Wildebeest analysis examples for:   san-sandev   ौ    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23216  MAT 1:3  तस्माद् यिहूदातस्तामरो गर्भे पेरस्सेरह जज्ञाते, तस्य पेरसः पुत्रो हिष्रोण् तस्य पुत्रो ऽराम्।
23232  MAT 1:19  तत्र तस्याः पति र्यूषफ्जन्यात् तस्याः कलङ्गं प्रकाशयितुम् अनिच्छन् गोपनेने तां पारित्यक्तुं मनश्चक्रे।
23239  MAT 2:1  अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीश जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,
23247  MAT 2:9  तदानीं राज्ञ एतादृशीम् आज्ञां प्राप्य ते प्रतस्थिरे, ततः पूर्व्वर्स्यां दिशि स्थितैस्तै र्या तारका दृष्टा सा तारका तेषामग्रे गत्वा यत्र स्थाने शिशूरास्ते, तस्य स्थानस्योपरि स्थगिता तस्य
23265  MAT 3:4  एतद्वचनं यिशयियभविष्यद्वादिना योहनमुद्दिश्य भाषितम्। योहनो वसनं महाङ्गरोमजं तस्य कट चर्म्मकटिबन्धनं; स च शूककीटान् मधु च भुक्तवान्।
23268  MAT 3:7  अपरं बहून् फिरूशिनः सिदूकिनश्च मनुजान् मंक्तुं स्वसमीपम् आगच्छ्तो विलोक्य स तान् अभिदध, रे रे भुजगवंशा आगामीनः कोपात् पलायितुं युष्मान् कश्चेतितवान्?
23272  MAT 3:11  अपरम् अहं मनःपरावर्त्तनसूचकेन मज्जनेन युष्मान् मज्जयामीति सत्यं, किन्तु मम पश्चाद् य आगच्छति, स मत्तोपि महान्, अहं तदीयोपानह वोढुमपि नहि योग्योस्मि, स युष्मान् वह्निरूपे पवित्र आत्मनि संमज्जयिष्यति।
23292  MAT 4:14  तस्मात्, अन्यादेशीयगालीलि यर्द्दन्पारेऽब्धिरोधसि। नप्तालिसिबूलून्देश यत्र स्थाने स्थित पुरा।
23296  MAT 4:18  ततः परं यीशु र्गालीलो जलधेस्तटेन गच्छन् गच्छन् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभ जलघ जालं क्षिपन्त ददर्श, यतस्त मीनधारिणावास्ताम्।
23297  MAT 4:19  तदा स तावाहूय व्याजहार, युवां मम पश्चाद् आगच्छतं, युवामहं मनुजधारिण करिष्यामि।
23298  MAT 4:20  तेनैव जालं विहाय तस्य पश्चात् आगच्छताम्।
23299  MAT 4:21  अनन्तरं तस्मात् स्थानात् व्रजन् व्रजन् सिवदियस्य सुत याकूब् योहन्नामान द्व सहज तातेन सार्द्धंकोपरि जालस्य जीर्णोद्धारं कुर्व्वन्त वीक्ष्य तावाहूतवान्।
23300  MAT 4:22  तत्क्षणात् नावं स्वतातञ्च विहाय तस्य पश्चाद्गामिन बभूवतुः।
23325  MAT 5:22  किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्न स दण्डार्हो भविष्यति।
23328  MAT 5:25  अन्यञ्च यावत् विवादिना सार्द्धं वर्त्मनि तिष्ठसि, तावत् तेन सार्द्धं मेलनं कुरु; नो चेत् विवादी विचारयितुः समीपे त्वां समर्पयति विचारयिता च रक्षिणः सन्निध समर्पयति तदा त्वं कारायां बध्येथाः।
23364  MAT 6:13  अस्मान् परीक्षां मानय, किन्तु पापात्मनो रक्ष; राजत्वंरवं पराक्रमः एते सर्व्वे सर्व्वदा तव; तथास्तु।
23370  MAT 6:19  अपरं यत्र स्थाने कीटाः कलङ्काश्च क्षयं नयन्ति,राश्च सन्धिं कर्त्तयित्वा चोरयितुं शक्नुवन्ति, तादृश्यां मेदिन्यां स्वार्थं धनं मा संचिनुत।
23371  MAT 6:20  किन्तु यत्र स्थाने कीटाः कलङ्काश्च क्षयं न नयन्ति,राश्च सन्धिं कर्त्तयित्वा चोरयितुं न शक्नुवन्ति, तादृशे स्वर्गे धनं सञ्चिनुत।
23375  MAT 6:24  कोपि मनुजो द्व प्रभू सेवितुं न शक्नोति, यस्माद् एकं संमन्य तदन्यं न सम्मन्यते, यद्वा एकत्र मनो निधाय तदन्यम् अवमन्यते; तथा यूयमपीश्वरं लक्ष्मीञ्चेत्युभे सेवितुं न शक्नुथ।
23390  MAT 7:5  हे कपटिन्, आद निजनयनात् नासां बहिष्कुरु ततो निजदृष्ट सुप्रसन्नायां तव भ्रातृ र्लोचनात् तृणं बहिष्कर्तुं शक्ष्यसि।
23404  MAT 7:19  अपरं ये ये पादपा अधमफलानि जनयन्ति, ते कृत्ता वह्न क्षिप्यन्ते।
23410  MAT 7:25  यतो वृष्ट सत्याम् आप्लाव आगते वाय वाते च तेषु तद्गेहं लग्नेषु पाषाणोपरि तस्य भित्तेस्तन्न पततिl
23412  MAT 7:27  यतो जलवृष्ट सत्याम् आप्लाव आगते पवने वाते च तै र्गृहे समाघाते तत् पतति तत्पतनं महद् भवति।
23441  MAT 8:27  अपरं मनुजा विस्मयं विलोक्य कथयामासुः, अहो वातसरित्पती अस्य किमाज्ञाग्राहिण? कीदृशोऽयं मानवः।
23442  MAT 8:28  अनन्तरं स पारं गत्वा गिदेरीयदेशम् उपस्थितवान्; तदा द्व भूतग्रस्तमनुज श्मशानस्थानाद् बहि र्भूत्वा तं साक्षात् कृतवन्त, तावेतादृश प्रचण्डावास्तां यत् तेन स्थानेन कोपि यातुं नाशक्नोत्।
23445  MAT 8:31  ततो भूत तस्यान्तिके विनीय कथयामासतुः, यद्यावां त्याजयसि, तर्हि वराहाणां मध्येव्रजम् आवां प्रेरय।
23446  MAT 8:32  तदा यीशुरवदत् यातं, अनन्तरं यदा मनुज विहाय वराहान् आश्रितवन्त, तदा ते सर्व्वे वराहा उच्चस्थानात् महाजवेन धावन्तः सागरीयतोये मज्जन्तो मम्रुः।
23447  MAT 8:33  ततो वराहरक्षकाः पलायमाना मध्येनगरं भूतग्रस्त प्रति यद्यद् अघटत, ताः सर्व्ववार्त्ता अवदन्।
23449  MAT 9:1  अनन्तरं यीशु र्नकामारुह्य पुनः पारमागत्य निजग्रामम् आयय
23458  MAT 9:10  ततः परं यीश गृहे भोक्तुम् उपविष्टे बहवः करसंग्राहिणः कलुषिणश्च मानवा आगत्य तेन साकं तस्य शिष्यैश्च साकम् उपविविशुः।
23475  MAT 9:27  ततः परं यीशुस्तस्मात् स्थानाद् यात्रां चकार; तदा हे दायूदः सन्तान, अस्मान् दयस्व, इति वदन्त द्व जनावन्ध प्रोचैराहूयन्त तत्पश्चाद् वव्रजतुः।
23476  MAT 9:28  ततो यीश गेहमध्यं प्रविष्टं तावपि तस्य समीपम् उपस्थितवन्त, तदानीं स पृष्टवान् कर्म्मैतत् कर्त्तुं मम सामर्थ्यम् आस्ते, युवां किमिति प्रतीथः? तदा प्रत्यूचतुः, सत्यं प्रभो।
23478  MAT 9:30  पश्चाद् यीशुस्त दृढमाज्ञाप्य जगाद, अवधत्तम् एतां कथां कोपि मनुजो म जानीयात्।
23479  MAT 9:31  किन्तु प्रस्थाय तस्मिन् कृत्स्ने देशे तस्य कीर्त्तिं प्रकाशयामासतुः।
23480  MAT 9:32  अपरं बहिर्यात एतस्मिन्नन्तरे मनुजा एकं भूतग्रस्तमूकं तस्य समीपम् आनीतवन्तः।
23507  MAT 10:21  सहजः सहजं तातः सुतञ्च मृत समर्पयिष्यति, अपत्यागि स्वस्वपित्रोे र्विपक्षीभूय घातयिष्यन्ति।
23513  MAT 10:27  यदहं युष्मान् तमसि वच्मि तद् युष्माभिर्दीप्त कथ्यतां; कर्णाभ्यां यत् श्रूयते तद् गेहोपरि प्रचार्य्यतां।
23514  MAT 10:28  ये कायं हन्तुं शक्नुवन्ति नात्मानं, तेभ्यो मा भैष्ट; यः कायात्मान निरये नाशयितुं, शक्नोति, ततो बिभीत।
23515  MAT 10:29  द्व चटक किमेकताम्रमुद्रया न विक्रीयेते? तथापि युष्मत्तातानुमतिं विना तेषामेकोपि भुवि न पतति।
23531  MAT 11:3  एतत् प्रष्टुं निज द्व शिष्य प्राहिणोत्।
23543  MAT 11:15  यस्य श्रोतुं कर्ण स्तः स शृणोतु।
23610  MAT 13:2  तत्र तत्सन्निध बहुजनानां निवहोपस्थितेः स तरणिमारुह्य समुपाविशत्, तेन मानवा रोधसि स्थितवन्तः।
23632  MAT 13:24  अनन्तरं सोपरामेकां दृष्टान्तकथामुपस्थाप्य तेभ्यः कथयामास; स्वर्गीयराज्यं तादृशेन केनचिद् गृहस्थेनोपमीयते, येन स्वीयक्षेत्रे प्रशस्तबीजान्यप्यन्त।
23635  MAT 13:27  ततो गृहस्थस्य दासेया आगम्य तस्मै कथयाञ्चक्रुः, हे महेच्छ, भवता किं क्षेत्रे भद्रबीजानिप्यन्त? तथात्वे वन्ययवसानि कृत आयन्?
23638  MAT 13:30  अतः श्स्यकर्त्तनकालं यावद् उभयान्यपि सह वर्द्धन्तां, पश्चात् कर्त्तनकाले कर्त्तकान् वक्ष्यामि, यूयमाद वन्ययवसानि संगृह्य दाहयितुं वीटिका बद्व्वा स्थापयत; किन्तु सर्व्वे गोधूमा युष्माभि र्भाण्डागारं नीत्वा स्थाप्यन्ताम्।
23644  MAT 13:36  सर्व्वान् मनुजान् विसृज्य यीश गृहं प्रविष्टे तच्छिष्या आगत्य यीशवे कथितवन्तः, क्षेत्रस्य वन्ययवसीयदृष्टान्तकथाम् भवान अस्मान् स्पष्टीकृत्य वदतु।
23706  MAT 15:4  ईश्वर इत्याज्ञापयत्, त्वं निजपितर संमन्येथाः, येन च निजपितर निन्द्येते, स निश्चितं म्रियेत;
23708  MAT 15:6  निजपितर पुन र्न संमंस्यते। इत्थं यूयं परम्परागतेन स्वेषामाचारेणेश्वरीयाज्ञां लुम्पथ।
23716  MAT 15:14  ते तिष्ठन्तु, ते अन्धमनुजानाम् अन्धमार्गदर्शका एव; यद्यन्धोऽन्धं पन्थानं दर्शयति, तर्ह्युभ गर्त्ते पततः।
23723  MAT 15:21  अनन्तरं यीशुस्तस्मात् स्थानात् प्रस्थाय सोरसीदोन्नगरयोः सीमामुपतस्य
23738  MAT 15:36  तान् सप्तपूपान् मीनांश्च गृह्लन् ईश्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो दद, शिष्या लोकेभ्यो ददुः।
23772  MAT 17:3  अन्यच्च तेन साकं संलपन्त मूसा एलियश्च तेभ्यो दर्शनं ददतुः।
23784  MAT 17:15  हे प्रभो, मत्पुत्रं प्रति कृपां विदधातु, सोपस्मारामयेन भृशं व्यथितः सन् पुनः पुन र्वह्न मुहु र्जलमध्ये पतति।
23786  MAT 17:17  तदा यीशुः कथितवान् रे अविश्वासिनः, रे विपथगामिनः, पुनः कतिकालान् अहं युष्माकं सन्निध स्थास्यामि? कतिकालान् वा युष्मान् सहिष्ये? तमत्र ममान्तिकमानयत।
23790  MAT 17:21  युष्मानहं तथ्यं वच्मि यदि युष्माकं सर्षपैकमात्रोपि विश्वासो जायते, तर्हि युष्माभिरस्मिन् शैले त्वमितः स्थानात् तत् स्थानं याहीति ब्रूते स तदैव चलिष्यति, युष्माकं किमप्यसाध्यञ्च कर्म्म न स्थास्याति। किन्तु प्रार्थनोपवास विनैतादृशो भूतो न त्याज्येत।
23796  MAT 17:27  तथापि यथास्माभिस्तेषामन्तरायो न जन्यते, तत्कृते जलधेस्तीरं गत्वा वडिशं क्षिप, तेनाद यो मीन उत्थास्यति, तं घृत्वा तन्मुखे मोचिते तोलकैकं रूप्यं प्राप्स्यसि, तद् गृहीत्वा तव मम च कृते तेभ्यो देहि।
23804  MAT 18:8  तस्मात् तव करश्चरणो वा यदि त्वां बाधते, तर्हि तं छित्त्वा निक्षिप, द्विकरस्य द्विपदस्य वा तवानप्तवह्न निक्षेपात्, खञ्जस्य वा छिन्नहस्तस्य तव जीवने प्रवेशो वरं।
23805  MAT 18:9  अपरं तव नेत्रं यदि त्वां बाधते, तर्हि तदप्युत्पाव्य निक्षिप, द्विनेत्रस्य नरकाग्न निक्षेपात् काणस्य तव जीवने प्रवेशो वरं।
23812  MAT 18:16  किन्तु यदि न शृणोति, तर्हि द्वाभ्यां त्रिभि र्वा साक्षीभिः सर्व्वं वाक्यं यथा निश्चितं जायते, तदर्थम् एकं द्व वा साक्षिण गृहीत्वा याहि।
23816  MAT 18:20  यतो यत्र द्व त्रयो वा मम नान्नि मिलन्ति, तत्रैवाहं तेषां मध्येऽस्मि।
23828  MAT 18:32  तदा तस्य प्रभुस्तमाहूय जगाद, रे दुष्ट दास, त्वया मत्सन्निध प्रार्थिते मया तव सर्व्वमृणं त्यक्तं;
23836  MAT 19:5  मानुषः स्वपितर परित्यज्य स्वपत्न्याम् आसक्ष्यते, द्व जनावेकाङ्ग भविष्यतः, किमेतद् युष्माभि र्न पठितम्?
23837  MAT 19:6  अतस्त पुन र्न द्व तयोरेकाङ्गत्वं जातं, ईश्वरेण यच्च समयुज्यत, मनुजो न तद् भिन्द्यात्।
23850  MAT 19:19  निजपितर संमन्यस्व, स्वसमीपवासिनि स्ववत् प्रेम कुरु।
23873  MAT 20:12  वयं कृत्स्नं दिनं तापक्लेश सोढवन्तः, किन्तु पश्चाताया से जना दण्डद्वयमात्रं परिश्रान्तवन्तस्तेऽस्माभिः समानांशाः कृताः।
23885  MAT 20:24  एतां कथां श्रुत्वान्ये दशशिष्यास्त भ्रातर प्रति चुकुपुः।