Wildebeest analysis examples for:   san-sanias   Word'Word;    February 11, 2023 at 19:31    Script wb_pprint_html.py   by Ulf Hermjakob

23377  MAT 6:26  vihāyaso vihaṅgamān vilokayata; tai rnopyate na kṛtyate bhāṇḍāgāre na sañcīyate'pi; tathāpi yuṣmākaṁ svargasthaḥ pitā tebhya āhāraṁ vitarati|
23424  MAT 8:10  tadānīṁ yīśustasyaitat vaco niśamya vismayāpanno'bhūt; nijapaścādgāmino mānavān avocca, yuṣmān tathyaṁ vacmi, isrāyelīyalokānāṁ madhye'pi naitādṛśo viśvāso mayā prāptaḥ|
24266  MAT 28:2  tadā mahān bhūkampo'bhavat; parameśvarīyadūtaḥ svargādavaruhya śmaśānadvārāt pāṣāṇamapasāryya taduparyyupaviveśa|
24403  MRK 4:11  tadā sa tānuditavān īśvararājyasya nigūḍhavākyaṁ boddhuṁ yuṣmākamadhikāro'sti;
25173  LUK 4:41  tato bhūtā bahubhyo nirgatya cītśabdaṁ kṛtvā ca babhāṣire tvamīśvarasya putro'bhiṣiktatrātā; kintu sobhiṣiktatrāteti te vividuretasmāt kāraṇāt tān tarjayitvā tadvaktuṁ niṣiṣedha|
27198  ACT 7:13  tato dvitīyavāragamane yūṣaph svabhrātṛbhiḥ paricito'bhavat; yūṣapho bhrātaraḥ phirauṇ rājena paricitā abhavan|
27309  ACT 9:24  kintu śaulasteṣāmetasyā mantraṇāyā vārttāṁ prāptavān| te taṁ hantuṁ tu divāniśaṁ guptāḥ santo nagarasya dvāre'tiṣṭhan;
28320  ROM 12:7  yadvā yadi kaścit sevanakārī bhavati tarhi sa tatsevanaṁ karotu; athavā yadi kaścid adhyāpayitā bhavati tarhi so'dhyāpayatu;
29323  EPH 3:5  pūrvvayugeṣu mānavasantānāstaṁ jñāpitā nāsan kintvadhunā sa bhāvastasya pavitrān preritān bhaviṣyadvādinaśca pratyātmanā prakāśito'bhavat;
30198  HEB 9:26  karttavye sati jagataḥ sṛṣṭikālamārabhya bahuvāraṁ tasya mṛtyubhoga āvaśyako'bhavat; kintvidānīṁ sa ātmotsargeṇa pāpanāśārtham ekakṛtvo jagataḥ śeṣakāle pracakāśe|