Wildebeest analysis examples for:   san-sanias   ṛ    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23219  MAT 1:6  tasya putro dāyūd rājaḥ tasmād mtoriyasya jāyāyāṁ sulemān jajñe|
23224  MAT 1:11  bābilnagare pravasanāt pūrvvaṁ sa yośiyo yikhaniyaṁ tasya bhrātṁśca janayāmāsa|
23244  MAT 2:6  sarvvābhyo rājadhānībhyo yihūdīyasya nīvtaḥ| he yīhūdīyadeśasye baitleham tvaṁ na cāvarā|isrāyelīyalokān me yato yaḥ pālayiṣyati| tādgeko mahārājastvanmadhya udbhaviṣyatī||
23245  MAT 2:7  tadānīṁ herod rājā tān jyotirvvido gopanam āhūya sā tārakā kadā dṣṭābhavat , tad viniścayāmāsa|
23247  MAT 2:9  tadānīṁ rājña etādśīm ājñāṁ prāpya te pratasthire, tataḥ pūrvvarsyāṁ diśi sthitaistai ryā tārakā dṣṭā sā tārakā teṣāmagre gatvā yatra sthāne śiśūrāste, tasya sthānasyopari sthagitā tasyau|
23248  MAT 2:10  tad dṣṭvā te mahānanditā babhūvuḥ,
23251  MAT 2:13  anantaraṁ teṣu gatavatmu parameśvarasya dūto yūṣaphe svapne darśanaṁ datvā jagāda, tvam utthāya śiśuṁ tanmātarañca ghītvā misardeśaṁ palāyasva, aparaṁ yāvadahaṁ tubhyaṁ vārttāṁ na kathayiṣyāmi, tāvat tatraiva nivasa, yato rājā herod śiśuṁ nāśayituṁ mgayiṣyate|
23252  MAT 2:14  tadānīṁ yūṣaph utthāya rajanyāṁ śiśuṁ tanmātarañca ghītvā misardeśaṁ prati pratasthe,
23253  MAT 2:15  gatvā ca herodo npate rmaraṇaparyyantaṁ tatra deśe nyuvāsa, tena misardeśādahaṁ putraṁ svakīyaṁ samupāhūyam| yadetadvacanam īśvareṇa bhaviṣyadvādinā kathitaṁ tat saphalamabhūt|
23254  MAT 2:16  anantaraṁ herod jyotirvidbhirātmānaṁ pravañcitaṁ vijñāya bhśaṁ cukopa; aparaṁ jyotirvvidbhyastena viniścitaṁ yad dinaṁ taddinād gaṇayitvā dvitīyavatsaraṁ praviṣṭā yāvanto bālakā asmin baitlehamnagare tatsīmamadhye cāsan, lokān prahitya tān sarvvān ghātayāmāsa|
23255  MAT 2:17  ataḥ anekasya vilāpasya nināda: krandanasya ca| śokena ktaśabdaśca rāmāyāṁ saṁniśamyate| svabālagaṇahetorvai rāhel nārī tu rodinī| na manyate prabodhantu yataste naiva manti hi||
23257  MAT 2:19  tadanantaraṁ heredi rājani mte parameśvarasya dūto misardeśe svapne darśanaṁ dattvā yūṣaphe kathitavān
23258  MAT 2:20  tvam utthāya śiśuṁ tanmātarañca ghītvā punarapīsrāyelo deśaṁ yāhī, ye janāḥ śiśuṁ nāśayitum amgayanta, te mtavantaḥ|
23259  MAT 2:21  tadānīṁ sa utthāya śiśuṁ tanmātarañca ghlan isrāyeldeśam ājagāma|
23267  MAT 3:6  svīyaṁ svīyaṁ duritam aṅgīktya tasyāṁ yarddani tena majjitā babhūvuḥ|
23271  MAT 3:10  aparaṁ pādapānāṁ mūle kuṭhāra idānīmapi lagan āste, tasmād yasmin pādape uttamaṁ phalaṁ na bhavati, sa ktto madhye'gniṁ nikṣepsyate|
23273  MAT 3:12  tasya kāre sūrpa āste, sa svīyaśasyāni samyak prasphoṭya nijān sakalagodhūmān saṁghya bhāṇḍāgāre sthāpayiṣyati, kiṁntu sarvvāṇi vuṣāṇyanirvvāṇavahninā dāhayiṣyati|
23278  MAT 3:17  aparam eṣa mama priyaḥ putra etasminneva mama mahāsantoṣa etādśī vyomajā vāg babhūva|
23279  MAT 4:1  tataḥ paraṁ yīśuḥ pratārakeṇa parīkṣito bhavitum ātmanā prāntaram ākṣṭaḥ
23281  MAT 4:3  tadānīṁ parīkṣitā tatsamīpam āgatya vyāhtavān, yadi tvamīśvarātmajo bhavestarhyājñayā pāṣāṇānetān pūpān vidhehi|
23293  MAT 4:15  tatratyā manujā ye ye paryyabhrāmyan tamisrake| tairjanairbhadālokaḥ paridarśiṣyate tadā| avasan ye janā deśe mtyucchāyāsvarūpake| teṣāmupari lokānāmālokaḥ saṁprakāśitaḥ||
23301  MAT 4:23  anantaraṁ bhajanabhavane samupadiśan rājyasya susaṁvādaṁ pracārayan manujānāṁ sarvvaprakārān rogān sarvvaprakārapīḍāśca śamayan yīśuḥ ktsnaṁ gālīldeśaṁ bhramitum ārabhata|
23302  MAT 4:24  tena ktsnasuriyādeśasya madhyaṁ tasya yaśo vyāpnot, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhtayaśca yāvanto manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, teṣu sarvveṣu tasya samīpam ānīteṣu sa tān svasthān cakāra|
23309  MAT 5:6  dharmmāya bubhukṣitāḥ tṣārttāśca manujā dhanyāḥ, yasmāt te paritarpsyanti|
23310  MAT 5:7  kpālavo mānavā dhanyāḥ, yasmāt te kpāṁ prāpsyanti|
23311  MAT 5:8  nirmmalahdayā manujāśca dhanyāḥ, yasmāt ta īścaraṁ drakṣyanti|
23314  MAT 5:11  yadā manujā mama nāmakte yuṣmān nindanti tāḍayanti mṣā nānādurvvākyāni vadanti ca, tadā yuyaṁ dhanyāḥ|
23315  MAT 5:12  tadā ānandata, tathā bhśaṁ hlādadhvañca, yataḥ svarge bhūyāṁsi phalāni lapsyadhve; te yuṣmākaṁ purātanān bhaviṣyadvādino'pi tādg atāḍayan|
23319  MAT 5:16  yena mānavā yuṣmākaṁ satkarmmāṇi vilokya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, teṣāṁ samakṣaṁ yuṣmākaṁ dīptistādk prakāśatām|
23326  MAT 5:23  ato vedyāḥ samīpaṁ nijanaivedye samānīte'pi nijabhrātaraṁ prati kasmāccit kāraṇāt tvaṁ yadi doṣī vidyase, tadānīṁ tava tasya smti rjāyate ca,
23336  MAT 5:33  punaśca tvaṁ mṣā śapatham na kurvvan īścarāya nijaśapathaṁ pālaya, pūrvvakālīnalokebhyo yaiṣā kathā kathitā, tāmapi yūyaṁ śrutavantaḥ|
23338  MAT 5:35  pthivyā nāmnāpi na, yataḥ sā tasya pādapīṭhaṁ; yirūśālamo nāmnāpi na, yataḥ sā mahārājasya purī;
23342  MAT 5:39  kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kenacit tava dakṣiṇakapole capeṭāghāte kte taṁ prati vāmaṁ kapolañca vyāghoṭaya|
23343  MAT 5:40  aparaṁ kenacit tvayā sārdhdaṁ vivādaṁ ktvā tava paridheyavasane jightite tasmāyuttarīyavasanamapi dehi|
23347  MAT 5:44  kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prema kuruta, ye ca yuṣmān śapante, tāna, āśiṣaṁ vadata, ye ca yuṣmān ृtīyante, teṣāṁ maṅgalaṁ kuruta, ye ca yuṣmān nindanti, tāḍayanti ca, teṣāṁ kte prārthayadhvaṁ|
23348  MAT 5:45  tatra yaḥ satāmasatāñcopari prabhākaram udāyayati, tathā dhārmmikānāmadhārmmikānāñcopari nīraṁ varṣayati tādśo yo yuṣmākaṁ svargasthaḥ pitā, yūyaṁ tasyaiva santānā bhaviṣyatha|
23349  MAT 5:46  ye yuṣmāsu prema kurvvanti, yūyaṁ yadi kevalaṁ tevveva prema kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādśaṁ kiṁ na kurvvanti?
23350  MAT 5:47  aparaṁ yūyaṁ yadi kevalaṁ svīyabhrāttvena namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādśaṁ kiṁ na kurvvanti?
23351  MAT 5:48  tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇo bhavati, yūyamapi tādśā bhavata|
23352  MAT 6:1  sāvadhānā bhavata, manujān darśayituṁ teṣāṁ gocare dharmmakarmma mā kuruta, tathā kte yuṣmākaṁ svargasthapituḥ sakāśāt kiñcana phalaṁ na prāpsyatha|
23360  MAT 6:9  ataeva yūyama īdk prārthayadhvaṁ, he asmākaṁ svargasthapitaḥ, tava nāma pūjyaṁ bhavatu|
23368  MAT 6:17  yadā tvam upavasasi, tadā yathā lokaistvaṁ upavāsīva na dśyase, kintu tava yo'gocaraḥ pitā tenaiva dśyase, tatkte nijaśirasi tailaṁ marddaya vadanañca prakṣālaya;
23370  MAT 6:19  aparaṁ yatra sthāne kīṭāḥ kalaṅkāśca kṣayaṁ nayanti, caurāśca sandhiṁ karttayitvā corayituṁ śaknuvanti, tādśyāṁ medinyāṁ svārthaṁ dhanaṁ mā saṁcinuta|
23371  MAT 6:20  kintu yatra sthāne kīṭāḥ kalaṅkāśca kṣayaṁ na nayanti, caurāśca sandhiṁ karttayitvā corayituṁ na śaknuvanti, tādśe svarge dhanaṁ sañcinuta|
23373  MAT 6:22  locanaṁ dehasya pradīpakaṁ, tasmāt yadi tava locanaṁ prasannaṁ bhavati, tarhi tava ktsnaṁ vapu rdīptiyuktaṁ bhaviṣyati|
23374  MAT 6:23  kintu locane'prasanne tava ktsnaṁ vapuḥ tamisrayuktaṁ bhaviṣyati| ataeva yā dīptistvayi vidyate, sā yadi tamisrayuktā bhavati, tarhi tat tamisraṁ kiyan mahat|
23377  MAT 6:26  vihāyaso vihaṅgamān vilokayata; tai rnopyate na ktyate bhāṇḍāgāre na sañcīyate'pi; tathāpi yuṣmākaṁ svargasthaḥ pitā tebhya āhāraṁ vitarati|
23380  MAT 6:29  tathāpyahaṁ yuṣmān vadāmi, sulemān tādg aiśvaryyavānapi tatpuṣpamiva vibhūṣito nāsīt|
23381  MAT 6:30  tasmāt kṣadya vidyamānaṁ ścaḥ cullyāṁ nikṣepsyate tādśaṁ yat kṣetrasthitaṁ kusumaṁ tat yadīścara itthaṁ bibhūṣayati, tarhi he stokapratyayino yuṣmān kiṁ na paridhāpayiṣyati?
23385  MAT 6:34  śvaḥ kte mā cintayata, śvaeva svayaṁ svamuddiśya cintayiṣyati; adyatanī yā cintā sādyakte pracuratarā|
23386  MAT 7:1  yathā yūyaṁ doṣīkna bhavatha, tatkte'nyaṁ doṣiṇaṁ mā kuruta|
23387  MAT 7:2  yato yādśena doṣeṇa yūyaṁ parān doṣiṇaḥ kurutha, tādśena doṣeṇa yūyamapi doṣīkbhaviṣyatha, anyañca yena parimāṇena yuṣmābhiḥ parimīyate, tenaiva parimāṇena yuṣmatkte parimāyiṣyate|
23388  MAT 7:3  aparañca nijanayane yā nāsā vidyate, tām anālocya tava sahajasya locane yat tṇam āste, tadeva kuto vīkṣase?
23389  MAT 7:4  tava nijalocane nāsāyāṁ vidyamānāyāṁ, he bhrātaḥ, tava nayanāt tṇaṁ bahiṣyartuṁ anujānīhi, kathāmetāṁ nijasahajāya kathaṁ kathayituṁ śaknoṣi?
23390  MAT 7:5  he kapaṭin, ādau nijanayanāt nāsāṁ bahiṣkuru tato nijadṣṭau suprasannāyāṁ tava bhrāt rlocanāt tṇaṁ bahiṣkartuṁ śakṣyasi|
23391  MAT 7:6  anyañca sārameyebhyaḥ pavitravastūni mā vitarata, varāhāṇāṁ samakṣañca muktā mā nikṣipata; nikṣepaṇāt te tāḥ sarvvāḥ padai rdalayiṣyanti, parāvtya yuṣmānapi vidārayiṣyanti|
23392  MAT 7:7  yācadhvaṁ tato yuṣmabhyaṁ dāyiṣyate; mgayadhvaṁ tata uddeśaṁ lapsyadhve; dvāram āhata, tato yuṣmatkte muktaṁ bhaviṣyati|
23393  MAT 7:8  yasmād yena yācyate, tena labhyate; yena mgyate tenoddeśaḥ prāpyate; yena ca dvāram āhanyate, tatkte dvāraṁ mocyate|
23395  MAT 7:10  mīne yācite ca tasmai bhujagaṁ vitarati, etādśaḥ pitā yuṣmākaṁ madhye ka āste?
23397  MAT 7:12  yūṣmān pratītareṣāṁ yādśo vyavahāro yuṣmākaṁ priyaḥ, yūyaṁ tān prati tādśāneva vyavahārān vidhatta; yasmād vyavasthābhaviṣyadvādināṁ vacanānām iti sāram|
23398  MAT 7:13  saṅkīrṇadvāreṇa praviśata; yato narakagamanāya yad dvāraṁ tad vistīrṇaṁ yacca vartma tad bhat tena bahavaḥ praviśanti|
23399  MAT 7:14  aparaṁ svargagamanāya yad dvāraṁ tat kīdk saṁkīrṇaṁ| yacca vartma tat kīdg durgamam| taduddeṣṭāraḥ kiyanto'lpāḥ|
23400  MAT 7:15  aparañca ye janā meṣaveśena yuṣmākaṁ samīpam āgacchanti, kintvantardurantā vetādśebhyo bhaviṣyadvādibhyaḥ sāvadhānā bhavata, yūyaṁ phalena tān paricetuṁ śaknutha|
23401  MAT 7:16  manujāḥ kiṁ kaṇṭakino vkṣād drākṣāphalāni śgālakolitaśca uḍumbaraphalāni śātayanti?
23404  MAT 7:19  aparaṁ ye ye pādapā adhamaphalāni janayanti, te kttā vahnau kṣipyante|
23407  MAT 7:22  tad dine bahavo māṁ vadiṣyanti, he prabho he prabho, tava nāmnā kimasmāmi rbhaviṣyadvākyaṁ na vyāhtaṁ? tava nāmnā bhūtāḥ kiṁ na tyājitāḥ? tava nāmnā kiṁ nānādbhutāni karmmāṇi na ktāni?
23409  MAT 7:24  yaḥ kaścit mamaitāḥ kathāḥ śrutvā pālayati, sa pāṣāṇopari ghanirmmātrā jñāninā saha mayopamīyate|
23410  MAT 7:25  yato vṣṭau satyām āplāva āgate vāyau vāte ca teṣu tadgehaṁ lagneṣu pāṣāṇopari tasya bhittestanna patatil
23412  MAT 7:27  yato jalavṣṭau satyām āplāva āgate pavane vāte ca tai rghe samāghāte tat patati tatpatanaṁ mahad bhavati|
23417  MAT 8:3  tato yīśuḥ karaṁ prasāryya tasyāṅgaṁ spśan vyājahāra, sammanye'haṁ tvaṁ nirāmayo bhava; tena sa tatkṣaṇāt kuṣṭhenāmoci|
23418  MAT 8:4  tato yīśustaṁ jagāda, avadhehi kathāmetāṁ kaścidapi mā brūhi, kintu yājakasya sannidhiṁ gatvā svātmānaṁ darśaya manujebhyo nijanirāmayatvaṁ pramāṇayituṁ mūsānirūpitaṁ dravyam utsja ca|