो मयापि गत्वा स प्रणंस्यते।
23247  MAT 2:9  तदानीं राज्ञ एतादृशीम् आज्ञां प्राप्य ते प्रतस्थिरे, ततः पूर्व्वर्स्यां दिशि स्थितस्त र्या तारका दृष्टा सा तारका तेषामग्रे गत्वा यत्र स्थाने शिशूरास्ते, तस्य स्थानस्योपरि स्थगिता तस्यौ।
23249  MAT 2:11  ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरमञ्च तस्म दर्शनीयं दत्तवन्तः।
23251  MAT 2:13  अनन्तरं तेषु गतवत्मु परमेश्वरस्य दूतो यूषफे स्वप्ने दर्शनं दत्वा जगाद, त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं पलायस्व, अपरं यावदहं तुभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रनिवस, यतो राजा हेरोद् शिशुं नाशयितुं मृगयिष्यते।
23254  MAT 2:16  अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृशं चुकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन्त्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास।
23255  MAT 2:17  अतः अनेकस्य विलापस्य निनाद: क्रन्दनस्य च। शोकेन कृतशब्दश्च रामायां संनिशम्यते। स्वबालगणहेतोर्व राहेल् नारी तु रोदिनी। न मन्यते प्रबोधन्तु यतस्तेमन्ति हि॥
23260  MAT 2:22  किन्तु यिहूदीयदेशे अर्खिलायनाम राजकुमारो निजपितु र्हेरोदः पदं प्राप्य राजत्वं करोतीति निशम्य तत् स्थानं यातुं शङ्कितवान्, पश्चात् स्वप्न ईश्वरात् प्रबोधं प्राप्य गालील्देशस्य प्रदेशकं प्रस्थाय नासरन्नाम नगरं गत्वा तत्र न्युषितवान्,
23264  MAT 3:3  परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथांश्चसमीकुरुत सर्व्वथा। इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद् रवः॥
23282  MAT 4:4  ततः स प्रत्यब्रवीत्, इत्थं लिखितमास्ते, "मनुजः केवलपूपेन न जीविष्यति, किन्त्वीश्वरस्य वदनाद् यानि यानि वचांसि निःसरन्तिरेव जीविष्यति।"
23284  MAT 4:6  त्वं यदिश्वरस्य तनयो भवेस्तर्हीतोऽधः पत, यत इत्थं लिखितमास्ते, आदेक्ष्यति निजान् दूतान् रक्षितुं त्वां परमेश्वरः। यथा सर्व्वेषु मार्गेषु त्वदीयचरणद्वये। न लगेत् प्रस्तराघातस्त्वां घरिष्यन्ति ते करः॥
23285  MAT 4:7  तदानीं यीशुस्तस्म कथितवान् एतदपि लिखितमास्ते, "त्वं निजप्रभुं परमेश्वरं मा परीक्षस्व।"
23286  MAT 4:8  अनन्तरं प्रतारकः पुनरपि तम् अत्युञ्चधराधरोपरि नीत्वा जगतः सकलराज्यानि तदश्वर्य्याणि च दर्शयाश्चकार कथयाञ्चकार च,
23289  MAT 4:11  ततः प्रतारकेण स पर्य्यत्याजि, तदा स्वर्गीयदूतरागत्य स सिषेवे।
23293  MAT 4:15  तत्रत्या मनुजा ये ये पर्य्यभ्राम्यन् तमिस्रके।र्जनर्बृहदालोकः परिदर्शिष्यते तदा। अवसन् ये जना देशे मृत्युच्छायास्वरूपके। तेषामुपरि लोकानामालोकः संप्रकाशितः॥
23298  MAT 4:20  तेनतौ जालं विहाय तस्य पश्चात् आगच्छताम्।
23322  MAT 5:19  तस्मात् यो जन एतासाम् आज्ञानाम् अतिक्षुद्राम् एकाज्ञामपी लंघते मनुजांञ्च तथशिक्षयति, स स्वर्गीयराज्ये सर्व्वेभ्यः क्षुद्रत्वेन विख्यास्यते, किन्तु यो जनस्तां पालयति, तथशिक्षयति च, स स्वर्गीयराज्ये प्रधानत्वेन विख्यास्यते।
23326  MAT 5:23  अतो वेद्याः समीपं निजनवेद्ये समानीतेऽपि निजभ्रातरं प्रति कस्माच्चित् कारणात् त्वं यदि दोषी विद्यसे, तदानीं तव तस्य स्मृति र्जायते च,
23327  MAT 5:24  तर्हि तस्या वेद्याः समीपे निजनद्यं निधाय तदगत्वा पूर्व्वं तेन सार्द्धं मिल, पश्चात् आगत्य निजनवेद्यं निवेदय।
23331  MAT 5:28  किन्त्वहं युष्मान् वदामि, यदि कश्चित् कामतः काञ्चन योषितं पश्यति, तर्हि स मनसा तदव्यभिचरितवान्।
23332  MAT 5:29  तस्मात् तव दक्षिणं नेत्रं यदि त्वां बाधते, तर्हि तन्नेत्रम् उत्पाट्य दूरे निक्षिप, यस्मात् तव सर्व्ववपुषो नरके निक्षेपात् तवकाङ्गस्य नाशो वरं।
23334  MAT 5:31  उक्तमास्ते, यदि कश्चिन् निजजायां परित्यक्त्तुम् इच्छति, तर्हि स तस्य त्यागपत्रं ददातु।
23336  MAT 5:33  पुनश्च त्वं मृषा शपथम् न कुर्व्वन् ईश्चराय निजशपथं पालय, पूर्व्वकालीनलोकेभ्योषा कथा कथिता, तामपि यूयं श्रुतवन्तः।
23339  MAT 5:36  निजशिरोनाम्नापि न, यस्मात् तस्यकं कचमपि सितम् असितं वा कर्त्तुं त्वया न शक्यते।
23345  MAT 5:42  यश्च मानवस्त्वां याचते, तस्म देहि, यदि कश्चित् तुभ्यं धारयितुम् इच्छति, तर्हि तं प्रति परांमुखो मा भूः।
23348  MAT 5:45  तत्र यः सतामसताञ्चोपरि प्रभाकरम् उदाययति, तथा धार्म्मिकानामधार्म्मिकानाञ्चोपरि नीरं वर्षयति तादृशो यो युष्माकं स्वर्गस्थः पिता, यूयं तस्यसन्ताना भविष्यथ।
23361  MAT 6:10  तव राजत्वं भवतु; तवेच्छा स्वर्गे यथा तथमेदिन्यामपि सफला भवतु।
23363  MAT 6:12  वयं यथा निजापराधिनः क्षमामहे, तथवास्माकम् अपराधान् क्षमस्व।
23368  MAT 6:17  यदा त्वम् उपवससि, तदा यथा लोकस्त्वं उपवासीव न दृश्यसे, किन्तु तव योऽगोचरः पिता तेनदृश्यसे, तत्कृते निजशिरसिलं मर्द्दय वदनञ्च प्रक्षालय;
23372  MAT 6:21  यस्मात् यत्र स्थाने युष्मांक धनं तत्रखाने युष्माकं मनांसि।
23377  MAT 6:26  विहायसो विहङ्गमान् विलोकयत; र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।
23387  MAT 7:2  यतो यादृशेन दोषेण यूयं परान् दोषिणः कुरुथ, तादृशेन दोषेण यूयमपि दोषीकृता भविष्यथ, अन्यञ्च येन परिमाणेन युष्माभिः परिमीयते, तेनपरिमाणेन युष्मत्कृते परिमायिष्यते।
23391  MAT 7:6  अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पद र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।
23394  MAT 7:9  आत्मजेन पूपे प्रार्थिते तस्म पाषाणं विश्राणयति,
23395  MAT 7:10  मीने याचिते च तस्म भुजगं वितरति, एतादृशः पिता युष्माकं मध्ये क आस्ते?
23409  MAT 7:24  यः कश्चित् ममताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा ज्ञानिना सह मयोपमीयते।
23411  MAT 7:26  किन्तु यः कश्चित् ममताः कथाः श्रुत्वा न पालयति सकते गेहनिर्म्मात्रा ऽज्ञानिना उपमीयते।
23412  MAT 7:27  यतो जलवृष्टौ सत्याम् आप्लाव आगते पवने वाते च र्गृहे समाघाते तत् पतति तत्पतनं महद् भवति।
23413  MAT 7:28  यीशुनतेषु वाक्येषु समापितेषु मानवास्तदीयोपदेशम् आश्चर्य्यं मेनिरे।
23421  MAT 8:7  तदानीं यीशुस्तस्म कथितवान्, अहं गत्वा तं निरामयं करिष्यामि।
23422  MAT 8:8  ततः स शतसेनापतिः प्रत्यवदत्, हे प्रभो, भवान् यत् मम गेहमध्यं याति तद्योग्यभाजनं नाहमस्मि; वाङ्मात्रम् आदिशतु, तेनमम दासो निरामयो भविष्यति।
23423  MAT 8:9  यतो मयि परनिध्नेऽपि मम निदेशवश्याः कति कति सेनाः सन्ति, तत एकस्मिन् याहीत्युक्ते स याति, तदन्यस्मिन् एहीत्युक्ते स आयाति, तथा मम निजदासे कर्म्मतत् कुर्व्वित्युक्ते स तत् करोति।
23424  MAT 8:10  तदानीं यीशुस्तस्यतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपितादृशो विश्वासो मया प्राप्तः।
23431  MAT 8:17  तस्मात्, सर्व्वा दुर्ब्बलतास्माकं तेनपरिधारिता। अस्माकं सकलं व्याधिं सएव संगृहीतवान्। यदेतद्वचनं यिशयियभविष्यद्वादिनोक्तमासीत्, तत्तदा सफलमभवत्।
23443  MAT 8:29  तावुचकथयामासतुः, हे ईश्वरस्य सूनो यीशो, त्वया साकम् आवयोः कः सम्बन्धः? निरूपितकालात् प्रागेव किमावाभ्यां यातनां दातुम् अत्रागतोसि?
23458  MAT 9:10  ततः परं यीशौ गृहे भोक्तुम् उपविष्टे बहवः करसंग्राहिणः कलुषिणश्च मानवा आगत्य तेन साकं तस्य शिष्यश्च साकम् उपविविशुः।
23466  MAT 9:18  अपरं तेनतत्कथाकथनकाले एकोऽधिपतिस्तं प्रणम्य बभाषे, मम दुहिता प्रायेणतावत्काले मृता, तस्माद् भवानागत्य तस्या गात्रे हस्तमर्पयतु, तेन सा जीविष्यति।
23467  MAT 9:19  तदानीं यीशुः शिष्यसाकम् उत्थाय तस्य पश्चाद् वव्राज।
23468  MAT 9:20  इत्यनन्तरे द्वादशवत्सरान् यावत् प्रदरामयेन शीर्णका नारी तस्य पश्चाद् आगत्य तस्य वसनस्य ग्रन्थिं पस्पर्श;
23475  MAT 9:27  ततः परं यीशुस्तस्मात् स्थानाद् यात्रां चकार; तदा हे दायूदः सन्तान, अस्मान् दयस्व, इति वदन्तौ द्वौ जनावन्धौ प्रोचराहूयन्तौ तत्पश्चाद् वव्रजतुः।
23476  MAT 9:28  ततो यीशौ गेहमध्यं प्रविष्टं तावपि तस्य समीपम् उपस्थितवन्तौ, तदानीं स तौ पृष्टवान् कर्म्मतत् कर्त्तुं मम सामर्थ्यम् आस्ते, युवां किमिति प्रतीथः? तदा तौ प्रत्यूचतुः, सत्यं प्रभो।
23494  MAT 10:8  आमयग्रस्तान् स्वस्थान् कुरुत, कुष्ठिनः परिष्कुरुत, मृतलोकान् जीवयत, भूतान् त्याजयत, विना मूल्यं यूयम् अलभध्वं विनमूल्यं विश्राणयत।
23496  MAT 10:10  अन्यच्च यात्राय चेलसम्पुटं वा द्वितीयवसनं वा पादुके वा यष्टिः, एतान् मा गृह्लीत, यतः कार्य्यकृत् भर्त्तुं योग्यो भवति।
23499  MAT 10:13  यदि स योग्यपात्रं भवति, तर्हि तत्कल्याणं तस्म भविष्यति, नोचेत् साशीर्युष्मभ्यमेव भविष्यति।
23503  MAT 10:17  नृभ्यः सावधाना भवत; यतस्त र्यूयं राजसंसदि समर्पिष्यध्वे तेषां भजनगेहे प्रहारिष्यध्वे।
23508  MAT 10:22  मन्नमहेतोः सर्व्वे जना युष्मान् ऋृतीयिष्यन्ते, किन्तु यः शेषं यावद्र्य्यं घृत्वा स्थास्यति, स त्रायिष्यते।
23509  MAT 10:23  र्यदा यूयमेकपुरे ताडिष्यध्वे, तदा यूयमन्यपुरं पलायध्वं युष्मानहं तथ्यं वच्मि यावन्मनुजसुतोति तावद् इस्रायेल्देशीयसर्व्वनगरभ्रमणं समापयितुं न शक्ष्यथ।
23511  MAT 10:25  यदि शिष्यो निजगुरो र्दासश्च स्वप्रभोः समानो भवति तर्हि तद् यथेष्टं। चेत्तर्गृहपतिर्भूतराज उच्यते, तर्हि परिवाराः किं तथा न वक्ष्यन्ते?
23514  MAT 10:28  ये कायं हन्तुं शक्नुवन्ति नात्मानं, तेभ्यो माष्ट; यः कायात्मानौ निरये नाशयितुं, शक्नोति, ततो बिभीत।
23524  MAT 10:38  यः स्वक्रुशं गृह्लन् मत्पश्चान्नति, सेापि न मदर्हः।
23528  MAT 10:42  यश्च कश्चित् एतेषां क्षुद्रनराणाम् यं कञ्चनकं शिष्य इति विदित्वा कंसकं शीतलसलिलं तस्म दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण फलेन न वञ्चिष्यते।
23544  MAT 11:16  एते विद्यमानजनाः र्मयोपमीयन्ते? ये बालका हट्ट उपविश्य स्वं स्वं बन्धुमाहूय वदन्ति,
23545  MAT 11:17  वयं युष्माकं समीपे वंशीरवादयाम, किन्तु यूयं नानृत्यत; युष्माकं समीपे च वयमरोदिम, किन्तु यूयं न व्यलपत, तादृश र्बालकस्त उपमायिष्यन्ते।
23549  MAT 11:21  हा कोरासीन्, हात्सदे, युष्मन्मध्ये यद्यदाश्चर्य्यं कर्म्म कृतं यदि तत् सोरसीदोन्नगर अकारिष्यत, तर्हि पूर्व्वमेव तन्निवासिनः शाणवसने भस्मनि चोपविशन्तो मनांसि परावर्त्तिष्यन्त।
23580  MAT 12:22  अनन्तरं लोक स्तत्समीपम् आनीतो भूतग्रस्तान्धमूककमनुजस्तेन स्वस्थीकृतः, ततः सोऽन्धो मूको द्रष्टुं वक्तुञ्चारब्धवान्।
23603  MAT 12:45  ततस्ते तत् स्थानं प्रविश्य निवसन्ति, तेन तस्य मनुजस्य शेषदशा पूर्व्वदशातोतीवाशुभा भवति, एतेषां दुष्टवंश्यानामपि तथघटिष्यते।
23605  MAT 12:47  ततः कश्चित् तस्म कथितवान्, पश्य तव जननी सहजाश्च त्वया साकं काञ्चन कथां कथयितुं कामयमाना बहिस्तिष्ठन्ति।
23607  MAT 12:49  पश्चात् शिष्यान् प्रति करं प्रसार्य्य कथितवान्, पश्य मम जननी मम सहजाश्चते;
23611  MAT 13:3  तदानीं स दृष्टान्तस्तान् इत्थं बहुश उपदिष्टवान्। पश्यत, कश्चित् कृषीवलो बीजानि वप्तुं बहिर्जगाम,
23618  MAT 13:10  अनन्तरं शिष्यरागत्य सोऽपृच्छ्यत, भवता तेभ्यः कुतो दृष्टान्तकथा कथ्यते?
23622  MAT 13:14  यथा कर्णश्रोष्यथ यूयं किन्तु यूयं न भोत्स्यथ। नेत्रर्द्रक्ष्यथ यूयञ्च परिज्ञातुं न शक्ष्यथ। ते मानुषा यथापरिपश्यन्ति लोचनः। कर्ण र्यथा न शृण्वन्ति न बुध्यन्ते च मानसः। व्यावर्त्तितेषु चित्तेषु काले कुत्रापिर्जनः। मत्तस्ते मनुजाः स्वस्था यथाभवन्ति च। तथा तेषां मनुष्याणां क्रियन्ते स्थूलबुद्धयः। बधिरीभूतकर्णाश्च जाताश्च मुद्रिता दृशः।
23624  MAT 13:16  किन्तु युष्माकं नयनानि धन्यानि, यस्मात् तानि वीक्षन्ते; धन्याश्च युष्माकं शब्दग्रहाः, यस्मात्राकर्ण्यते।
23628  MAT 13:20  अपरं पाषाणस्थले बीजान्युप्तानि तस्यार्थ एषः; कश्चित् कथां श्रुत्वहर्षचित्तेन गृह्लाति,
23635  MAT 13:27  ततो गृहस्थस्य दासेया आगम्य तस्म कथयाञ्चक्रुः, हे महेच्छ, भवता किं क्षेत्रे भद्रबीजानि नौप्यन्त? तथात्वे वन्ययवसानि कृत आयन्?