Wildebeest analysis examples for:   san-sanias   Word,Word    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23813  MAT 18:17  tena sa yadi tayo rvākyaṁ na mānyate, tarhi samājaṁ tajjñāpaya, kintu yadi samājasyāpi vākyaṁ na mānyate,tarhi sa tava samīpe devapūjaka̮iva caṇḍāla̮iva ca bhaviṣyati|
23953  MAT 22:12  he mitra,tvaṁ vivāhīyavasanaṁ vinā kathamatra praviṣṭavān? tena sa niruttaro babhūva|
24171  MAT 26:48  asau parakareṣvarpayitā pūrvvaṁ tān itthaṁ saṅketayāmāsa, yamahaṁ cumbiṣye, so'sau manujaḥ,saeva yuṣmābhi rdhāryyatāṁ|
24346  MRK 2:17  tadvākyaṁ śrutvā yīśuḥ pratyuvāca,arogilokānāṁ cikitsakena prayojanaṁ nāsti, kintu rogiṇāmeva; ahaṁ dhārmmikānāhvātuṁ nāgataḥ kintu mano vyāvarttayituṁ pāpina eva|
24848  MRK 14:25  yuṣmānahaṁ yathārthaṁ vadāmi, īśvarasya rājye yāvat sadyojātaṁ drākṣārasaṁ na pāsyāmi,tāvadahaṁ drākṣāphalarasaṁ puna rna pāsyāmi|
26207  JHN 3:18  ataeva yaḥ kaścit tasmin viśvasiti sa daṇḍārho na bhavati kintu yaḥ kaścit tasmin na viśvasiti sa idānīmeva daṇḍārho bhavati,yataḥ sa īśvarasyādvitīyaputrasya nāmani pratyayaṁ na karoti|
27241  ACT 7:56  paśya,meghadvāraṁ muktam īśvarasya dakṣiṇe sthitaṁ mānavasutañca paśyāmi|
27775  ACT 22:3  paścāt so'kathayad ahaṁ yihūdīya iti niścayaḥ kilikiyādeśasya tārṣanagaraṁ mama janmabhūmiḥ,etannagarīyasya gamilīyelanāmno'dhyāpakasya śiṣyo bhūtvā pūrvvapuruṣāṇāṁ vidhivyavasthānusāreṇa sampūrṇarūpeṇa śikṣito'bhavam idānīntanā yūyaṁ yādṛśā bhavatha tādṛśo'hamapīśvarasevāyām udyogī jātaḥ|
28766  1CO 14:20  he bhrātaraḥ,yūyaṁ buddhyā bālakāiva mā bhūta parantu duṣṭatayā śiśava̮iva bhūtvā buddhyā siddhā bhavata|
30537  1PE 5:5  he yuvānaḥ, yūyamapi prācīnalokānāṁ vaśyā bhavata sarvve ca sarvveṣāṁ vaśībhūya namratābharaṇena bhūṣitā bhavata, yataḥ,ātmābhimānilokānāṁ vipakṣo bhavatīśvaraḥ| kintu tenaiva namrebhyaḥ prasādād dīyate varaḥ|
31142  REV 21:20  pañcamaṁ vaidūryyasya, ṣaṣṭhaṁ śoṇaratnasya, saptamaṁ candrakāntasya,aṣṭamaṁ gomedasya, navamaṁ padmarāgasya, daśamaṁ laśūnīyasya, ekādaśaṁ ṣerojasya, dvādaśaṁ marṭīṣmaṇeścāsti|