Wildebeest analysis examples for:   san-sanias   t    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  ibrāhīmaḥ santāno dāyūd tasya santāno yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśreṇī|
23215  MAT 1:2  ibrāhīmaḥ putra ishāk tasya putro yākūb tasya putro yihūdāstasya bhrātaraśca|
23216  MAT 1:3  tasmād yihūdātastāmaro garbhe perasserahau jajñāte, tasya perasaḥ putro hiṣroṇ tasya putro 'rām|
23217  MAT 1:4  tasya putro 'mmīnādab tasya putro nahaśon tasya putraḥ salmon|
23218  MAT 1:5  tasmād rāhabo garbhe boyam jajñe, tasmād to garbhe obed jajñe, tasya putro yiśayaḥ|
23219  MAT 1:6  tasya putro dāyūd rājaḥ tasmād mṛtoriyasya jāyāyāṁ sulemān jajñe|
23220  MAT 1:7  tasya putro rihabiyām, tasya putro'biyaḥ, tasya putra āsā:|
23221  MAT 1:8  tasya suto yihośāphaṭ tasya suto yihorāma tasya suta uṣiyaḥ|
23222  MAT 1:9  tasya suto yotham tasya suta āham tasya suto hiṣkiyaḥ|
23223  MAT 1:10  tasya suto minaśiḥ, tasya suta āmon tasya suto yośiyaḥ|
23224  MAT 1:11  bābilnagare pravasanāt pūrvvaṁ sa yośiyo yikhaniyaṁ tasya bhrātṛṁśca janayāmāsa|
23225  MAT 1:12  tato bābili pravasanakāle yikhaniyaḥ śaltīyelaṁ janayāmāsa, tasya sutaḥ sirubbāvil|
23226  MAT 1:13  tasya suto 'bohud tasya suta ilīyākīm tasya suto'sor|
23227  MAT 1:14  asoraḥ sutaḥ sādok tasya suta ākhīm tasya suta ilīhūd|
23228  MAT 1:15  tasya suta iliyāsar tasya suto mattan|
23229  MAT 1:16  tasya suto yākūb tasya suto yūṣaph tasya jāyā mariyam; tasya garbhe yīśurajani, tameva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
23230  MAT 1:17  ittham ibrāhīmo dāyūdaṁ yāvat sākalyena caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
23231  MAT 1:18  yīśukhrīṣṭasya janma kaththate| mariyam nāmikā kanyā yūṣaphe vāgdattāsīt, tadā tayoḥ saṅgamāt prāk sā kanyā pavitreṇātmanā garbhavatī babhūva|
23232  MAT 1:19  tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gopanene tāṁ pārityaktuṁ manaścakre|
23233  MAT 1:20  sa tathaiva bhāvayati, tadānīṁ parameśvarasyataḥ svapne taṁ darśanaṁ dattvyājahāra, he dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|
23234  MAT 1:21  yatastasyā garbhaḥ pavitrādātmano'bhavat, sā ca putraṁ prasaviṣyate, tadā tvaṁ tasya nāma yīśum (artt ttāraṁ) karīṣyase, yasmāt sa nijamanujān teṣāṁ kaluṣebhya uddhariṣyati|