|
| 26248 | kintu yadā satyabhaktā ātmanā satyarūpeṇa ca piturbhajanaṁ kariṣyante samaya etādṛśa āyāti, varam idānīmapi vidyate ; yata etādṛśo bhatkān pitā ceṣṭate| | |
| 26299 | pitā putre snehaṁ karoti tasmāt svayaṁ yadyat karmma karoti tatsarvvaṁ putraṁ darśayati ; yathā ca yuṣmākaṁ āścaryyajñānaṁ janiṣyate tadartham itopi mahākarmma taṁ darśayiṣyati| | |
| 26310 | yadi svasmin svayaṁ sākṣyaṁ dadāmi tarhi tatsākṣyam āgrāhyaṁ bhavati ; | |
| 26659 | tadā pradhānayājakāstam iliyāsaramapi saṁharttum amantrayan ; |