Wildebeest analysis examples for:   san-saniso   t    February 11, 2023 at 19:32    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  ibrāhīmaḥ santānō dāyūd tasya santānō yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśrēṇī|
23215  MAT 1:2  ibrāhīmaḥ putra ishāk tasya putyākūb tasya putyihūdāstasya bhrātaraśca|
23216  MAT 1:3  tasmād yihūdātastāmarō garbhē pērassērahau jajñātē, tasya pērasaḥ puthiṣrōṇ tasya put'rām|
23217  MAT 1:4  tasya put'mmīnādab tasya putnahaśōn tasya putraḥ salmōn|
23218  MAT 1:5  tasmād rāhabō garbhē bōyam jajñē, tasmād tō garbhē ōbēd jajñē, tasya putyiśayaḥ|
23219  MAT 1:6  tasya putdāyūd rājaḥ tasmād mr̥tōriyasya jāyāyāṁ sulēmān jajñē|
23220  MAT 1:7  tasya putrihabiyām, tasya putrō'biyaḥ, tasya putra āsā:|
23221  MAT 1:8  tasya sutō yihōśāphaṭ tasya sutō yihōrāma tasya suta uṣiyaḥ|
23222  MAT 1:9  tasya sutō tham tasya suta āham tasya sutō hiṣkiyaḥ|
23223  MAT 1:10  tasya sutō minaśiḥ, tasya suta āmōn tasya sutō yōśiyaḥ|
23224  MAT 1:11  bābilnagarē pravasanāt pūrvvaṁ sa yōśiyō yikhaniyaṁ tasya bhrātr̥ṁśca janayāmāsa|
23225  MAT 1:12  tatō bābili pravasanakālē yikhaniyaḥ śaltīyēlaṁ janayāmāsa, tasya sutaḥ sirubbāvil|
23226  MAT 1:13  tasya sutō 'bōhud tasya suta ilīyākīm tasya sutō'sōr|
23227  MAT 1:14  asōraḥ sutaḥ sādōk tasya suta ākhīm tasya suta ilīhūd|
23228  MAT 1:15  tasya suta iliyāsar tasya sutō mattan|
23229  MAT 1:16  tasya sutō yākūb tasya sutō yūṣaph tasya jāyā mariyam; tasya garbhē yīśurajani, tamēva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
23230  MAT 1:17  ittham ibrāhīmō dāyūdaṁ yāvat sākalyēna caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
23231  MAT 1:18  yīśukhrīṣṭasya janma kaththatē| mariyam nāmikā kanyā yūṣaphē vāgdattāsīt, tadā tayōḥ saṅgamāt prāk sā kanyā pavitrēṇātmanā garbhavatī babhūva|
23232  MAT 1:19  tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gōpanēnē tāṁ pārityaktuṁ manaścakrē|
23233  MAT 1:20  sa tathaiva bhāvayati, tadānīṁ paramēśvarasyataḥ svapnē taṁ darśanaṁ dattvyājahāra, hē dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|
23234  MAT 1:21  yatastasyā garbhaḥ pavitrādātmanō'bhavat, sā ca putraṁ prasaviṣyatē, tadā tvaṁ tasya nāma yīśum (artt ttāraṁ) karīṣyasē, yasmāt sa nijamanujān tēṣāṁ kaluṣēbhya uddhariṣyati|