Wildebeest analysis examples for:   san-sanias   ै    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

27078  ACT 3:13  yaṁ yīśuṁ yūyaṁ parakareṣu samārpayata tato yaṁ pīlāto mocayitum ecchat tathāpi yūyaṁ tasya sākṣān nāṅgīkṛtavanta ibrāhīma ishāko yākūbaśceśvaro'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśo rmahimānaṁ prākāśayat|
27477  ACT 13:46  tataḥ paulabarṇabbāvakṣobhau kathitavantau prathamaṁ yuṣmākaṁ sannidhāvīśvarīyakathāyāḥ pracāraṇam ucitamāsīt kintuṁ tadagrāhyatvakaraṇena yūyaṁ svān anantāyuṣo'yogyān darśayatha, etatkāraṇād vayam anyadeśīyalokānāṁ samīpaṁ gacchāmaḥ|
27779  ACT 22:7  tato mayi bhūmau patite sati, he śaula he śaula kuto māṁ tāḍayasi? māmprati bhāṣita etādṛśa eko ravopi mayā śrutaḥ|
27934  ACT 27:11  tadā śatasenāpatiḥ pauेloktavākyatopi karṇadhārasya potavaṇijaśca vākyaṁ bahumaṁsta|
29342  EPH 4:3  praṇayabandhanena cātmana ekyaṁ rakṣituṁ yatadhvaṁ|
29402  EPH 5:31  etadarthaṁ mānavaḥ svamātāpitaro parityajya svabhāryyāyām āsaṁkṣyati tau dvau janāvekāṅgau bhaviṣyataḥ|
29581  COL 2:20  yadi yūyaṁ khrīṣṭena sārddhaṁ saṁsārasya varṇamālāyai mṛtā abhavata tarhi yai rdravyai rbhogena kṣayaṁ gantavyaṁ
29720  2TH 1:4  tasmād yuṣmābhi ryāvanta upadravakleśāḥ sahyante teṣu yad dheryyaṁ yaśca viśvāsaḥ prakāśyate tatkāraṇād vayam īśvarīyasamitiṣu yuṣmābhiḥ ślāghāmahe|
30195  HEB 9:23  aparaṁ yāni svargīyavastūnāṁ dṛṣṭāntāsteṣām etaiḥ pāvanam āvaśyakam āsīt kintu sākṣāt svargīyavastūnām etebhyaḥ śreṣṭhe rbalidānaiḥ pāvanamāvaśyakaṁ|