23377 | MAT 6:26 | vihāyaso vihaṅgamān vilokayata; tai rnopyate na kṛtyate bhāṇḍāgāre na sañcīyate'pi; tathāpi yuṣmākaṁ svargasthaḥ pitā tebhya āhāraṁ vitarati| |
23424 | MAT 8:10 | tadānīṁ yīśustasyaitat vaco niśamya vismayāpanno'bhūt; nijapaścādgāmino mānavān avocca, yuṣmān tathyaṁ vacmi, isrāyelīyalokānāṁ madhye'pi naitādṛśo viśvāso mayā prāptaḥ| |
24266 | MAT 28:2 | tadā mahān bhūkampo'bhavat; parameśvarīyadūtaḥ svargādavaruhya śmaśānadvārāt pāṣāṇamapasāryya taduparyyupaviveśa| |
24403 | MRK 4:11 | tadā sa tānuditavān īśvararājyasya nigūḍhavākyaṁ boddhuṁ yuṣmākamadhikāro'sti; |
25173 | LUK 4:41 | tato bhūtā bahubhyo nirgatya cītśabdaṁ kṛtvā ca babhāṣire tvamīśvarasya putro'bhiṣiktatrātā; kintu sobhiṣiktatrāteti te vividuretasmāt kāraṇāt tān tarjayitvā tadvaktuṁ niṣiṣedha| |
27198 | ACT 7:13 | tato dvitīyavāragamane yūṣaph svabhrātṛbhiḥ paricito'bhavat; yūṣapho bhrātaraḥ phirauṇ rājena paricitā abhavan| |
27309 | ACT 9:24 | kintu śaulasteṣāmetasyā mantraṇāyā vārttāṁ prāptavān| te taṁ hantuṁ tu divāniśaṁ guptāḥ santo nagarasya dvāre'tiṣṭhan; |
28320 | ROM 12:7 | yadvā yadi kaścit sevanakārī bhavati tarhi sa tatsevanaṁ karotu; athavā yadi kaścid adhyāpayitā bhavati tarhi so'dhyāpayatu; |
29323 | EPH 3:5 | pūrvvayugeṣu mānavasantānāstaṁ jñāpitā nāsan kintvadhunā sa bhāvastasya pavitrān preritān bhaviṣyadvādinaśca pratyātmanā prakāśito'bhavat; |
30198 | HEB 9:26 | karttavye sati jagataḥ sṛṣṭikālamārabhya bahuvāraṁ tasya mṛtyubhoga āvaśyako'bhavat; kintvidānīṁ sa ātmotsargeṇa pāpanāśārtham ekakṛtvo jagataḥ śeṣakāle pracakāśe| |