Wildebeest analysis examples for:   san-saniso   ा    February 11, 2023 at 19:32    Script wb_pprint_html.py   by Ulf Hermjakob

23240  MAT 2:2  yō yihūdīyānāṁ rājā jātavān, sa kutrāstē? vayaṁ pūrvvasyāṁ diśi tiṣṭhantastadīyāṁ tārakām apaśyāma tasmāt taṁ praṇantum agamāma|
23520  MAT 10:34  pitr̥mātr̥ścaśrūbhiḥ sākaṁ sutasutābadhū rvirōdhayituñcāgatēsmi|
23523  MAT 10:37  yaśca sutē sutāyāṁ vā mattōdhikaṁ prīyatē,pi na madarhaḥ|
23524  MAT 10:38  yaḥ svakruśaṁ gr̥hlan matpaścānnaiti,pi na madarhaḥ|
23695  MAT 14:29  tataḥ tēnādiṣṭaḥ pitarastaraṇitō'varuhya yīśērantikaṁ prāptuṁ tōyōpari vavrāja|
23964  MAT 22:23  tasminnahani sidūkinō'rthāt śmaśānāt nōtthāsyantīti vākyaṁ yē vadanti, tē yīśērantikam āgatya papracchuḥ,
24028  MAT 24:2  tatō yīśustānuvāca, yūyaṁ kimētāni na paśyatha? yuṣmānahaṁ satyaṁ vadāmi, ētannicayanasya pāṣāṇaikamapyanyapāṣāṇēpari na sthāsyati sarvvāṇi bhūmisāt kāriṣyantē|
24043  MAT 24:17  yaḥ kaścid gr̥hapr̥ṣṭhē tiṣṭhati, sa gr̥hāt kimapi vastvānētum adhē nāvarōhēt|
24180  MAT 26:57  anantaraṁ tē manujā yīśuṁ dhr̥tvā yatrādhyāpakaprāñcaḥ pariṣadaṁ kurvvanta upāviśan tatra kiyaphānāmakamahāyājakasyāntikaṁ ninyuḥ|
24264  MAT 27:66  tatastē gatvā taddūrapāṣāṇaṁ mudrāṅkitaṁ kr̥tvā rakṣigaṇaṁ niyōjya śmaśānaṁ rakṣayāmāsuḥ|
24521  MRK 6:45  atha sa lōkān visr̥jannēva nāvamārōḍhuṁ svasmādagrē pārē baitsaidāpuraṁ yātuñca śṣyin vāḍhamādiṣṭavān|
25262  LUK 6:47  yaḥ kaścin mama nikaṭam āgatya mama kathā niśamya tadanurūpaṁ karmma karōti sa kasya sadr̥śō bhavati tadahaṁ yuṣmān jñāpayāmi|
25419  LUK 9:49  aparañca yōhan vyājahāra hē prabhē tava nāmnā bhūtān tyājayantaṁ mānuṣam ēkaṁ dr̥ṣṭavantō vayaṁ, kintvasmākam apaścād gāmitvāt taṁ nyaṣēdhām| tadānīṁ yīśuruvāca,
25428  LUK 9:58  tadānīṁ yīśustamuvāca, gōmāyūnāṁ garttā āsatē, vihāyasīyavihagānāṁ nīḍāni ca santi, kintu mānavatanayasya śiraḥ sthāpayituṁ sthānaṁ nāsti|
25575  LUK 12:47  yō dāsaḥ prabhērājñāṁ jñātvāpi sajjitō na tiṣṭhati tadājñānusārēṇa ca kāryyaṁ na karōti sōnēkān prahārān prāpsyati;
25613  LUK 13:26  tadā yūyaṁ vadiṣyatha, tava sākṣād vayaṁ bhējanaṁ pānañca kr̥tavantaḥ, tvañcāsmākaṁ nagarasya pathi samupadiṣṭavān|
25638  LUK 14:16  tataḥ sa uvāca, kaścit janō rātrau bhējyaṁ kr̥tvā bahūn nimantrayāmāsa|
25831  LUK 19:31  tatra kutō mōcayathaḥ? iti cēt kōpi vakṣyati tarhi vakṣyathaḥ prabhēratra prayōjanam āstē|
25832  LUK 19:32  tadā tau praritau gatvā tatkathānusārēṇa sarvvaṁ prāptau|
25944  LUK 22:11  yatrāhaṁ nistārōtsavasya bhōjyaṁ śiṣyaiḥ sārddhaṁ bhōktuṁ śaknōmi sātithiśālā kutra? kathāmimāṁ prabhustvāṁ pr̥cchati|
26031  LUK 23:27  tatōkāraṇyamadhyē bahustriyō rudatyō vilapantyaśca yīśōḥ paścād yayuḥ|
26674  JHN 12:25  janē nijaprāṇān priyān jānāti sa tān hārayiṣyati kintu jana ihalōkē nijaprāṇān apriyān jānātinantāyuḥ prāptuṁ tān rakṣiṣyati|
26675  JHN 12:26  kaścid yadi mama sēvakō bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sēvakēpi tatra sthāsyati; yō janō māṁ sēvatē mama pitāpi taṁ sammaṁsyatē|
26904  JHN 19:10  1# tataḥ pīlāt kathitavāna tvaṁ kiṁ mayā sārddhaṁ na saṁlapiṣyasi ? tvāṁ kruśē vēdhituṁ vā mōcayituṁ śakti rmamāstē iti kiṁ tvaṁ na jānāsi ? tadā yīśuḥ pratyavadad īśvarēṇādaŸmamōpari tava kimapyadhipatitvaṁ na vidyatē, tathāpi yō janō māṁ tava hastē samārpayat tasya mahāpātakaṁ jātam|
27360  ACT 10:32  atō yāphōnagaraṁ prati lōkān prahitya tatra samudratīrē śimōnnāmnaḥ kasyaciccarmmakārasya gr̥hē pravāsakārī pitaranāmnā vikhyātō yaḥ śimōn tamāhūyaya; tataḥ sa āgatya tvām upadēkṣyati|
27432  ACT 13:1  aparañca barṇabbāḥ, śimōn yaṁ nigraṁ vadanti, kurīnīyalūkiyō hērōdā rājñā saha kr̥tavidyābhyāsō minahēm, śaulaścaitē yē kiyantō janā bhaviṣyadvādina upadēṣṭāraścāntiyakhiyānagarasthamaṇḍalyām āsan,
27625  ACT 17:33  tataḥ paulastēṣāṁ samīpāt prasthitavān|
27714  ACT 20:20  kāmapi hitakathāna gōpāyitavān tāṁ pracāryya saprakāśaṁ gr̥hē gr̥hē samupadiśyēśvaraṁ prati manaḥ parāvarttanīyaṁ prabhau yīśukhrīṣṭē viśvasanīyaṁ
28118  ROM 5:3  tat kēvalaṁ nahi kintu klēśabhōgē'pyānandāmō yataḥ klēśād dhairyyaṁ jāyata iti vayaṁ jānīmaḥ,
28148  ROM 6:12  aparañca kutsitābhilāṣān pūrayituṁ yuṣmākaṁ martyadēhēṣu pāpam ādhipatyaṁ na karōtu|
28571  1CO 7:16  hē nāri tava bharttuḥ paritrāṇaṁ tvattō bhaviṣyati na vēti tvayā kiṁ jñāyatē? hē nara tava jāyāyāḥ paritrāṇaṁ tvattē bhaviṣyati na vēti tvayā kiṁ jñāyatē?
28586  1CO 7:31  yē ca saṁsārē caranti tai rnāticaritavyaṁ yata ihalēkasya kautukō vicalati|
28688  1CO 11:20  ēkatra samāgatai ryuṣmābhiḥ prabhāvaṁ bhējyaṁ bhujyata iti nahi;
28773  1CO 14:27  yadi kaścid bhāṣāntaraṁ vivakṣati tarhyēkasmin dinē dvijanēna trijanēna vā parabhāṣā kathyatāṁ tadadhikairna kathyatāṁ tairapi paryyāyānusārāt kathyatāṁ, ēkēna ca tadarthō bōdhyatāṁ|
29424  EPH 6:20  tathā nirbhayēna svarēṇōtsāhēna ca susaṁvādasya nigūḍhavākyapracārāya vaktr̥yat mahyaṁ dīyatē tadarthaṁ mamāpi kr̥tē prārthanāṁ kurudhvaṁ|
30730  3JN 1:5  hē priya, bhrātr̥n prati viśēṣatastān vidēśinō bhr̥tr̥n prati tvayā yadyat kr̥taṁ tat sarvvaṁ viśvāsinō yōgyaṁ|