Wildebeest analysis examples for:   san-saniso   ṣ    February 11, 2023 at 19:32    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  ibrāhīmaḥ santānō dāyūd tasya santānō yīśukhrīṭastasya pūrvvapuruavaṁśaśrēṇī|
23216  MAT 1:3  tasmād yihūdātastāmarō garbhē pērassērahau jajñātē, tasya pērasaḥ putrō hirōṇ tasya putrō 'rām|
23221  MAT 1:8  tasya sutō yihōśāphaṭ tasya sutō yihōrāma tasya suta uiyaḥ|
23222  MAT 1:9  tasya sutō yōtham tasya suta āham tasya sutō hikiyaḥ|
23229  MAT 1:16  tasya sutō yākūb tasya sutōaph tasya jāyā mariyam; tasya garbhē yīśurajani, tamēva khrīṭam (arthād abhiiktaṁ) vadanti|
23230  MAT 1:17  ittham ibrāhīmō dāyūdaṁ yāvat sākalyēna caturdaśapuruāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruā bhavanti| bābili pravāsanakālāt khrīṭasya kālaṁ yāvat caturdaśapuruā bhavanti|
23231  MAT 1:18  yīśukhrīṭasya janma kaththatē| mariyam nāmikā kanyāaphē vāgdattāsīt, tadā tayōḥ saṅgamāt prāk sā kanyā pavitrēṇātmanā garbhavatī babhūva|
23232  MAT 1:19  tatra tasyāḥ pati ryūaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gōpanēnē tāṁ pārityaktuṁ manaścakrē|
23233  MAT 1:20  sa tathaiva bhāvayati, tadānīṁ paramēśvarasya dūtaḥ svapnē taṁ darśanaṁ dattvā vyājahāra, hē dāyūdaḥ santānaaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiīḥ|
23234  MAT 1:21  yatastasyā garbhaḥ pavitrādātmanō'bhavat, sā ca putraṁ prasaviyatē, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīyasē, yasmāt sa nijamanujānāṁ kaluēbhya uddhariyati|
23235  MAT 1:22  itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviyatē| immānūyēl tadīyañca nāmadhēyaṁ bhaviyati|| immānūyēl asmākaṁ saṅgīśvara̮ityarthaḥ|
23236  MAT 1:23  iti yad vacanaṁ purvvaṁ bhaviyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|
23237  MAT 1:24  anantaraṁaph nidrātō jāgarita utthāya paramēśvarīyadūtasya nidēśānusārēṇa nijāṁ jāyāṁ jagrāha,
23238  MAT 1:25  kintu yāvat sā nijaṁ prathamasutaṁ a suuvē, tāvat tāṁ nōpāgacchat, tataḥ sutasya nāma yīśuṁ cakrē|
23240  MAT 2:2  yō yihūdīyānāṁ rājā jātavān, sa kutrāstē? vayaṁ pūrvvasyāṁ diśi tiṭhantastadīyāṁ tārakām apaśyāma tasmāt taṁ praṇantum aाgamāma|
23242  MAT 2:4  sarvvān pradhānayājakān adhyāpakāṁśca samāhūyānīya papraccha, khrīṭaḥ kutra janiyatē?
23243  MAT 2:5  tadā tē kathayāmāsuḥ, yihūdīyadēśasya baitlēhami nagarē, yatō bhaviyadvādinā itthaṁ likhitamāstē,
23244  MAT 2:6  sarvvābhyō rājadhānībhyō yihūdīyasya nīvr̥taḥ| hē yīhūdīyadēśasyē baitlēham tvaṁ na cāvarā|isrāyēlīyalōkān mē yatō yaḥ pālayiyati| tādr̥gēkō mahārājastvanmadhya udbhaviyatī||
23245  MAT 2:7  tadānīṁ hērōd rājā tān jyōtirvvidō gōpanam āhūya sā tārakā kadā dr̥ṭābhavat , tad viniścayāmāsa|
23246  MAT 2:8  aparaṁ tān baitlēhamaṁ prahītya gaditavān, yūyaṁ yāta, yatnāt taṁ śiśum anviya taduddēśē prāptē mahyaṁ vārttāṁ dāsyatha, tatō mayāpi gatvā sa praṇaṁsyatē|
23247  MAT 2:9  tadānīṁ rājña ētādr̥śīm ājñāṁ prāpya tē pratasthirē, tataḥ pūrvvarsyāṁ diśi sthitaistai ryā tārakā dr̥ṭā sā tārakāāmagrē gatvā yatra sthānē śiśūrāstē, tasya sthānasyōpari sthagitā tasyau|
23248  MAT 2:10  tad dr̥ṭvā tē mahānanditā babhūvuḥ,
23249  MAT 2:11  tatō gēhamadhya praviśya tasya mātrā mariyamā sāddhaṁ taṁ śiśuṁ nirīkaya daṇḍavad bhūtvā praṇēmuḥ, aparaṁ svēāṁ ghanasampattiṁ mōcayitvā suvarṇaṁ kunduruṁ gandharamañca tasmai darśanīyaṁ dattavantaḥ|
23250  MAT 2:12  paścād hērōd rājasya samīpaṁ punarapi gantuṁ svapna īśvarēṇa niiddhāḥ santō 'nyēna pathā tē nijadēśaṁ prati pratasthirē|
23251  MAT 2:13  anantaraṁu gatavatmu paramēśvarasya dūtōaphē svapnē darśanaṁ datvā jagāda, tvam utthāya śiśuṁ tanmātarañca gr̥hītvā misardēśaṁ palāyasva, aparaṁ yāvadahaṁ tubhyaṁ vārttāṁ na kathayiyāmi, tāvat tatraiva nivasa, yatō rājā hērōd śiśuṁ nāśayituṁ mr̥gayiyatē|
23252  MAT 2:14  tadānīṁaph utthāya rajanyāṁ śiśuṁ tanmātarañca gr̥hītvā misardēśaṁ prati pratasthē,
23253  MAT 2:15  gatvā ca hērōdō nr̥patē rmaraṇaparyyantaṁ tatra dēśē nyuvāsa, tēna misardēśādahaṁ putraṁ svakīyaṁ samupāhūyam| yadētadvacanam īśvarēṇa bhaviyadvādinā kathitaṁ tat saphalamabhūt|
23254  MAT 2:16  anantaraṁ hērōd jyōtirvidbhirātmānaṁ pravañcitaṁ vijñāya bhr̥śaṁ cukōpa; aparaṁ jyōtirvvidbhyastēna viniścitaṁ yad dinaṁ taddinād gaṇayitvā dvitīyavatsaraṁ praviṭā yāvantō bālakā asmin baitlēhamnagarē tatsīmamadhyē cāsan, lōkān prahitya tān sarvvān ghātayāmāsa|
23256  MAT 2:18  yadētad vacanaṁ yirīmiyanāmakabhaviyadvādinā kathitaṁ tat tadānīṁ saphalam abhūt|
23257  MAT 2:19  tadanantaraṁ hērēdi rājani mr̥tē paramēśvarasya dūtō misardēśē svapnē darśanaṁ dattvāaphē kathitavān
23260  MAT 2:22  kintu yihūdīyadēśē arkhilāyanāma rājakumārō nijapitu rhērōdaḥ padaṁ prāpya rājatvaṁ karōtīti niśamya tat sthānaṁ yātuṁ śaṅkitavān, paścāt svapna īśvarāt prabōdhaṁ prāpya gālīldēśasya pradēśaikaṁ prasthāya nāsarannāma nagaraṁ gatvā tatra nyuitavān,
23261  MAT 2:23  tēna taṁ nāsaratīyaṁ kathayiyanti, yadētadvākyaṁ bhaviyadvādibhirukttaṁ tat saphalamabhavat|
23264  MAT 3:3  paramēśasya panthānaṁ parikuruta sarvvataḥ| tasya rājapathāṁścaiva samīkuruta sarvvathā| ityētat prāntarē vākyaṁ vadataḥ kasyacid ravaḥ||
23265  MAT 3:4  ētadvacanaṁ yiśayiyabhaviyadvādinā yōhanamuddiśya bhāitam| yōhanō vasanaṁ mahāṅgarōmajaṁ tasya kaṭau carmmakaṭibandhanaṁ; sa ca śūkakīṭān madhu ca bhuktavān|
23268  MAT 3:7  aparaṁ bahūn phirūśinaḥ sidūkinaśca manujān maṁktuṁ svasamīpam āgacchtō vilōkya sa tān abhidadhau, rē rē bhujagavaṁśā āgāmīnaḥ kōpāt palāyituṁ yumān kaścētitavān?
23270  MAT 3:9  kintvasmākaṁ tāta ibrāhīm astīti svēu manaḥsu cīntayantō mā vyāharata| yatō yumān ahaṁ vadāmi, īśvara ētēbhyaḥāṇēbhya ibrāhīmaḥ santānān utpādayituṁ śaknōti|
23271  MAT 3:10  aparaṁ pādapānāṁ mūlē kuṭhāra idānīmapi lagan āstē, tasmād yasmin pādapē uttamaṁ phalaṁ na bhavati, sa kr̥ttō madhyē'gniṁ nikēpsyatē|
23272  MAT 3:11  aparam ahaṁ manaḥparāvarttanasūcakēna majjanēna yumān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattōpi mahān, ahaṁ tadīyōpānahau vōḍhumapi nahi yōgyōsmi, sa yumān vahnirūpē pavitra ātmani saṁmajjayiyati|
23273  MAT 3:12  tasya kārē sūrpa āstē, sa svīyaśasyāni samyak prasphōṭya nijān sakalagōdhūmān saṁgr̥hya bhāṇḍāgārē sthāpayiyati, kiṁntu sarvvāṇi vuāṇyanirvvāṇavahninā dāhayiyati|
23275  MAT 3:14  kintu yōhan taṁ niidhya babhāē, tvaṁ kiṁ mama samīpam āgacchasi? varaṁ tvayā majjanaṁ mama prayōjanam āstē|
23277  MAT 3:16  anantaraṁ yīśurammasi majjituḥ san tatkaṇāt tōyamadhyād utthāya jagāma, tadā jīmūtadvārē muktē jātē, sa īśvarasyātmānaṁ kapōtavad avaruhya svōparyyāgacchantaṁ vīkāñcakrē|
23278  MAT 3:17  aparam ēa mama priyaḥ putra ētasminnēva mama mahāsantōa ētādr̥śī vyōmajā vāg babhūva|
23279  MAT 4:1  tataḥ paraṁ yīśuḥ pratārakēṇa parīkitō bhavitum ātmanā prāntaram ākr̥ṭaḥ
23280  MAT 4:2  san catvāriṁśadahōrātrān anāhārastiṭhan kudhitō babhūva|
23281  MAT 4:3  tadānīṁ parīkitā tatsamīpam āgatya vyāhr̥tavān, yadi tvamīśvarātmajō bhavēstarhyājñayāāṇānētān pūpān vidhēhi|
23282  MAT 4:4  tataḥ sa pratyabravīt, itthaṁ likhitamāstē, "manujaḥ kēvalapūpēna na jīviyati, kintvīśvarasya vadanād yāni yāni vacāṁsi niḥsaranti tairēva jīviyati|"
23284  MAT 4:6  tvaṁ yadiśvarasya tanayō bhavēstarhītō'dhaḥ pata, yata itthaṁ likhitamāstē, ādēkyati nijān dūtān rakituṁ tvāṁ paramēśvaraḥ| yathā sarvvēu mārgēu tvadīyacaraṇadvayē| na lagēt prastarāghātastvāṁ ghariyanti tē karaiḥ||
23285  MAT 4:7  tadānīṁ yīśustasmai kathitavān ētadapi likhitamāstē, "tvaṁ nijaprabhuṁ paramēśvaraṁ mā parīkasva|"
23289  MAT 4:11  tataḥ pratārakēṇa sa paryyatyāji, tadā svargīyadūtairāgatya sa siēvē|
23293  MAT 4:15  tatratyā manujā yē yē paryyabhrāmyan tamisrakē| tairjanairbr̥hadālōkaḥ paridarśiyatē tadā| avasan yē janā dēśē mr̥tyucchāyāsvarūpakē|āmupari lōkānāmālōkaḥ saṁprakāśitaḥ||
23294  MAT 4:16  yadētadvacanaṁ yiśayiyabhaviyadvādinā prōktaṁ, tat tadā saphalam abhūt|
23296  MAT 4:18  tataḥ paraṁ yīśu rgālīlō jaladhēstaṭēna gacchan gacchan āndriyastasya bhrātā śimōn arthatō yaṁ pitaraṁ vadanti ētāvubhau jalaghau jālaṁ kipantau dadarśa, yatastau mīnadhāriṇāvāstām|
23297  MAT 4:19  tadā sa tāvāhūya vyājahāra, yuvāṁ mama paścād āgacchataṁ, yuvāmahaṁ manujadhāriṇau kariyāmi|
23299  MAT 4:21  anantaraṁ tasmāt sthānāt vrajan vrajan sivadiyasya sutau yākūb yōhannāmānau dvau sahajau tātēna sārddhaṁ naukōpari jālasya jīrṇōddhāraṁ kurvvantau vīkya tāvāhūtavān|
23300  MAT 4:22  tatkaṇāt tau nāvaṁ svatātañca vihāya tasya paścādgāminau babhūvatuḥ|
23302  MAT 4:24  tēna kr̥tsnasuriyādēśasya madhyaṁ tasya yaśō vyāpnōt, aparaṁ bhūtagrastā apasmārargīṇaḥ pakādhātiprabhr̥tayaśca yāvantō manujā nānāvidhavyādhibhiḥ kliṭā āsan,u sarvvēu tasya samīpam ānītēu sa tān svasthān cakāra|
23304  MAT 5:1  anantaraṁ sa jananivahaṁ nirīkya bhūdharōpari vrajitvā samupavivēśa|
23305  MAT 5:2  tadānīṁ śiu tasya samīpamāgatēu tēna tēbhya ēā kathā kathyāñcakrē|