23282 | MAT 4:4 | tataḥ sa pratyabravīt, itthaṁ likhitamāstē, "manujaḥ kēvalapūpēna na jīviṣyati, kintvīśvarasya vadanād yāni yāni vacāṁsi niḥsaranti tairēva jīviṣyati|" |
23285 | MAT 4:7 | tadānīṁ yīśustasmai kathitavān ētadapi likhitamāstē, "tvaṁ nijaprabhuṁ paramēśvaraṁ mā parīkṣasva|" |
23288 | MAT 4:10 | tadānīṁ yīśustamavōcat, dūrībhava pratāraka, likhitamidam āstē, "tvayā nijaḥ prabhuḥ paramēśvaraḥ praṇamyaḥ kēvalaḥ sa sēvyaśca|" |
23908 | MAT 21:13 | aparaṁ tānuvāca, ēṣā lipirāstē, "mama gr̥haṁ prārthanāgr̥hamiti vikhyāsyati", kintu yūyaṁ tad dasyūnāṁ gahvaraṁ kr̥tavantaḥ| |
23973 | MAT 22:32 | "ahamibrāhīma īśvara ishāka īśvarō yākūba īśvara" iti kiṁ yuṣmābhi rnāpāṭhi? kintvīśvarō jīvatām īśvara:, sa mr̥tānāmīśvarō nahi| |
24154 | MAT 26:31 | tadānīṁ yīśustānavōcat, asyāṁ rajanyāmahaṁ yuṣmākaṁ sarvvēṣāṁ vighnarūpō bhaviṣyāmi, yatō likhitamāstē, "mēṣāṇāṁ rakṣakō yastaṁ prahariṣyāmyahaṁ tataḥ| mēṣāṇāṁ nivahō nūnaṁ pravikīrṇō bhaviṣyati"|| |
24244 | MAT 27:46 | tr̥tīyayāmē "ēlī ēlī lāmā śivaktanī", arthāt madīśvara madīśvara kutō māmatyākṣīḥ? yīśuruccairiti jagāda| |
24287 | MRK 1:3 | "paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|" ityētat prāntarē vākyaṁ vadataḥ kasyacidravaḥ|| |
24404 | MRK 4:12 | kintu yē vahirbhūtāḥ "tē paśyantaḥ paśyanti kintu na jānanti, śr̥ṇvantaḥ śr̥ṇvanti kintu na budhyantē, cēttai rmanaḥsu kadāpi parivarttitēṣu tēṣāṁ pāpānyamōcayiṣyanta," atōhētōstān prati dr̥ṣṭāntairēva tāni mayā kathitāni| |
24664 | MRK 10:7 | "tataḥ kāraṇāt pumān pitaraṁ mātarañca tyaktvā svajāyāyām āsaktō bhaviṣyati, |
24665 | MRK 10:8 | tau dvāv ēkāṅgau bhaviṣyataḥ|" tasmāt tatkālamārabhya tau na dvāv ēkāṅgau| |
24752 | MRK 12:10 | aparañca, "sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| prādhānaprastaraḥ kōṇē sa ēva saṁbhaviṣyati| |
24753 | MRK 12:11 | ētat karmma parēśasyāṁdbhutaṁ nō dr̥ṣṭitō bhavēt||" imāṁ śāstrīyāṁ lipiṁ yūyaṁ kiṁ nāpāṭhiṣṭa? |
24768 | MRK 12:26 | punaśca "aham ibrāhīma īśvara ishāka īśvarō yākūbaścēśvaraḥ" yāmimāṁ kathāṁ stambamadhyē tiṣṭhan īśvarō mūsāmavādīt mr̥tānāmutthānārthē sā kathā mūsālikhitē pustakē kiṁ yuṣmābhi rnāpāṭhi? |
24771 | MRK 12:29 | "hē isrāyēllōkā avadhatta, asmākaṁ prabhuḥ paramēśvara ēka ēva, |
24772 | MRK 12:30 | yūyaṁ sarvvantaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiḥ sarvvaśaktibhiśca tasmin prabhau paramēśvarē prīyadhvaṁ," ityājñā śrēṣṭhā| |
24773 | MRK 12:31 | tathā "svaprativāsini svavat prēma kurudhvaṁ," ēṣā yā dvitīyājñā sā tādr̥śī; ētābhyāṁ dvābhyām ājñābhyām anyā kāpyājñā śrēṣṭhā nāsti| |
24778 | MRK 12:36 | svayaṁ dāyūd pavitrasyātmana āvēśēnēdaṁ kathayāmāsa| yathā| "mama prabhumidaṁ vākyavadat paramēśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣapārśv upāviśa|" |
24923 | MRK 15:28 | tēnaiva "aparādhijanaiḥ sārddhaṁ sa gaṇitō bhaviṣyati," iti śāstrōktaṁ vacanaṁ siddhamabhūta| |
24929 | MRK 15:34 | tatastr̥tīyapraharē yīśuruccairavadat ēlī ēlī lāmā śivaktanī arthād "hē madīśa madīśa tvaṁ paryyatyākṣīḥ kutō hi māṁ?" |
25065 | LUK 2:23 | "prathamajaḥ sarvvaḥ puruṣasantānaḥ paramēśvarē samarpyatāṁ," iti paramēśvarasya vyavasthayā |
26663 | JHN 12:14 | tadā "hē siyōnaḥ kanyē mā bhaiṣīḥ paśyāyaṁ tava rājā garddabhaśāvakam āruhyāgacchati" |
26689 | JHN 12:40 | yadā, "tē nayanai rna paśyanti buddhibhiśca na budhyantē tai rmanaḥsu parivarttitēṣu ca tānahaṁ yathā svasthān na karōmi tathā sa tēṣāṁ lōcanānyandhāni kr̥tvā tēṣāmantaḥkaraṇāni gāḍhāni kariṣyati|" |
26931 | JHN 19:37 | tadvad anyaśāstrēpi likhyatē, yathā, "dr̥ṣṭipātaṁ kariṣyanti tē'vidhan yantu tamprati|" |
27088 | ACT 3:23 | kintu yaḥ kaścit prāṇī tasya bhaviṣyadvādinaḥ kathāṁ na grahīṣyati sa nijalōkānāṁ madhyād ucchētsyatē," imāṁ kathām asmākaṁ pūrvvapuruṣēbhyaḥ kēvalō mūsāḥ kathayāmāsa iti nahi, |
27090 | ACT 3:25 | yūyamapi tēṣāṁ bhaviṣyadvādināṁ santānāḥ, "tava vaṁśōdbhavapuṁsā sarvvadēśīyā lōkā āśiṣaṁ prāptā bhaviṣyanti", ibrāhīmē kathāmētāṁ kathayitvā īśvarōsmākaṁ pūrvvapuruṣaiḥ sārddhaṁ yaṁ niyamaṁ sthirīkr̥tavān tasya niyamasyādhikāriṇōpi yūyaṁ bhavatha| |
27993 | ACT 28:26 | "upagatya janānētān tvaṁ bhāṣasva vacastvidaṁ| karṇaiḥ śrōṣyatha yūyaṁ hi kintu yūyaṁ na bhōtsyatha| nētrai rdrakṣyatha yūyañca jñātuṁ yūyaṁ na śakṣyatha| |
28015 | ROM 1:17 | yataḥ pratyayasya samaparimāṇam īśvaradattaṁ puṇyaṁ tatsusaṁvādē prakāśatē| tadadhi dharmmapustakēpi likhitamidaṁ "puṇyavān janō viśvāsēna jīviṣyati"| |
28054 | ROM 2:24 | śāstrē yathā likhati "bhinnadēśināṁ samīpē yuṣmākaṁ dōṣād īśvarasya nāmnō nindā bhavati|" |
29179 | GAL 3:10 | yāvantō lōkā vyavasthāyāḥ karmmaṇyāśrayanti tē sarvvē śāpādhīnā bhavanti yatō likhitamāstē, yathā, "yaḥ kaścid ētasya vyavasthāgranthasya sarvvavākyāni niścidraṁ na pālayati sa śapta iti|" |
29180 | GAL 3:11 | īśvarasya sākṣāt kō'pi vyavasthayā sapuṇyō na bhavati tada vyaktaṁ yataḥ "puṇyavān mānavō viśvāsēna jīviṣyatīti" śāstrīyaṁ vacaḥ| |
29182 | GAL 3:13 | khrīṣṭō'smān parikrīya vyavasthāyāḥ śāpāt mōcitavān yatō'smākaṁ vinimayēna sa svayaṁ śāpāspadamabhavat tadadhi likhitamāstē, yathā, "yaḥ kaścit tarāvullambyatē sō'bhiśapta iti|" |
29225 | GAL 4:27 | yādr̥śaṁ likhitam āstē, "vandhyē santānahīnē tvaṁ svaraṁ jayajayaṁ kuru| aprasūtē tvayōllāsō jayāśabdaśca gīyatāṁ| yata ēva sanāthāyā yōṣitaḥ santatē rgaṇāt| anāthā yā bhavēnnārī tadapatyāni bhūriśaḥ||" |
29228 | GAL 4:30 | kintu śāstrē kiṁ likhitaṁ? "tvam imāṁ dāsīṁ tasyāḥ putrañcāpasāraya yata ēṣa dāsīputraḥ patnīputrēṇa samaṁ nōttarādhikārī bhaviyyatīti|" |
29347 | EPH 4:8 | yathā likhitam āstē, "ūrddhvam āruhya jētr̥n sa vijitya bandinō'karōt| tataḥ sa manujēbhyō'pi svīyān vyaśrāṇayad varān||" |
29385 | EPH 5:14 | ētatkāraṇād uktam āstē, "hē nidrita prabudhyasva mr̥tēbhyaścōtthitiṁ kuru| tatkr̥tē sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyōtayiṣyati|" |
30035 | HEB 1:5 | yatō dūtānāṁ madhyē kadācidīśvarēṇēdaṁ ka uktaḥ? yathā, "madīyatanayō 'si tvam adyaiva janitō mayā|" punaśca "ahaṁ tasya pitā bhaviṣyāmi sa ca mama putrō bhaviṣyati|" |
30036 | HEB 1:6 | aparaṁ jagati svakīyādvitīyaputrasya punarānayanakālē tēnōktaṁ, yathā, "īśvarasya sakalai rdūtairēṣa ēva praṇamyatāṁ|" |
30037 | HEB 1:7 | dūtān adhi tēnēdam uktaṁ, yathā, "sa karōti nijān dūtān gandhavāhasvarūpakān| vahniśikhāsvarūpāṁśca karōti nijasēvakān||" |
30038 | HEB 1:8 | kintu putramuddiśya tēnōktaṁ, yathā, "hē īśvara sadā sthāyi tava siṁhāsanaṁ bhavēt| yāthārthyasya bhavēddaṇḍō rājadaṇḍastvadīyakaḥ| |
30039 | HEB 1:9 | puṇyē prēma karōṣi tvaṁ kiñcādharmmam r̥tīyasē| tasmād ya īśa īśastē sa tē mitragaṇādapi| adhikāhlādatailēna sēcanaṁ kr̥tavān tava||" |
30040 | HEB 1:10 | punaśca, yathā, "hē prabhō pr̥thivīmūlam ādau saṁsthāpitaṁ tvayā| tathā tvadīyahastēna kr̥taṁ gaganamaṇḍalaṁ| |
30042 | HEB 1:12 | saṅkōcitaṁ tvayā tattu vastravat parivartsyatē| tvantu nityaṁ sa ēvāsī rnirantāstava vatsarāḥ||" |
30043 | HEB 1:13 | aparaṁ dūtānāṁ madhyē kaḥ kadācidīśvarēṇēdamuktaḥ? yathā, "tavārīn pādapīṭhaṁ tē yāvannahi karōmyahaṁ| mama dakṣiṇadigbhāgē tāvat tvaṁ samupāviśa||" |
30050 | HEB 2:6 | kintu kutrāpi kaścit pramāṇam īdr̥śaṁ dattavān, yathā, "kiṁ vastu mānavō yat sa nityaṁ saṁsmaryyatē tvayā| kiṁ vā mānavasantānō yat sa ālōcyatē tvayā| |
30052 | HEB 2:8 | caraṇādhaśca tasyaiva tvayā sarvvaṁ vaśīkr̥taṁ||" tēna sarvvaṁ yasya vaśīkr̥taṁ tasyāvaśībhūtaṁ kimapi nāvaśēṣitaṁ kintvadhunāpi vayaṁ sarvvāṇi tasya vaśībhūtāni na paśyāmaḥ| |
30056 | HEB 2:12 | tēna sa uktavān, yathā, "dyōtayiṣyāmi tē nāma bhrātr̥ṇāṁ madhyatō mama| parantu samitē rmadhyē kariṣyē tē praśaṁsanaṁ||" |
30057 | HEB 2:13 | punarapi, yathā, "tasmin viśvasya sthātāhaṁ|" punarapi, yathā, "paśyāham apatyāni ca dattāni mahyam īśvarāt|" |
30069 | HEB 3:7 | atō hētōḥ pavitrēṇātmanā yadvat kathitaṁ, tadvat, "adya yūyaṁ kathāṁ tasya yadi saṁśrōtumicchatha| |
30073 | HEB 3:11 | iti hētōrahaṁ kōpāt śapathaṁ kr̥tavān imaṁ| prēvēkṣyatē janairētai rna viśrāmasthalaṁ mama||" |
30084 | HEB 4:3 | tad viśrāmasthānaṁ viśvāsibhirasmābhiḥ praviśyatē yatastēnōktaṁ, "ahaṁ kōpāt śapathaṁ kr̥tavān imaṁ, pravēkṣyatē janairētai rna viśrāmasthalaṁ mama|" kintu tasya karmmāṇi jagataḥ sr̥ṣṭikālāt samāptāni santi| |
30085 | HEB 4:4 | yataḥ kasmiṁścit sthānē saptamaṁ dinamadhi tēnēdam uktaṁ, yathā, "īśvaraḥ saptamē dinē svakr̥tēbhyaḥ sarvvakarmmabhyō viśaśrāma|" |
30086 | HEB 4:5 | kintvētasmin sthānē punastēnōcyatē, yathā, "pravēkṣyatē janairētai rna viśrāmasthalaṁ mama|" |
30088 | HEB 4:7 | iti hētōḥ sa punaradyanāmakaṁ dinaṁ nirūpya dīrghakālē gatē'pi pūrvvōktāṁ vācaṁ dāyūdā kathayati, yathā, "adya yūyaṁ kathāṁ tasya yadi saṁśrōtumicchatha, tarhi mā kurutēdānīṁ kaṭhināni manāṁsi vaḥ|" |
30102 | HEB 5:5 | ēvamprakārēṇa khrīṣṭō'pi mahāyājakatvaṁ grahītuṁ svīyagauravaṁ svayaṁ na kr̥tavān, kintu "madīyatanayō'si tvam adyaiva janitō mayēti" vācaṁ yastaṁ bhāṣitavān sa ēva tasya gauravaṁ kr̥tavān| |
30125 | HEB 6:14 | "satyam ahaṁ tvām āśiṣaṁ gadiṣyāmi tavānvayaṁ varddhayiṣyāmi ca|" |
30148 | HEB 7:17 | yata īśvara idaṁ sākṣyaṁ dattavān, yathā, "tvaṁ maklīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ|" |
30153 | HEB 7:22 | "paramēśa idaṁ śēpē na ca tasmānnivartsyatē| tvaṁ malkīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ|" |
30164 | HEB 8:5 | tē tu svargīyavastūnāṁ dr̥ṣṭāntēna chāyayā ca sēvāmanutiṣṭhanti yatō mūsasi dūṣyaṁ sādhayitum udyatē satīśvarastadēva tamādiṣṭavān phalataḥ sa tamuktavān, yathā, "avadhēhi girau tvāṁ yadyannidarśanaṁ darśitaṁ tadvat sarvvāṇi tvayā kriyantāṁ|" |
30167 | HEB 8:8 | kintu sa dōṣamārōpayan tēbhyaḥ kathayati, yathā, "paramēśvara idaṁ bhāṣatē paśya yasmin samayē'ham isrāyēlavaṁśēna yihūdāvaṁśēna ca sārddham ēkaṁ navīnaṁ niyamaṁ sthirīkariṣyāmyētādr̥śaḥ samaya āyāti| |
30171 | HEB 8:12 | yatō hētōrahaṁ tēṣām adharmmān kṣamiṣyē tēṣāṁ pāpānyaparādhāṁśca punaḥ kadāpi na smariṣyāmi|" |
30205 | HEB 10:5 | ētatkāraṇāt khrīṣṭēna jagat praviśyēdam ucyatē, yathā, "nēṣṭvā baliṁ na naivēdyaṁ dēhō mē nirmmitastvayā| |
30207 | HEB 10:7 | avādiṣaṁ tadaivāhaṁ paśya kurvvē samāgamaṁ| dharmmagranthasya sargē mē vidyatē likhitā kathā| īśa manō'bhilāṣastē mayā sampūrayiṣyatē|" |
30209 | HEB 10:9 | tataḥ paraṁ tēnōktaṁ yathā, "paśya manō'bhilāṣaṁ tē karttuṁ kurvvē samāgamaṁ;" dvitīyam ētad vākyaṁ sthirīkarttuṁ sa prathamaṁ lumpati| |
30216 | HEB 10:16 | "yatō hētōstaddināt param ahaṁ taiḥ sārddham imaṁ niyamaṁ sthirīkariṣyāmīti prathamata uktvā paramēśvarēṇēdaṁ kathitaṁ, tēṣāṁ cittē mama vidhīn sthāpayiṣyāmi tēṣāṁ manaḥsu ca tān lēkhiṣyāmi ca, |
30217 | HEB 10:17 | aparañca tēṣāṁ pāpānyaparādhāṁśca punaḥ kadāpi na smāriṣyāmi|" |
30230 | HEB 10:30 | yataḥ paramēśvaraḥ kathayati, "dānaṁ phalasya matkarmma sūcitaṁ pradadāmyahaṁ|" punarapi, "tadā vicārayiṣyantē parēśēna nijāḥ prajāḥ|" idaṁ yaḥ kathitavān taṁ vayaṁ jānīmaḥ| |
30238 | HEB 10:38 | "puṇyavān janō viśvāsēna jīviṣyati kintu yadi nivarttatē tarhi mama manastasmin na tōṣaṁ yāsyati|" |
30284 | HEB 12:5 | tathā ca putrān pratīva yuṣmān prati ya upadēśa uktastaṁ kiṁ vismr̥tavantaḥ? "parēśēna kr̥tāṁ śāstiṁ hē matputra na tucchaya| tēna saṁbhartsitaścāpi naiva klāmya kadācana| |
30285 | HEB 12:6 | parēśaḥ prīyatē yasmin tasmai śāstiṁ dadāti yat| yantu putraṁ sa gr̥hlāti tamēva praharatyapi|" |
30305 | HEB 12:26 | tadā tasya ravāt pr̥thivī kampitā kintvidānīṁ tēnēdaṁ pratijñātaṁ yathā, "ahaṁ punarēkakr̥tvaḥ pr̥thivīṁ kampayiṣyāmi kēvalaṁ tannahi gaganamapi kampayiṣyāmi|" |
30313 | HEB 13:5 | yūyam ācārē nirlōbhā bhavata vidyamānaviṣayē santuṣyata ca yasmād īśvara ēvēdaṁ kathitavān, yathā, "tvāṁ na tyakṣyāmi na tvāṁ hāsyāmi|" |
30314 | HEB 13:6 | ataēva vayam utsāhēnēdaṁ kathayituṁ śaknumaḥ, "matpakṣē paramēśō'sti na bhēṣyāmi kadācana| yasmāt māṁ prati kiṁ karttuṁ mānavaḥ pārayiṣyati||" |