Wildebeest analysis examples for:   san-saniso   ṁ    February 11, 2023 at 19:32    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  ibrāhīmaḥ santānō dāyūd tasya santānō yīśukhrīṣṭastasya pūrvvapuruṣavaśaśrēṇī|
23219  MAT 1:6  tasya putrō dāyūd rājaḥ tasmād mr̥tōriyasya jāyāyā sulēmān jajñē|
23224  MAT 1:11  bābilnagarē pravasanāt pūrvva sa yōśiyō yikhaniya tasya bhrātr̥śca janayāmāsa|
23225  MAT 1:12  tatō bābili pravasanakālē yikhaniyaḥ śaltīyēla janayāmāsa, tasya sutaḥ sirubbāvil|
23229  MAT 1:16  tasya sutō yākūb tasya sutō yūṣaph tasya jāyā mariyam; tasya garbhē yīśurajani, tamēva khrīṣṭam (arthād abhiṣikta) vadanti|
23230  MAT 1:17  ittham ibrāhīmō dāyūda yāvat sākalyēna caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakāla yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kāla yāvat caturdaśapuruṣā bhavanti|
23232  MAT 1:19  tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅga prakāśayitum anicchan gōpanēnē pārityaktu manaścakrē|
23233  MAT 1:20  sa tathaiva bhāvayati, tadānī paramēśvarasya dūtaḥ svapnē ta darśana dattvā vyājahāra, hē dāyūdaḥ santāna yūṣaph tva nijā jāyā mariyamam ādātu mā bhaiṣīḥ|
23234  MAT 1:21  yatastasyā garbhaḥ pavitrādātmanō'bhavat, sā ca putra prasaviṣyatē, tadā tva tasya nāma yīśum (arthāt trātāra) karīṣyasē, yasmāt sa nijamanujān tēṣā kaluṣēbhya uddhariṣyati|
23235  MAT 1:22  ittha sati, paśya garbhavatī kanyā tanaya prasaviṣyatē| immānūyēl tadīyañca nāmadhēya bhaviṣyati|| immānūyēl asmāka saṅgīśvara̮ityarthaḥ|
23236  MAT 1:23  iti yad vacana purvva bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānī siddhamabhavat|
23237  MAT 1:24  anantara yūṣaph nidrātō jāgarita utthāya paramēśvarīyadūtasya nidēśānusārēṇa nijā jāyā jagrāha,
23238  MAT 1:25  kintu yāvat sā nija prathamasuta a suṣuvē, tāvat nōpāgacchat, tataḥ sutasya nāma yīśu cakrē|
23239  MAT 2:1  anantara hērōd sajñakē rājñi rājya śāsati yihūdīyadēśasya baitlēhami nagarē yīśau jātavati ca, katipayā jyōtirvvudaḥ pūrvvasyā diśō yirūśālamnagara samētya kathayamāsuḥ,
23240  MAT 2:2  yihūdīyānā rājā jātavān, sa kutrāstē? vaya pūrvvasyā diśi tiṣṭhantastadīyā tārakām apaśyāma tasmāt ta praṇantum aाgamāma|
23241  MAT 2:3  tadā hērōd rājā kathāmētā niśamya yirūśālamnagarasthitaiḥ sarvvamānavaiḥ sārddham udvijya
23242  MAT 2:4  sarvvān pradhānayājakān adhyāpakāśca samāhūyānīya papraccha, khrīṣṭaḥ kutra janiṣyatē?
23243  MAT 2:5  tadā tē kathayāmāsuḥ, yihūdīyadēśasya baitlēhami nagarē, yatō bhaviṣyadvādinā ittha likhitamāstē,
23244  MAT 2:6  sarvvābhyō rājadhānībhyō yihūdīyasya nīvr̥taḥ| hē yīhūdīyadēśasyē baitlēham tva na cāvarā|isrāyēlīyalōkān mē yatō yaḥ pālayiṣyati| tādr̥gēkō mahārājastvanmadhya udbhaviṣyatī||
23245  MAT 2:7  tadānī hērōd rājā tān jyōtirvvidō gōpanam āhūya sā tārakā kadā dr̥ṣṭābhavat , tad viniścayāmāsa|
23246  MAT 2:8  apara tān baitlēhama prahītya gaditavān, yūya yāta, yatnāt ta śiśum anviṣya taduddēśē prāptē mahya vārttā dāsyatha, tatō mayāpi gatvā sa praṇasyatē|
23247  MAT 2:9  tadānī rājña ētādr̥śīm ājñā prāpya tē pratasthirē, tataḥ pūrvvarsyā diśi sthitaistai ryā tārakā dr̥ṣṭā sā tārakā tēṣāmagrē gatvā yatra sthānē śiśūrāstē, tasya sthānasyōpari sthagitā tasyau|
23249  MAT 2:11  tatō gēhamadhya praviśya tasya mātrā mariyamā sāddha ta śiśu nirīkṣaya daṇḍavad bhūtvā praṇēmuḥ, apara svēṣā ghanasampatti mōcayitvā suvarṇa kunduru gandharamañca tasmai darśanīya dattavantaḥ|
23250  MAT 2:12  paścād hērōd rājasya samīpa punarapi gantu svapna īśvarēṇa niṣiddhāḥ santō 'nyēna pathā tē nijadēśa prati pratasthirē|
23251  MAT 2:13  anantara tēṣu gatavatmu paramēśvarasya dūtō yūṣaphē svapnē darśana datvā jagāda, tvam utthāya śiśu tanmātarañca gr̥hītvā misardēśa palāyasva, apara yāvadaha tubhya vārttā na kathayiṣyāmi, tāvat tatraiva nivasa, yatō rājā hērōd śiśu nāśayitu mr̥gayiṣyatē|
23252  MAT 2:14  tadānī yūṣaph utthāya rajanyā śiśu tanmātarañca gr̥hītvā misardēśa prati pratasthē,
23253  MAT 2:15  gatvā ca hērōdō nr̥patē rmaraṇaparyyanta tatra dēśē nyuvāsa, tēna misardēśādaha putra svakīya samupāhūyam| yadētadvacanam īśvarēṇa bhaviṣyadvādinā kathita tat saphalamabhūt|
23254  MAT 2:16  anantara hērōd jyōtirvidbhirātmāna pravañcita vijñāya bhr̥śa cukōpa; apara jyōtirvvidbhyastēna viniścita yad dina taddinād gaṇayitvā dvitīyavatsara praviṣṭā yāvantō bālakā asmin baitlēhamnagarē tatsīmamadhyē cāsan, lōkān prahitya tān sarvvān ghātayāmāsa|