Wildebeest analysis examples for:   san-saniso   COMBINING_DIACRITICAL_MARKS    February 11, 2023 at 19:32    Script wb_pprint_html.py   by Ulf Hermjakob

23219  MAT 1:6  tasya putrō dāyūd rājaḥ tasmād mr̥tōriyasya jāyāyāṁ sulēmān jajñē|
23224  MAT 1:11  bābilnagarē pravasanāt pūrvvaṁ sa yōśiyō yikhaniyaṁ tasya bhrātr̥ṁśca janayāmāsa|
23235  MAT 1:22  itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyatē| immānūyēl tadīyañca nāmadhēyaṁ bhaviṣyati|| immānūyēl asmākaṁ saṅgīśvara̮ityarthaḥ|
23244  MAT 2:6  sarvvābhyō rājadhānībhyō yihūdīyasya nīvr̥taḥ| hē yīhūdīyadēśasyē baitlēham tvaṁ na cāvarā|isrāyēlīyalōkān mē yatō yaḥ pālayiṣyati| tādr̥gēkō mahārājastvanmadhya udbhaviṣyatī||
23245  MAT 2:7  tadānīṁ hērōd rājā tān jyōtirvvidō gōpanam āhūya sā tārakā kadā dr̥ṣṭābhavat , tad viniścayāmāsa|
23247  MAT 2:9  tadānīṁ rājña ētādr̥śīm ājñāṁ prāpya tē pratasthirē, tataḥ pūrvvarsyāṁ diśi sthitaistai ryā tārakā dr̥ṣṭā sā tārakā tēṣāmagrē gatvā yatra sthānē śiśūrāstē, tasya sthānasyōpari sthagitā tasyau|
23248  MAT 2:10  tad dr̥ṣṭvā tē mahānanditā babhūvuḥ,
23251  MAT 2:13  anantaraṁ tēṣu gatavatmu paramēśvarasya dūtō yūṣaphē svapnē darśanaṁ datvā jagāda, tvam utthāya śiśuṁ tanmātarañca gr̥hītvā misardēśaṁ palāyasva, aparaṁ yāvadahaṁ tubhyaṁ vārttāṁ na kathayiṣyāmi, tāvat tatraiva nivasa, yatō rājā hērōd śiśuṁ nāśayituṁ mr̥gayiṣyatē|
23252  MAT 2:14  tadānīṁ yūṣaph utthāya rajanyāṁ śiśuṁ tanmātarañca gr̥hītvā misardēśaṁ prati pratasthē,
23253  MAT 2:15  gatvā ca hērōdō nr̥patē rmaraṇaparyyantaṁ tatra dēśē nyuvāsa, tēna misardēśādahaṁ putraṁ svakīyaṁ samupāhūyam| yadētadvacanam īśvarēṇa bhaviṣyadvādinā kathitaṁ tat saphalamabhūt|
23254  MAT 2:16  anantaraṁ hērōd jyōtirvidbhirātmānaṁ pravañcitaṁ vijñāya bhr̥śaṁ cukōpa; aparaṁ jyōtirvvidbhyastēna viniścitaṁ yad dinaṁ taddinād gaṇayitvā dvitīyavatsaraṁ praviṣṭā yāvantō bālakā asmin baitlēhamnagarē tatsīmamadhyē cāsan, lōkān prahitya tān sarvvān ghātayāmāsa|
23255  MAT 2:17  ataḥ anēkasya vilāpasya nināda: krandanasya ca| śōkēna kr̥taśabdaśca rāmāyāṁ saṁniśamyatē| svabālagaṇahētōrvai rāhēl nārī tu rōdinī| na manyatē prabōdhantu yatastē naiva manti hi||
23257  MAT 2:19  tadanantaraṁ hērēdi rājani mr̥paramēśvarasya dūtō misardēśē svapnē darśanaṁ dattvā yūṣaphē kathitavān
23258  MAT 2:20  tvam utthāya śiśuṁ tanmātarañca gr̥hītvā punarapīsrāyēlō dēśaṁ yāhī, yē janāḥ śiśuṁ nāśayitum amr̥gayanta, mr̥tavantaḥ|
23259  MAT 2:21  tadānīṁ sa utthāya śiśuṁ tanmātarañca gr̥hlan isrāyēldēśam ājagāma|
23267  MAT 3:6  svīyaṁ svīyaṁ duritam aṅgīkr̥tya tasyāṁ yarddani tēna majjitā babhūvuḥ|
23271  MAT 3:10  aparaṁ pādapānāṁ mūlē kuṭhāra idānīmapi lagan āstē, tasmād yasmin pādapē uttamaṁ phalaṁ na bhavati, sa kr̥ttō madhyē'gniṁ nikṣēpsyatē|
23273  MAT 3:12  tasya kārē sūrpa āstē, sa svīyaśasyāni samyak prasphōṭya nijān sakalagōdhūmān saṁgr̥hya bhāṇḍāgārē sthāpayiṣyati, kiṁntu sarvvāṇi vuṣāṇyanirvvāṇavahninā dāhayiṣyati|
23278  MAT 3:17  aparam ēṣa mama priyaḥ putra ētasminnēva mama mahāsantōṣa ētādr̥śī vyōmajā vāg babhūva|
23279  MAT 4:1  tataḥ paraṁ yīśuḥ pratārakēṇa parīkṣitō bhavitum ātmanā prāntaram ākr̥ṣṭaḥ
23281  MAT 4:3  tadānīṁ parīkṣitā tatsamīpam āgatya vyāhr̥tavān, yadi tvamīśvarātmajō bhavēstarhyājñayā pāṣāṇānētān pūpān vidhēhi|
23293  MAT 4:15  tatratyā manujā yē yē paryyabhrāmyan tamisrakē| tairjanairbr̥hadālōkaḥ paridarśiṣyatē tadā| avasan yē janā dēśē mr̥tyucchāyāsvarūpakē| tēṣāmupari lōkānāmālōkaḥ saṁprakāśitaḥ||
23301  MAT 4:23  anantaraṁ bhajanabhavanē samupadiśan rājyasya susaṁvādaṁ pracārayan manujānāṁ sarvvaprakārān rōgān sarvvaprakārapīḍāśca śamayan yīśuḥ kr̥tsnaṁ gālīldēśaṁ bhramitum ārabhata|
23302  MAT 4:24  tēna kr̥tsnasuriyādēśasya madhyaṁ tasya yaśō vyāpnōt, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhr̥tayaśca yāvantō manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, tēṣu sarvvēṣu tasya samīpam ānītēṣu sa tān svasthān cakāra|
23309  MAT 5:6  dharmmāya bubhukṣitāḥ tr̥ṣārttāśca manujā dhanyāḥ, yasmāt tē paritarpsyanti|
23310  MAT 5:7  kr̥pālavō mānavā dhanyāḥ, yasmāt tē kr̥pāṁ prāpsyanti|
23311  MAT 5:8  nirmmalahr̥dayā manujāśca dhanyāḥ, yasmāt ta īścaraṁ drakṣyanti|
23314  MAT 5:11  yadā manujā mama nāmakr̥yuṣmān nindanti tāḍayanti mr̥ṣā nānādurvvākyāni vadanti ca, tadā yuyaṁ dhanyāḥ|
23315  MAT 5:12  tadā ānandata, tathā bhr̥śaṁ hlādadhvañca, yataḥ svargē bhūyāṁsi phalāni lapsyadhvē; tē yuṣmākaṁ purātanān bhaviṣyadvādinō'pi tādr̥g atāḍayan|
23319  MAT 5:16  yēna mānavā yuṣmākaṁ satkarmmāṇi vilōkya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, tēṣāṁ samakṣaṁ yuṣmākaṁ dīptistādr̥k prakāśatām|
23326  MAT 5:23  atō vēdyāḥ samīpaṁ nijanaivēdyē samānītē'pi nijabhrātaraṁ prati kasmāccit kāraṇāt tvaṁ yadi dōṣī vidyasē, tadānīṁ tava tasya smr̥ti rjāyatē ca,
23336  MAT 5:33  punaśca tvaṁ mr̥ṣā śapatham na kurvvan īścarāya nijaśapathaṁ pālaya, pūrvvakālīnalōkēbhyō yaiṣā kathā kathitā, tāmapi yūyaṁ śrutavantaḥ|
23338  MAT 5:35  pr̥thivyā nāmnāpi na, yataḥ sā tasya pādapīṭhaṁ; yirūśālamō nāmnāpi na, yataḥ sā mahārājasya purī;
23342  MAT 5:39  kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kēnacit tava dakṣiṇakapōlē capēṭāghātē kr̥taṁ prati vāmaṁ kapōlañca vyāghōṭaya|
23343  MAT 5:40  aparaṁ kēnacit tvayā sārdhdaṁ vivādaṁ kr̥tvā tava paridhēyavasanē jighr̥titē tasmāyuttarīyavasanamapi dēhi|
23347  MAT 5:44  kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prēma kuruta, yē ca yuṣmān śapantē, tāna, āśiṣaṁ vadata, yē ca yuṣmān r̥ृtīyantē, tēṣāṁ maṅgalaṁ kuruta, yē ca yuṣmān nindanti, tāḍayanti ca, tēṣāṁ kr̥prārthayadhvaṁ|
23348  MAT 5:45  tatra yaḥ satāmasatāñcōpari prabhākaram udāyayati, tathā dhārmmikānāmadhārmmikānāñcōpari nīraṁ varṣayati tādr̥śō yō yuṣmākaṁ svargasthaḥ pitā, yūyaṁ tasyaiva santānā bhaviṣyatha|
23349  MAT 5:46  yē yuṣmāsu prēma kurvvanti, yūyaṁ yadi kēvalaṁ tēvvēva prēma kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti?
23350  MAT 5:47  aparaṁ yūyaṁ yadi kēvalaṁ svīyabhrātr̥tvēna namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti?
23351  MAT 5:48  tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇō bhavati, yūyamapi tādr̥śā bhavata|
23352  MAT 6:1  sāvadhānā bhavata, manujān darśayituṁ tēṣāṁ gōcarē dharmmakarmma mā kuruta, tathā kr̥yuṣmākaṁ svargasthapituḥ sakāśāt kiñcana phalaṁ na prāpsyatha|
23356  MAT 6:5  aparaṁ yadā prārthayasē, tadā kapaṭina̮iva mā kuru, yasmāt tē bhajanabhavanē rājamārgasya kōṇē tiṣṭhantō lōkān darśayantaḥ prārthayituṁ prīyantē; ahaṁ yuṣmān tathyaṁ vadāmi, tē svakīyaphalaṁ prāpnuvan|
23360  MAT 6:9  ataēva yūyama īdr̥k prārthayadhvaṁ, hē asmākaṁ svargasthapitaḥ, tava nāma pūjyaṁ bhavatu|
23367  MAT 6:16  aparam upavāsakālē kapaṭinō janā mānuṣān upavāsaṁ jñāpayituṁ svēṣāṁ vadanāni mlānāni kurvvanti, yūyaṁ ta̮iva viṣaṇavadanā mā bhavata; ahaṁ yuṣmān tathyaṁ vadāmi tē svakīyaphalam alabhanta|
23368  MAT 6:17  yadā tvam upavasasi, tadā yathā lōkaistvaṁ upavāsīva na dr̥śyasē, kintu tava yō'gōcaraḥ pitā tēnaiva dr̥śyasē, tatkr̥nijaśirasi tailaṁ marddaya vadanañca prakṣālaya;
23370  MAT 6:19  aparaṁ yatra sthānē kīṭāḥ kalaṅkāśca kṣayaṁ nayanti, caurāśca sandhiṁ karttayitvā cōrayituṁ śaknuvanti, tādr̥śyāṁ mēdinyāṁ svārthaṁ dhanaṁ mā saṁcinuta|
23371  MAT 6:20  kintu yatra sthānē kīṭāḥ kalaṅkāśca kṣayaṁ na nayanti, caurāśca sandhiṁ karttayitvā cōrayituṁ na śaknuvanti, tādr̥śē svargē dhanaṁ sañcinuta|
23373  MAT 6:22  lōcanaṁ dēhasya pradīpakaṁ, tasmāt yadi tava lōcanaṁ prasannaṁ bhavati, tarhi tava kr̥tsnaṁ vapu rdīptiyuktaṁ bhaviṣyati|
23374  MAT 6:23  kintu lōcanē'prasannē tava kr̥tsnaṁ vapuḥ tamisrayuktaṁ bhaviṣyati| ataēva yā dīptistvayi vidyatē, sā yadi tamisrayuktā bhavati, tarhi tat tamisraṁ kiyan mahat|
23377  MAT 6:26  vihāyasō vihaṅgamān vilōkayata; tai rnōpyatē na kr̥tyatē bhāṇḍāgārē na sañcīyatē'pi; tathāpi yuṣmākaṁ svargasthaḥ pitā tēbhya āhāraṁ vitarati|
23380  MAT 6:29  tathāpyahaṁ yuṣmān vadāmi, sulēmān tādr̥g aiśvaryyavānapi tatpuṣpamiva vibhūṣitō nāsīt|
23381  MAT 6:30  tasmāt kṣadya vidyamānaṁ ścaḥ cullyāṁ nikṣēpsyatē tādr̥śaṁ yat kṣētrasthitaṁ kusumaṁ tat yadīścara itthaṁ bibhūṣayati, tarhi hē stōkapratyayinō yuṣmān kiṁ na paridhāpayiṣyati?
23385  MAT 6:34  śvaḥ kr̥mā cintayata, śvaēva svayaṁ svamuddiśya cintayiṣyati; adyatanī yā cintā sādyakr̥pracuratarā|
23386  MAT 7:1  yathā yūyaṁ dōṣīkr̥na bhavatha, tatkr̥tē'nyaṁ dōṣiṇaṁ mā kuruta|
23387  MAT 7:2  yatō yādr̥śēna dōṣēṇa yūyaṁ parān dōṣiṇaḥ kurutha, tādr̥śēna dōṣēṇa yūyamapi dōṣīkr̥bhaviṣyatha, anyañca yēna parimāṇēna yuṣmābhiḥ parimīyatē, tēnaiva parimāṇēna yuṣmatkr̥parimāyiṣyatē|
23388  MAT 7:3  aparañca nijanayanē yā nāsā vidyatē, tām anālōcya tava sahajasya lōcanē yat tr̥ṇam āstē, tadēva kutō vīkṣasē?
23389  MAT 7:4  tava nijalōcanē nāsāyāṁ vidyamānāyāṁ, hē bhrātaḥ, tava nayanāt tr̥ṇaṁ bahiṣyartuṁ anujānīhi, kathāmētāṁ nijasahajāya kathaṁ kathayituṁ śaknōṣi?
23390  MAT 7:5  hē kapaṭin, ādau nijanayanāt nāsāṁ bahiṣkuru tatō nijadr̥ṣṭau suprasannāyāṁ tava bhrātr̥ rlōcanāt tr̥ṇaṁ bahiṣkartuṁ śakṣyasi|
23391  MAT 7:6  anyañca sāramēyēbhyaḥ pavitravastūni mā vitarata, varāhāṇāṁ samakṣañca muktā mā nikṣipata; nikṣēpaṇāt tē tāḥ sarvvāḥ padai rdalayiṣyanti, parāvr̥tya yuṣmānapi vidārayiṣyanti|
23392  MAT 7:7  yācadhvaṁ tatō yuṣmabhyaṁ dāyiṣyatē; mr̥gayadhvaṁ tata uddēśaṁ lapsyadhvē; dvāram āhata, tatō yuṣmatkr̥muktaṁ bhaviṣyati|
23393  MAT 7:8  yasmād yēna yācyatē, tēna labhyatē; yēna mr̥gyatē tēnōddēśaḥ prāpyatē; yēna ca dvāram āhanyatē, tatkr̥dvāraṁ mōcyatē|
23395  MAT 7:10  mīnē yācitē ca tasmai bhujagaṁ vitarati, ētādr̥śaḥ pitā yuṣmākaṁ madhyē ka āstē?
23397  MAT 7:12  yūṣmān pratītarēṣāṁ yādr̥śō vyavahārō yuṣmākaṁ priyaḥ, yūyaṁ tān prati tādr̥śānēva vyavahārān vidhatta; yasmād vyavasthābhaviṣyadvādināṁ vacanānām iti sāram|
23398  MAT 7:13  saṅkīrṇadvārēṇa praviśata; yatō narakagamanāya yad dvāraṁ tad vistīrṇaṁ yacca vartma tad br̥hat tēna bahavaḥ praviśanti|
23399  MAT 7:14  aparaṁ svargagamanāya yad dvāraṁ tat kīdr̥k saṁkīrṇaṁ| yacca vartma tat kīdr̥g durgamam| taduddēṣṭāraḥ kiyantō'lpāḥ|
23400  MAT 7:15  aparañca yē janā mēṣavēśēna yuṣmākaṁ samīpam āgacchanti, kintvantardurantā vr̥ētādr̥śēbhyō bhaviṣyadvādibhyaḥ sāvadhānā bhavata, yūyaṁ phalēna tān paricētuṁ śaknutha|
23401  MAT 7:16  manujāḥ kiṁ kaṇṭakinō vr̥kṣād drākṣāphalāni śr̥gālakōlitaśca uḍumbaraphalāni śātayanti?
23404  MAT 7:19  aparaṁ yē yē pādapā adhamaphalāni janayanti, tē kr̥ttā vahnau kṣipyantē|
23407  MAT 7:22  tad dinē bahavō māṁ vadiṣyanti, hē prabhō hē prabhō, tava nāmnā kimasmāmi rbhaviṣyadvākyaṁ na vyāhr̥taṁ? tava nāmnā bhūtāḥ kiṁ na tyājitāḥ? tava nāmnā kiṁ nānādbhutāni karmmāṇi na kr̥tāni?
23409  MAT 7:24  yaḥ kaścit mamaitāḥ kathāḥ śrutvā pālayati, sa pāṣāṇōpari gr̥hanirmmātrā jñāninā saha mayōpamīyatē|
23410  MAT 7:25  yatō vr̥ṣṭau satyām āplāva āgatē vāyau vātē ca tēṣu tadgēhaṁ lagnēṣu pāṣāṇōpari tasya bhittēstanna patatil
23412  MAT 7:27  yatō jalavr̥ṣṭau satyām āplāva āgatē pavanē vātē ca tai rgr̥samāghātē tat patati tatpatanaṁ mahad bhavati|
23414  MAT 7:29  yasmāt sa upādhyāyā iva tān nōpadidēśa kintu samarthapuruṣa̮iva samupadidēśa|
23417  MAT 8:3  tatō yīśuḥ karaṁ prasāryya tasyāṅgaṁ spr̥śan vyājahāra, sammanyē'haṁ tvaṁ nirāmayō bhava; tēna sa tatkṣaṇāt kuṣṭhēnāmōci|
23418  MAT 8:4  tatō yīśustaṁ jagāda, avadhēhi kathāmētāṁ kaścidapi mā brūhi, kintu yājakasya sannidhiṁ gatvā svātmānaṁ darśaya manujēbhyō nijanirāmayatvaṁ pramāṇayituṁ mūsānirūpitaṁ dravyam utsr̥ja ca|
23420  MAT 8:6  hē prabhō, madīya ēkō dāsaḥ pakṣāghātavyādhinā bhr̥śaṁ vyathitaḥ, satu śayanīya āstē|
23424  MAT 8:10  tadānīṁ yīśustasyaitat vacō niśamya vismayāpannō'bhūt; nijapaścādgāminō mānavān avōcca, yuṣmān tathyaṁ vacmi, isrāyēlīyalōkānāṁ madhyē'pi naitādr̥śō viśvāsō mayā prāptaḥ|
23429  MAT 8:15  tatastēna tasyāḥ karasya spr̥ṣṭatavāt jvarastāṁ tatyāja, tadā sā samutthāya tān siṣēvē|
23431  MAT 8:17  tasmāt, sarvvā durbbalatāsmākaṁ tēnaiva paridhāritā| asmākaṁ sakalaṁ vyādhiṁ saēva saṁgr̥hītavān| yadētadvacanaṁ yiśayiyabhaviṣyadvādinōktamāsīt, tattadā saphalamabhavat|
23436  MAT 8:22  tatō yīśuruktavān mr̥mr̥tān śmaśānē nidadhatu, tvaṁ mama paścād āgaccha|
23438  MAT 8:24  paścāt sāgarasya madhyaṁ tēṣu gatēṣu tādr̥śaḥ prabalō jhañbhśanila udatiṣṭhat, yēna mahātaraṅga utthāya taraṇiṁ chāditavān, kintu sa nidrita āsīt|
23439  MAT 8:25  tadā śiṣyā āgatya tasya nidrābhaṅgaṁ kr̥tvā kathayāmāsuḥ, hē prabhō, vayaṁ mriyāmahē, bhavān asmākaṁ prāṇān rakṣatu|
23441  MAT 8:27  aparaṁ manujā vismayaṁ vilōkya kathayāmāsuḥ, ahō vātasaritpatī asya kimājñāgrāhiṇau? kīdr̥śō'yaṁ mānavaḥ|
23442  MAT 8:28  anantaraṁ sa pāraṁ gatvā gidērīyadēśam upasthitavān; tadā dvau bhūtagrastamanujau śmaśānasthānād bahi rbhūtvā taṁ sākṣāt kr̥tavantau, tāvētādr̥śau pracaṇḍāvāstāṁ yat tēna sthānēna kōpi yātuṁ nāśaknōt|
23452  MAT 9:4  tataḥ sa tēṣām ētādr̥śīṁ cintāṁ vijñāya kathitavān, yūyaṁ manaḥsu kr̥ta ētādr̥śīṁ kucintāṁ kurutha?
23456  MAT 9:8  mānavā itthaṁ vilōkya vismayaṁ mēnirē, īśvarēṇa mānavāya sāmarthyam īdr̥śaṁ dattaṁ iti kāraṇāt taṁ dhanyaṁ babhāṣirē ca|
23458  MAT 9:10  tataḥ paraṁ yīśau gr̥bhōktum upaviṣṭē bahavaḥ karasaṁgrāhiṇaḥ kaluṣiṇaśca mānavā āgatya tēna sākaṁ tasya śiṣyaiśca sākam upaviviśuḥ|
23459  MAT 9:11  phirūśinastad dr̥ṣṭvā tasya śiṣyān babhāṣirē, yuṣmākaṁ guruḥ kiṁ nimittaṁ karasaṁgrāhibhiḥ kaluṣibhiśca sākaṁ bhuṁktē?
23463  MAT 9:15  tadā yīśustān avōcat yāvat sakhīnāṁ saṁṅgē kanyāyā varastiṣṭhati, tāvat kiṁ tē vilāpaṁ karttuṁ śakluvanti? kintu yadā tēṣāṁ saṁṅgād varaṁ nayanti, tādr̥śaḥ samaya āgamiṣyati, tadā tē upavatsyanti|
23464  MAT 9:16  purātanavasanē kōpi navīnavastraṁ na yōjayati, yasmāt tēna yōjitēna purātanavasanaṁ chinatti tacchidrañca bahukutsitaṁ dr̥śyatē|
23465  MAT 9:17  anyañca purātanakutvāṁ kōpi navānagōstanīrasaṁ na nidadhāti, yasmāt tathā kr̥kutū rvidīryyatē tēna gōstanīrasaḥ patati kutūśca naśyati; tasmāt navīnāyāṁ kutvāṁ navīnō gōstanīrasaḥ sthāpyatē, tēna dvayōravanaṁ bhavati|
23466  MAT 9:18  aparaṁ tēnaitatkathākathanakālē ēkō'dhipatistaṁ praṇamya babhāṣē, mama duhitā prāyēṇaitāvatkālē mr̥tā, tasmād bhavānāgatya tasyā gātrē hastamarpayatu, tēna sā jīviṣyati|
23469  MAT 9:21  yasmāt mayā kēvalaṁ tasya vasanaṁ spr̥ṣṭvā svāsthyaṁ prāpsyatē, sā nārīti manasi niścitavatī|
23471  MAT 9:23  aparaṁ yīśustasyādhyakṣasya gēhaṁ gatvā vādakaprabhr̥tīn bahūn lōkān śabdāyamānān vilōkya tān avadat,
23473  MAT 9:25  kintu sarvvēṣu bahiṣkr̥tēṣu sō'bhyantaraṁ gatvā kanyāyāḥ karaṁ dhr̥tavān, tēna sōdatiṣṭhat;
23474  MAT 9:26  tatastatkarmmaṇō yaśaḥ kr̥tsnaṁ taṁ dēśaṁ vyāptavat|
23476  MAT 9:28  tatō yīśau gēhamadhyaṁ praviṣṭaṁ tāvapi tasya samīpam upasthitavantau, tadānīṁ sa tau pr̥ṣṭavān karmmaitat karttuṁ mama sāmarthyam āstē, yuvāṁ kimiti pratīthaḥ? tadā tau pratyūcatuḥ, satyaṁ prabhō|
23477  MAT 9:29  tadānīṁ sa tayō rlōcanāni spr̥śan babhāṣē, yuvayōḥ pratītyanusārād yuvayō rmaṅgalaṁ bhūyāt| tēna tatkṣaṇāt tayō rnētrāṇi prasannānyabhavan,
23478  MAT 9:30  paścād yīśustau dr̥ḍhamājñāpya jagāda, avadhattam ētāṁ kathāṁ kōpi manujō ma jānīyāt|
23479  MAT 9:31  kintu tau prasthāya tasmin kr̥tsnē dēśē tasya kīrttiṁ prakāśayāmāsatuḥ|
23481  MAT 9:33  tēna bhūtē tyājitē sa mūkaḥ kathāṁ kathayituṁ prārabhata, tēna janā vismayaṁ vijñāya kathayāmāsuḥ, isrāyēlō vaṁśē kadāpi nēdr̥gadr̥śyata;
23494  MAT 10:8  āmayagrastān svasthān kuruta, kuṣṭhinaḥ pariṣkuruta, mr̥talōkān jīvayata, bhūtān tyājayata, vinā mūlyaṁ yūyam alabhadhvaṁ vinaiva mūlyaṁ viśrāṇayata|
23495  MAT 10:9  kintu svēṣāṁ kaṭibandhēṣu svarṇarūpyatāmrāṇāṁ kimapi na gr̥hlīta|
23496  MAT 10:10  anyacca yātrāyai cēlasampuṭaṁ vā dvitīyavasanaṁ vā pādukē vā yaṣṭiḥ, ētān mā gr̥hlīta, yataḥ kāryyakr̥t bharttuṁ yōgyō bhavati|
23500  MAT 10:14  kintu yē janā yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāñca na śr̥ṇvanti tēṣāṁ gēhāt purādvā prasthānakālē svapadūlīḥ pātayata|
23502  MAT 10:16  paśyata, vr̥kayūthamadhyē mēṣaḥ yathāvistathā yuṣmāna prahiṇōmi, tasmād yūyam ahiriva satarkāḥ kapōtāivāhiṁsakā bhavata|
23503  MAT 10:17  nr̥bhyaḥ sāvadhānā bhavata; yatastai ryūyaṁ rājasaṁsadi samarpiṣyadhvē tēṣāṁ bhajanagēhē prahāriṣyadhvē|
23504  MAT 10:18  yūyaṁ mannāmahētōḥ śāstr̥ṇāṁ rājñāñca samakṣaṁ tānanyadēśinaścādhi sākṣitvārthamānēṣyadhvē|
23507  MAT 10:21  sahajaḥ sahajaṁ tātaḥ sutañca mr̥tau samarpayiṣyati, apatyāgi svasvapitrōे rvipakṣībhūya tau ghātayiṣyanti|
23508  MAT 10:22  mannamahētōḥ sarvvē janā yuṣmān r̥ृtīyiṣyantē, kintu yaḥ śēṣaṁ yāvad dhairyyaṁ ghr̥tvā sthāsyati, sa trāyiṣyatē|
23511  MAT 10:25  yadi śiṣyō nijagurō rdāsaśca svaprabhōḥ samānō bhavati tarhi tad yathēṣṭaṁ| cēttairgr̥hapatirbhūtarāja ucyatē, tarhi parivārāḥ kiṁ tathā na vakṣyantē?
23512  MAT 10:26  kintu tēbhyō yūyaṁ mā bibhīta, yatō yanna prakāśiṣyatē, tādr̥k chāditaṁ kimapi nāsti, yacca na vyañciṣyatē, tādr̥g guptaṁ kimapi nāsti|
23519  MAT 10:33  pr̥thvyāmahaṁ śāntiṁ dātumāgata̮iti mānubhavata, śāntiṁ dātuṁ na kintvasiṁ|
23520  MAT 10:34  pitr̥mātr̥ścaśrūbhiḥ sākaṁ sutasutābadhū rvirōdhayituñcāgatēाsmi|
23521  MAT 10:35  tataḥ svasvaparivāraēva nr̥śatru rbhavitā|
23524  MAT 10:38  yaḥ svakruśaṁ gr̥hlan matpaścānnaiti, sēाpi na madarhaḥ|
23525  MAT 10:39  yaḥ svaprāṇānavati, sa tān hārayiṣyatē, yastu matkr̥svaprāṇān hārayati, sa tānavati|
23532  MAT 11:4  yīśuḥ pratyavōcat, andhā nētrāṇi labhantē, khañcā gacchanti, kuṣṭhinaḥ svasthā bhavanti, badhirāḥ śr̥ṇvanti, mr̥jīvanta uttiṣṭhanti, daridrāṇāṁ samīpē susaṁvādaḥ pracāryyata,
23533  MAT 11:5  ētāni yadyad yuvāṁ śr̥ṇuthaḥ paśyathaśca gatvā tadvārttāṁ yōhanaṁ gadataṁ|
23543  MAT 11:15  yasya śrōtuṁ karṇau staḥ sa śr̥ṇōtu|
23545  MAT 11:17  vayaṁ yuṣmākaṁ samīpē vaṁśīravādayāma, kintu yūyaṁ nānr̥tyata; yuṣmākaṁ samīpē ca vayamarōdima, kintu yūyaṁ na vyalapata, tādr̥śai rbālakaista upamāyiṣyantē|
23548  MAT 11:20  sa yatra yatra purē bahvāścaryyaṁ karmma kr̥tavān, tannivāsināṁ manaḥparāvr̥ttyabhāvāt tāni nagarāṇi prati hantētyuktā kathitavān,
23549  MAT 11:21  hā kōrāsīn, hā baitsaidē, yuṣmanmadhyē yadyadāścaryyaṁ karmma kr̥taṁ yadi tat sōrasīdōnnagara akāriṣyata, tarhi pūrvvamēva tannivāsinaḥ śāṇavasanē bhasmani cōpaviśantō manāṁsi parāvarttiṣyanta|
23553  MAT 11:25  ētasminnēva samayē yīśuḥ punaruvāca, hē svargapr̥thivyōrēkādhipatē pitastvaṁ jñānavatō viduṣaśca lōkān pratyētāni na prakāśya bālakān prati prakāśitavān, iti hētōstvāṁ dhanyaṁ vadāmi|
23554  MAT 11:26  hē pitaḥ, itthaṁ bhavēt yata idaṁ tvadr̥ṣṭāvuttamaṁ|
23569  MAT 12:11  tēna sa pratyuvāca, viśrāmavārē yadi kasyacid avi rgarttē patati, tarhi yastaṁ ghr̥tvā na tōlayati, ētādr̥śō manujō yuṣmākaṁ madhyē ka āstē?
23573  MAT 12:15  tatō yīśustad viditvā sthanāntaraṁ gatavān; anyēṣu bahunarēṣu tatpaścād gatēṣu tān sa nirāmayān kr̥tvā ityājñāpayat,
23580  MAT 12:22  anantaraṁ lōkai statsamīpam ānītō bhūtagrastāndhamūkaikamanujastēna svasthīkr̥taḥ, tataḥ sō'ndhō mūkō draṣṭuṁ vaktuñcārabdhavān|
23583  MAT 12:25  tadānīṁ yīśustēṣām iti mānasaṁ vijñāya tān avadat kiñcana rājyaṁ yadi svavipakṣād bhidyatē, tarhi tat ucchidyatē; yacca kiñcana nagaraṁ vā gr̥haṁ svavipakṣād vibhidyatē, tat sthātuṁ na śaknōti|
23584  MAT 12:26  tadvat śayatānō yadi śayatānaṁ bahiḥ kr̥tvā svavipakṣāt pr̥thak pr̥thak bhavati, tarhi tasya rājyaṁ kēna prakārēṇa sthāsyati?
23587  MAT 12:29  anyañca kōpi balavanta janaṁ prathamatō na badvvā kēna prakārēṇa tasya gr̥haṁ praviśya taddravyādi lōṭhayituṁ śaknōti? kintu tat kr̥tvā tadīyagr̥sya dravyādi lōṭhayituṁ śaknōti|
23588  MAT 12:30  yaḥ kaścit mama svapakṣīyō nahi sa vipakṣīya āstē, yaśca mayā sākaṁ na saṁgr̥hlāti, sa vikirati|
23596  MAT 12:38  tadānīṁ katipayā upādhyāyāḥ phirūśinaśca jagaduḥ, hē gurō vayaṁ bhavattaḥ kiñcana lakṣma didr̥kṣāmaḥ|
23597  MAT 12:39  tadā sa pratyuktavān, duṣṭō vyabhicārī ca vaṁśō lakṣma mr̥gayatē, kintu bhaviṣyadvādinō yūnasō lakṣma vihāyānyat kimapi lakṣma tē na pradarśayiṣyantē|
23598  MAT 12:40  yatō yūnam yathā tryahōrātraṁ br̥hanmīnasya kukṣāvāsīt, tathā manujaputrōpi tryahōrātraṁ mēdinyā madhyē sthāsyati|
23601  MAT 12:43  aparaṁ manujād bahirgatō 'pavitrabhūtaḥ śuṣkasthānēna gatvā viśrāmaṁ gavēṣayati, kintu tadalabhamānaḥ sa vakti, yasmā; nikētanād āgamaṁ, tadēva vēśma pakāvr̥tya yāmi|
23611  MAT 13:3  tadānīṁ sa dr̥ṣṭāntaistān itthaṁ bahuśa upadiṣṭavān| paśyata, kaścit kr̥ṣīvalō bījāni vaptuṁ bahirjagāma,
23613  MAT 13:5  aparaṁ katipayabījēṣu stōkamr̥dyuktapāṣāṇē patitēṣu mr̥dalpatvāt tatkṣaṇāt tānyaṅkuritāni,
23617  MAT 13:9  śrōtuṁ yasya śrutī āsātē sa śr̥ṇuyāt|
23618  MAT 13:10  anantaraṁ śiṣyairāgatya sō'pr̥cchyata, bhavatā tēbhyaḥ kutō dr̥ṣṭāntakathā kathyatē?
23621  MAT 13:13  tē paśyantōpi na paśyanti, śr̥ṇvantōpi na śr̥ṇvanti, budhyamānā api na budhyantē ca, tasmāt tēbhyō dr̥ṣṭāntakathā kathyatē|
23622  MAT 13:14  yathā karṇaiḥ śrōṣyatha yūyaṁ vai kintu yūyaṁ na bhōtsyatha| nētrairdrakṣyatha yūyañca parijñātuṁ na śakṣyatha| tē mānuṣā yathā naiva paripaśyanti lōcanaiḥ| karṇai ryathā na śr̥ṇvanti na budhyantē ca mānasaiḥ| vyāvarttitēṣu cittēṣu kālē kutrāpi tairjanaiḥ| mattastē manujāḥ svasthā yathā naiva bhavanti ca| tathā tēṣāṁ manuṣyāṇāṁ kriyantē sthūlabuddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dr̥śaḥ|
23625  MAT 13:17  mayā yūyaṁ tathyaṁ vacāmi yuṣmābhi ryadyad vīkṣyatē, tad bahavō bhaviṣyadvādinō dhārmmikāśca mānavā didr̥kṣantōpi draṣṭuṁ nālabhanta, punaśca yūyaṁ yadyat śr̥ṇutha, tat tē śuśrūṣamāṇā api śrōtuṁ nālabhanta|
23626  MAT 13:18  kr̥ṣīvalīyadr̥ṣṭāntasyārthaṁ śr̥ṇuta|
23628  MAT 13:20  aparaṁ pāṣāṇasthalē bījānyuptāni tasyārtha ēṣaḥ; kaścit kathāṁ śrutvaiva harṣacittēna gr̥hlāti,
23632  MAT 13:24  anantaraṁ sōparāmēkāṁ dr̥ṣṭāntakathāmupasthāpya tēbhyaḥ kathayāmāsa; svargīyarājyaṁ tādr̥śēna kēnacid gr̥hasthēnōpamīyatē, yēna svīyakṣētrē praśastabījānyaupyanta|
23634  MAT 13:26  tatō yadā bījēbhyō'ṅkarā jāyamānāḥ kaṇiśāni ghr̥tavantaḥ; tadā vanyayavasānyapi dr̥śyamānānyabhavan|
23635  MAT 13:27  tatō gr̥hasthasya dāsēyā āgamya tasmai kathayāñcakruḥ, hē mahēccha, bhavatā kiṁ kṣētrē bhadrabījāni naupyanta? tathātvē vanyayavasāni kr̥ta āyan?
23636  MAT 13:28  tadānīṁ tēna tē pratigaditāḥ, kēnacit ripuṇā karmmadamakāri| dāsēyāḥ kathayāmāsuḥ, vayaṁ gatvā tānyutpāyya kṣipāmō bhavataḥ kīdr̥śīcchā jāyatē?
23638  MAT 13:30  ataḥ śsyakarttanakālaṁ yāvad ubhayānyapi saha varddhantāṁ, paścāt karttanakālē karttakān vakṣyāmi, yūyamādau vanyayavasāni saṁgr̥hya dāhayituṁ vīṭikā badvvā sthāpayata; kintu sarvvē gōdhūmā yuṣmābhi rbhāṇḍāgāraṁ nītvā sthāpyantām|
23639  MAT 13:31  anantaraṁ sōparāmēkāṁ dr̥ṣṭāntakathāmutthāpya tēbhyaḥ kathitavān kaścinmanujaḥ sarṣapabījamēkaṁ nītvā svakṣētra uvāpa|
23640  MAT 13:32  sarṣapabījaṁ sarvvasmād bījāt kṣudramapi sadaṅkuritaṁ sarvvasmāt śākāt br̥had bhavati; sa tādr̥śastaru rbhavati, yasya śākhāsu nabhasaḥ khagā āgatya nivasanti; svargīyarājyaṁ tādr̥śasya sarṣapaikasya samam|
23643  MAT 13:35  ētēna dr̥ṣṭāntīyēna vākyēna vyādāya vadanaṁ nijaṁ| ahaṁ prakāśayiṣyāmi guptavākyaṁ purābhavaṁ| yadētadvacanaṁ bhaviṣyadvādinā prōktamāsīt, tat siddhamabhavat|
23644  MAT 13:36  sarvvān manujān visr̥jya yīśau gr̥haṁ praviṣṭē tacchiṣyā āgatya yīśavē kathitavantaḥ, kṣētrasya vanyayavasīyadr̥ṣṭāntakathām bhavāna asmān spaṣṭīkr̥tya vadatu|
23648  MAT 13:40  yathā vanyayavasāni saṁgr̥hya dāhyantē, tathā jagataḥ śēṣē bhaviṣyati;
23649  MAT 13:41  arthāt manujasutaḥ svāṁyadūtān prēṣayiṣyati, tēna tē ca tasya rājyāt sarvvān vighnakāriṇō'dhārmmikalōkāṁśca saṁgr̥hya
23651  MAT 13:43  tadānīṁ dhārmmikalōkāḥ svēṣāṁ pitū rājyē bhāskara̮iva tējasvinō bhaviṣyanti| śrōtuṁ yasya śrutī āsātē, ma śr̥ṇuyāt|
23655  MAT 13:47  punaśca samudrō nikṣiptaḥ sarvvaprakāramīnasaṁgrāhyānāya̮iva svargarājyaṁ|
23657  MAT 13:49  tathaiva jagataḥ śēṣē bhaviṣyati, phalataḥ svargīyadūtā āgatya puṇyavajjanānāṁ madhyāt pāpinaḥ pr̥thak kr̥tvā vahnikuṇḍē nikṣēpsyanti,
23659  MAT 13:51  yīśunā tē pr̥ṣṭā yuṣmābhiḥ kimētānyākhyānānyabudhyanta? tadā tē pratyavadan, satyaṁ prabhō|
23660  MAT 13:52  tadānīṁ sa kathitavān, nijabhāṇḍāgārāt navīnapurātanāni vastūni nirgamayati yō gr̥hasthaḥ sa iva svargarājyamadhi śikṣitāḥ svarva upadēṣṭāraḥ|
23661  MAT 13:53  anantaraṁ yīśurētāḥ sarvvā dr̥ṣṭāntakathāḥ samāpya tasmāt sthānāt pratasthē| aparaṁ svadēśamāgatya janān bhajanabhavana upadiṣṭavān;
23662  MAT 13:54  tē vismayaṁ gatvā kathitavanta ētasyaitādr̥śaṁ jñānam āścaryyaṁ karmma ca kasmād ajāyata?
23666  MAT 13:58  tēṣāmaviśvāsahētōḥ sa tatra sthānē bahvāścaryyakarmmāṇi na kr̥tavān|
23671  MAT 14:5  tasmāt nr̥patistaṁ hantumicchannapi lōkēbhyō vibhayāñcakāra; yataḥ sarvvē yōhanaṁ bhaviṣyadvādinaṁ mēnirē|
23672  MAT 14:6  kintu hērōdō janmāhīyamaha upasthitē hērōdīyāyā duhitā tēṣāṁ samakṣaṁ nr̥titvā hērōdamaprīṇyat|
23675  MAT 14:9  tatō rājā śuśōca, kintu bhōjanāyōpaviśatāṁ saṅgināṁ svakr̥taśapathasya cānurōdhāt tat pradātuma ādidēśa|
23681  MAT 14:15  tataḥ paraṁ sandhyāyāṁ śiṣyāstadantikamāgatya kathayāñcakruḥ, idaṁ nirjanasthānaṁ vēlāpyavasannā; tasmāt manujān svasvagrāmaṁ gantuṁ svārthaṁ bhakṣyāṇi krētuñca bhavān tān visr̥jatu|
23685  MAT 14:19  anantaraṁ sa manujān yavasōparyyupavēṣṭum ājñāpayāmāsa; apara tat pūpapañcakaṁ mīnadvayañca gr̥hlan svargaṁ prati nirīkṣyēśvarīyaguṇān anūdya bhaṁktvā śiṣyēbhyō dattavān, śiṣyāśca lōkēbhyō daduḥ|
23686  MAT 14:20  tataḥ sarvvē bhuktvā paritr̥ptavantaḥ, tatastadavaśiṣṭabhakṣyaiḥ pūrṇān dvādaśaḍalakān gr̥hītavantaḥ|
23689  MAT 14:23  tatō lōkēṣu visr̥ṣṭēṣu sa viviktē prārthayituṁ girimēkaṁ gatvā sandhyāṁ yāvat tatraikākī sthitavān|
23698  MAT 14:32  anantaraṁ tayōstaraṇimārūḍhayōḥ pavanō nivavr̥tē|
23717  MAT 15:15  tadā pitarastaṁ pratyavadat, dr̥ṣṭāntamimamasmān bōdhayatu|
23725  MAT 15:23  kintu yīśustāṁ kimapi nōktavān, tataḥ śiṣyā āgatya taṁ nivēdayāmāsuḥ, ēṣā yōṣid asmākaṁ paścād uccairāhūyāgacchati, ēnāṁ visr̥jatu|
23734  MAT 15:32  tadānīṁ yīśuḥ svaśiṣyān āhūya gaditavān, ētajjananivahēṣu mama dayā jāyatē, ētē dinatrayaṁ mayā sākaṁ santi, ēṣāṁ bhakṣyavastu ca kañcidapi nāsti, tasmādahamētānakr̥tāhārān na visrakṣyāmi, tathātvē vartmamadhyē klāmyēṣuḥ|
23736  MAT 15:34  yīśurapr̥cchat, yuṣmākaṁ nikaṭē kati pūpā āsatē? ta ūcuḥ, saptapūpā alpāḥ kṣudramīnāśca santi|
23738  MAT 15:36  tān saptapūpān mīnāṁśca gr̥hlan īśvarīyaguṇān anūdya bhaṁktvā śiṣyēbhyō dadau, śiṣyā lōkēbhyō daduḥ|
23739  MAT 15:37  tataḥ sarvvē bhuktvā tr̥ptavantaḥ; tadavaśiṣṭabhakṣyēṇa saptaḍalakān paripūryya saṁjagr̥huḥ|
23741  MAT 15:39  tataḥ paraṁ sa jananivahaṁ visr̥jya tarimāruhya magdalāpradēśaṁ gatavān|
23746  MAT 16:5  anantaramanyapāragamanakālē tasya śiṣyāḥ pūpamānētuṁ vismr̥tavantaḥ|
23748  MAT 16:7  tēna tē parasparaṁ vivicya kathayitumārēbhirē, vayaṁ pūpānānētuṁ vismr̥tavanta ētatkāraṇād iti kathayati|
23750  MAT 16:9  yuṣmābhiḥ kimadyāpi na jñāyatē? pañcabhiḥ pūpaiḥ pañcasahasrapuruṣēṣu bhōjitēṣu bhakṣyōcchiṣṭapūrṇān kati ḍalakān samagr̥hlītaṁ;
23751  MAT 16:10  tathā saptabhiḥ pūpaiścatuḥsahasrapuruṣēṣu bhējitēṣu kati ḍalakān samagr̥hlīta, tat kiṁ yuṣmābhirna smaryyatē?
23754  MAT 16:13  aparañca yīśuḥ kaisariyā-philipipradēśamāgatya śiṣyān apr̥cchat, yō'haṁ manujasutaḥ sō'haṁ kaḥ? lōkairahaṁ kimucyē?
23760  MAT 16:19  ahaṁ tubhyaṁ svargīyarājyasya kuñjikāṁ dāsyāmi, tēna yat kiñcana tvaṁ pr̥thivyāṁ bhaṁtsyasi tatsvargē bhaṁtsyatē, yacca kiñcana mahyāṁ mōkṣyasi tat svargē mōkṣyatē|
23762  MAT 16:21  anyañca yirūśālamnagaraṁ gatvā prācīnalōkēbhyaḥ pradhānayājakēbhya upādhyāyēbhyaśca bahuduḥkhabhōgastai rhatatvaṁ tr̥tīyadinē punarutthānañca mamāvaśyakam ētāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|
23763  MAT 16:22  tadānīṁ pitarastasya karaṁ ghr̥tvā tarjayitvā kathayitumārabdhavān, hē prabhō, tat tvattō dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyatē|
23765  MAT 16:24  anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gr̥hlan matpaścādāyātu|
23769  MAT 16:28  ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyantō mr̥tyuṁ na svādiṣyanti, ētādr̥śāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|
23770  MAT 17:1  anantaraṁ ṣaḍdinēbhyaḥ paraṁ yīśuḥ pitaraṁ yākūbaṁ tatsahajaṁ yōhanañca gr̥hlan uccādrē rviviktasthānam āgatya tēṣāṁ samakṣaṁ rūpamanyat dadhāra|
23774  MAT 17:5  ētatkathanakāla ēka ujjavalaḥ payōdastēṣāmupari chāyāṁ kr̥tavān, vāridād ēṣā nabhasīyā vāg babhūva, mamāyaṁ priyaḥ putraḥ, asmin mama mahāsantōṣa ētasya vākyaṁ yūyaṁ niśāmayata|
23775  MAT 17:6  kintu vācamētāṁ śr̥ṇvantaēva śiṣyā mr̥śaṁ śaṅkamānā nyubjā nyapatan|
23776  MAT 17:7  tadā yīśurāgatya tēṣāṁ gātrāṇi spr̥śan uvāca, uttiṣṭhata, mā bhaiṣṭa|
23777  MAT 17:8  tadānīṁ nētrāṇyunmīlya yīśuṁ vinā kamapi na dadr̥śuḥ|
23778  MAT 17:9  tataḥ param adrēravarōhaṇakālē yīśustān ityādidēśa, manujasutasya mr̥tānāṁ madhyādutthānaṁ yāvanna jāyatē, tāvat yuṣmābhirētaddarśanaṁ kasmaicidapi na kathayitavyaṁ|
23781  MAT 17:12  kintvahaṁ yuṣmān vacmi, ēliya ētya gataḥ, tē tamaparicitya tasmin yathēcchaṁ vyavajahuḥ; manujasutēnāpi tēṣāmantikē tādr̥g duḥkhaṁ bhōktavyaṁ|
23782  MAT 17:13  tadānīṁ sa majjayitāraṁ yōhanamadhi kathāmētāṁ vyāhr̥tavān, itthaṁ tacchiṣyā bubudhirē|
23784  MAT 17:15  hē prabhō, matputraṁ prati kr̥pāṁ vidadhātu, sōpasmārāmayēna bhr̥śaṁ vyathitaḥ san punaḥ puna rvahnau muhu rjalamadhyē patati|
23790  MAT 17:21  yuṣmānahaṁ tathyaṁ vacmi yadi yuṣmākaṁ sarṣapaikamātrōpi viśvāsō jāyatē, tarhi yuṣmābhirasmin śailē tvamitaḥ sthānāt tat sthānaṁ yāhīti brūtē sa tadaiva caliṣyati, yuṣmākaṁ kimapyasādhyañca karmma na sthāsyāti| kintu prārthanōpavāsau vinaitādr̥śō bhūtō na tyājyēta|
23792  MAT 17:23  kintu tr̥tīyē'hi्na ma utthāpiṣyatē, tēna tē bhr̥śaṁ duḥkhitā babhūvaḥ|