| 23214 | MAT 1:1 | ibrāhīmaḥ santānō dāyūd tasya santānō yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśrēṇī| |
| 23215 | MAT 1:2 | ibrāhīmaḥ putra ishāk tasya putrō yākūb tasya putrō yihūdāstasya bhrātaraśca| |
| 23216 | MAT 1:3 | tasmād yihūdātastāmarō garbhē pērassērahau jajñātē, tasya pērasaḥ putrō hiṣrōṇ tasya putrō 'rām| |
| 23217 | MAT 1:4 | tasya putrō 'mmīnādab tasya putrō nahaśōn tasya putraḥ salmōn| |
| 23218 | MAT 1:5 | tasmād rāhabō garbhē bōyam jajñē, tasmād rūtō garbhē ōbēd jajñē, tasya putrō yiśayaḥ| |
| 23219 | MAT 1:6 | tasya putrō dāyūd rājaḥ tasmād mr̥tōriyasya jāyāyāṁ sulēmān jajñē| |
| 23220 | MAT 1:7 | tasya putrō rihabiyām, tasya putrō'biyaḥ, tasya putra āsā:| |
| 23221 | MAT 1:8 | tasya sutō yihōśāphaṭ tasya sutō yihōrāma tasya suta uṣiyaḥ| |
| 23222 | MAT 1:9 | tasya sutō yōtham tasya suta āham tasya sutō hiṣkiyaḥ| |
| 23223 | MAT 1:10 | tasya sutō minaśiḥ, tasya suta āmōn tasya sutō yōśiyaḥ| |
| 23224 | MAT 1:11 | bābilnagarē pravasanāt pūrvvaṁ sa yōśiyō yikhaniyaṁ tasya bhrātr̥ṁśca janayāmāsa| |
| 23225 | MAT 1:12 | tatō bābili pravasanakālē yikhaniyaḥ śaltīyēlaṁ janayāmāsa, tasya sutaḥ sirubbāvil| |
| 23226 | MAT 1:13 | tasya sutō 'bōhud tasya suta ilīyākīm tasya sutō'sōr| |
| 23227 | MAT 1:14 | asōraḥ sutaḥ sādōk tasya suta ākhīm tasya suta ilīhūd| |
| 23228 | MAT 1:15 | tasya suta iliyāsar tasya sutō mattan| |
| 23229 | MAT 1:16 | tasya sutō yākūb tasya sutō yūṣaph tasya jāyā mariyam; tasya garbhē yīśurajani, tamēva khrīṣṭam (arthād abhiṣiktaṁ) vadanti| |
| 23230 | MAT 1:17 | ittham ibrāhīmō dāyūdaṁ yāvat sākalyēna caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti| |
| 23231 | MAT 1:18 | yīśukhrīṣṭasya janma kaththatē| mariyam nāmikā kanyā yūṣaphē vāgdattāsīt, tadā tayōḥ saṅgamāt prāk sā kanyā pavitrēṇātmanā garbhavatī babhūva| |
| 23232 | MAT 1:19 | tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gōpanēnē tāṁ pārityaktuṁ manaścakrē| |
| 23233 | MAT 1:20 | sa tathaiva bhāvayati, tadānīṁ paramēśvarasya dūtaḥ svapnē taṁ darśanaṁ dattvā vyājahāra, hē dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ| |
| 23234 | MAT 1:21 | yatastasyā garbhaḥ pavitrādātmanō'bhavat, sā ca putraṁ prasaviṣyatē, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyasē, yasmāt sa nijamanujān tēṣāṁ kaluṣēbhya uddhariṣyati| |
| 23235 | MAT 1:22 | itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyatē| immānūyēl tadīyañca nāmadhēyaṁ bhaviṣyati|| immānūyēl asmākaṁ saṅgīśvara̮ityarthaḥ| |
| 23236 | MAT 1:23 | iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat| |
| 23237 | MAT 1:24 | anantaraṁ yūṣaph nidrātō jāgarita utthāya paramēśvarīyadūtasya nidēśānusārēṇa nijāṁ jāyāṁ jagrāha, |
| 23238 | MAT 1:25 | kintu yāvat sā nijaṁ prathamasutaṁ a suṣuvē, tāvat tāṁ nōpāgacchat, tataḥ sutasya nāma yīśuṁ cakrē| |
| 23239 | MAT 2:1 | anantaraṁ hērōd saṁjñakē rājñi rājyaṁ śāsati yihūdīyadēśasya baitlēhami nagarē yīśau jātavati ca, katipayā jyōtirvvudaḥ pūrvvasyā diśō yirūśālamnagaraṁ samētya kathayamāsuḥ, |