Wildebeest analysis examples for:   san-sanhk   Word_Word    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23356  MAT 6:5  अपरं यदा प्रार्थयसे, तदा कपटिन_इव मा कुरु, यस्मात् ते भजनभवने राजमार्गस्य कोणे तिष्ठन्तो लोकान् दर्शयन्तः प्रार्थयितुं प्रीयन्ते; अहं युष्मान् तथ्यं वदामि, ते स्वकीयफलं प्राप्नुवन्।
23367  MAT 6:16  अपरम् उपवासकाले कपटिनो जना मानुषान् उपवासं ज्ञापयितुं स्वेषां वदनानि म्लानानि कुर्व्वन्ति, यूयं ta_इव विषणवदना मा भवत; अहं युष्मान् तथ्यं वदामि ते स्वकीयफलम् अलभन्त।
23414  MAT 7:29  यस्मात् स उपाध्याया इव तान् नोपदिदेश किन्तु समर्थपुरुष_इव समुपदिदेश।
23519  MAT 10:33  पृथ्व्यामहं शान्तिं दातुमागत_इति मानुभवत, शान्तिं दातुं न किन्त्वसिं।
23651  MAT 13:43  तदानीं धार्म्मिकलोकाः स्वेषां पितू राज्ये भास्कर_इव तेजस्विनो भविष्यन्ति। श्रोतुं यस्य श्रुती आसाते, म शृणुयात्।
23655  MAT 13:47  पुनश्च समुद्रो निक्षिप्तः सर्व्वप्रकारमीनसंग्राह्यानाय_इव स्वर्गराज्यं।
23813  MAT 18:17  तेन स यदि तयो र्वाक्यं न मान्यते, तर्हि समाजं तज्ज्ञापय, किन्तु यदि समाजस्यापि वाक्यं न मान्यते,तर्हि स तव समीपे देवपूजक_इव चण्डाल_इव च भविष्यति।
24633  MRK 9:26  तदा स भूतश्चीत्शब्दं कृत्वा तमापीड्य बहिर्जजाम, ततो बालको मृतकल्पो बभूव तस्मादयं mRta_इत्यनेके कथयामासुः।
25359  LUK 8:45  तदानीं यीशुरवदत् केनाहं स्पृष्टः? ततोऽनेकैरनङ्गीकृते पितरस्तस्य सङ्गिनश्चावदन्, हे गुरो लोका निकटस्थाः सन्तस्तव देहे घर्षयन्ति, तथापि केनाहं स्पृष्ट_इति भवान् कुतः पृच्छति?
25676  LUK 15:19  तव पुत्र_इति विख्यातो भवितुं न योग्योस्मि च, मां तव वैतनिकं दासं कृत्वा स्थापय।
25678  LUK 15:21  तदा पुत्र उवाच, हे पितर् ईश्वरस्य तव च विरुद्धं पापमकरवं, तव पुत्र_इति विख्यातो भवितुं न योग्योस्मि च।
25964  LUK 22:31  अपरं प्रभुरुवाच, हे शिमोन् पश्य tita_उना धान्यानीव युष्मान् शैतान् चालयितुम् ऐच्छत्,
28634  1CO 9:26  तस्माद् अहमपि धावामि किन्तु लक्ष्यमनुद्दिश्य धावामि तन्नहि। अहं मल्ल_इव युध्यामि च किन्तु छायामाघातयन्निव युध्यामि तन्नहि।
28766  1CO 14:20  हे भ्रातरः,यूयं बुद्ध्या बालकाइव मा भूत परन्तु दुष्टतया शिशव_इव भूत्वा बुद्ध्या सिद्धा भवत।
28885  2CO 1:17  एतादृशी मन्त्रणा मया किं चाञ्चल्येन कृता? यद् यद् अहं मन्त्रये तत् किं विषयिलोक_इव मन्त्रयाण आदौ स्वीकृत्य पश्चाद् अस्वीकुर्व्वे?
30875  REV 6:14  आकाशमण्डलञ्च सङ्कुच्यमानग्रन्थ_इवान्तर्धानम् अगमत् गिरय उपद्वीपाश्च सर्व्वे स्थानान्तरं चालिताः
31150  REV 22:1  अनन्तरं स स्फटिकवत् निर्म्मलम् अमृततोयस्य स्रोतो माम् a_उर्शयत् तद् ईश्वरस्य मेषशावकस्य च सिंहासनात् निर्गच्छति।