Wildebeest analysis examples for:   san-sanias   ṁ    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  ibrāhīmaḥ santāno dāyūd tasya santāno yīśukhrīṣṭastasya pūrvvapuruṣavaśaśreṇī|
23219  MAT 1:6  tasya putro dāyūd rājaḥ tasmād mṛtoriyasya jāyāyā sulemān jajñe|
23224  MAT 1:11  bābilnagare pravasanāt pūrvva sa yośiyo yikhaniya tasya bhrātṛśca janayāmāsa|
23225  MAT 1:12  tato bābili pravasanakāle yikhaniyaḥ śaltīyela janayāmāsa, tasya sutaḥ sirubbāvil|
23229  MAT 1:16  tasya suto yākūb tasya suto yūṣaph tasya jāyā mariyam; tasya garbhe yīśurajani, tameva khrīṣṭam (arthād abhiṣikta) vadanti|
23230  MAT 1:17  ittham ibrāhīmo dāyūda yāvat sākalyena caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakāla yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kāla yāvat caturdaśapuruṣā bhavanti|
23232  MAT 1:19  tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅga prakāśayitum anicchan gopanene pārityaktu manaścakre|
23233  MAT 1:20  sa tathaiva bhāvayati, tadānī parameśvarasya dūtaḥ svapne ta darśana dattvā vyājahāra, he dāyūdaḥ santāna yūṣaph tva nijā jāyā mariyamam ādātu mā bhaiṣīḥ|
23234  MAT 1:21  yatastasyā garbhaḥ pavitrādātmano'bhavat, sā ca putra prasaviṣyate, tadā tva tasya nāma yīśum (arthāt trātāra) karīṣyase, yasmāt sa nijamanujān teṣā kaluṣebhya uddhariṣyati|
23235  MAT 1:22  ittha sati, paśya garbhavatī kanyā tanaya prasaviṣyate| immānūyel tadīyañca nāmadheya bhaviṣyati|| immānūyel asmāka saṅgīśvara̮ityarthaḥ|
23236  MAT 1:23  iti yad vacana purvva bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānī siddhamabhavat|
23237  MAT 1:24  anantara yūṣaph nidrāto jāgarita utthāya parameśvarīyadūtasya nideśānusāreṇa nijā jāyā jagrāha,
23238  MAT 1:25  kintu yāvat sā nija prathamasuta a suṣuve, tāvat nopāgacchat, tataḥ sutasya nāma yīśu cakre|
23239  MAT 2:1  anantara herod sajñake rājñi rājya śāsati yihūdīyadeśasya baitlehami nagare yīśau jātavati ca, katipayā jyotirvvudaḥ pūrvvasyā diśo yirūśālamnagara sametya kathayamāsuḥ,
23240  MAT 2:2  yo yihūdīyānā rājā jātavān, sa kutrāste? vaya pūrvvasyā diśi tiṣṭhantastadīyā tārakām apaśyāma tasmāt ta praṇantum aाgamāma|
23241  MAT 2:3  tadā herod rājā kathāmetā niśamya yirūśālamnagarasthitaiḥ sarvvamānavaiḥ sārddham udvijya
23242  MAT 2:4  sarvvān pradhānayājakān adhyāpakāśca samāhūyānīya papraccha, khrīṣṭaḥ kutra janiṣyate?
23243  MAT 2:5  tadā te kathayāmāsuḥ, yihūdīyadeśasya baitlehami nagare, yato bhaviṣyadvādinā ittha likhitamāste,
23244  MAT 2:6  sarvvābhyo rājadhānībhyo yihūdīyasya nīvṛtaḥ| he yīhūdīyadeśasye baitleham tva na cāvarā|isrāyelīyalokān me yato yaḥ pālayiṣyati| tādṛgeko mahārājastvanmadhya udbhaviṣyatī||
23245  MAT 2:7  tadānī herod rājā tān jyotirvvido gopanam āhūya sā tārakā kadā dṛṣṭābhavat , tad viniścayāmāsa|
23246  MAT 2:8  apara tān baitlehama prahītya gaditavān, yūya yāta, yatnāt ta śiśum anviṣya taduddeśe prāpte mahya vārttā dāsyatha, tato mayāpi gatvā sa praṇasyate|
23247  MAT 2:9  tadānī rājña etādṛśīm ājñā prāpya te pratasthire, tataḥ pūrvvarsyā diśi sthitaistai ryā tārakā dṛṣṭā sā tārakā teṣāmagre gatvā yatra sthāne śiśūrāste, tasya sthānasyopari sthagitā tasyau|
23249  MAT 2:11  tato gehamadhya praviśya tasya mātrā mariyamā sāddha ta śiśu nirīkṣaya daṇḍavad bhūtvā praṇemuḥ, apara sveṣā ghanasampatti mocayitvā suvarṇa kunduru gandharamañca tasmai darśanīya dattavantaḥ|
23250  MAT 2:12  paścād herod rājasya samīpa punarapi gantu svapna īśvareṇa niṣiddhāḥ santo 'nyena pathā te nijadeśa prati pratasthire|
23251  MAT 2:13  anantara teṣu gatavatmu parameśvarasya dūto yūṣaphe svapne darśana datvā jagāda, tvam utthāya śiśu tanmātarañca gṛhītvā misardeśa palāyasva, apara yāvadaha tubhya vārttā na kathayiṣyāmi, tāvat tatraiva nivasa, yato rājā herod śiśu nāśayitu mṛgayiṣyate|
23252  MAT 2:14  tadānī yūṣaph utthāya rajanyā śiśu tanmātarañca gṛhītvā misardeśa prati pratasthe,
23253  MAT 2:15  gatvā ca herodo nṛpate rmaraṇaparyyanta tatra deśe nyuvāsa, tena misardeśādaha putra svakīya samupāhūyam| yadetadvacanam īśvareṇa bhaviṣyadvādinā kathita tat saphalamabhūt|
23254  MAT 2:16  anantara herod jyotirvidbhirātmāna pravañcita vijñāya bhṛśa cukopa; apara jyotirvvidbhyastena viniścita yad dina taddinād gaṇayitvā dvitīyavatsara praviṣṭā yāvanto bālakā asmin baitlehamnagare tatsīmamadhye cāsan, lokān prahitya tān sarvvān ghātayāmāsa|