Wildebeest analysis examples for:   san-saniso   ṭ    February 11, 2023 at 19:32    Script wb_pprint_html.py   by Ulf Hermjakob

23214  MAT 1:1  ibrāhīmaḥ santānō dāyūd tasya santānō yīśukhrīṣastasya pūrvvapuruṣavaṁśaśrēṇī|
23221  MAT 1:8  tasya sutō yihōśāpha tasya sutō yihōrāma tasya suta uṣiyaḥ|
23229  MAT 1:16  tasya sutō yākūb tasya sutō yūṣaph tasya jāyā mariyam; tasya garbhē yīśurajani, tamēva khrīṣam (arthād abhiṣiktaṁ) vadanti|
23230  MAT 1:17  ittham ibrāhīmō dāyūdaṁ yāvat sākalyēna caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
23231  MAT 1:18  yīśukhrīṣasya janma kaththatē| mariyam nāmikā kanyā yūṣaphē vāgdattāsīt, tadā tayōḥ saṅgamāt prāk sā kanyā pavitrēṇātmanā garbhavatī babhūva|
23240  MAT 2:2  yō yihūdīyānāṁ rājā jātavān, sa kutrāstē? vayaṁ pūrvvasyāṁ diśi tiṣhantastadīyāṁ tārakām apaśyāma tasmāt taṁ praṇantum aाgamāma|
23242  MAT 2:4  sarvvān pradhānayājakān adhyāpakāṁśca samāhūyānīya papraccha, khrīṣaḥ kutra janiṣyatē?
23245  MAT 2:7  tadānīṁ hērōd rājā tān jyōtirvvidō gōpanam āhūya sā tārakā kadā dr̥ṣābhavat , tad viniścayāmāsa|
23247  MAT 2:9  tadānīṁ rājña ētādr̥śīm ājñāṁ prāpya tē pratasthirē, tataḥ pūrvvarsyāṁ diśi sthitaistai ryā tārakā dr̥ṣā sā tārakā tēṣāmagrē gatvā yatra sthānē śiśūrāstē, tasya sthānasyōpari sthagitā tasyau|
23248  MAT 2:10  tad dr̥ṣtē mahānanditā babhūvuḥ,
23254  MAT 2:16  anantaraṁ hērōd jyōtirvidbhirātmānaṁ pravañcitaṁ vijñāya bhr̥śaṁ cukōpa; aparaṁ jyōtirvvidbhyastēna viniścitaṁ yad dinaṁ taddinād gaṇayitvā dvitīyavatsaraṁ praviṣā yāvantō bālakā asmin baitlēhamnagarē tatsīmamadhyē cāsan, lōkān prahitya tān sarvvān ghātayāmāsa|
23265  MAT 3:4  ētadvacanaṁ yiśayiyabhaviṣyadvādinā yōhanamuddiśya bhāṣitam| yōhanō vasanaṁ mahāṅgarōmajaṁ tasya kaau carmmakaibandhanaṁ; sa ca śūkakīān madhu ca bhuktavān|
23266  MAT 3:5  tadānīṁ yirūśālamnagaranivāsinaḥ sarvvē yihūdidēśīyā yarddantainyā ubhayataasthāśca mānavā bahirāgatya tasya samīpē
23271  MAT 3:10  aparaṁ pādapānāṁ mūlē kuhāra idānīmapi lagan āstē, tasmād yasmin pādapē uttamaṁ phalaṁ na bhavati, sa kr̥ttō madhyē'gniṁ nikṣēpsyatē|
23273  MAT 3:12  tasya kārē sūrpa āstē, sa svīyaśasyāni samyak prasphōya nijān sakalagōdhūmān saṁgr̥hya bhāṇḍāgārē sthāpayiṣyati, kiṁntu sarvvāṇi vuṣāṇyanirvvāṇavahninā dāhayiṣyati|
23279  MAT 4:1  tataḥ paraṁ yīśuḥ pratārakēṇa parīkṣitō bhavitum ātmanā prāntaram ākr̥ṣaḥ
23280  MAT 4:2  san catvāriṁśadahōrātrān anāhārastiṣhan kṣudhitō babhūva|
23291  MAT 4:13  tataḥ paraṁ sa nāsarannagaraṁ vihāya jalaghēstaē sibūlūnnaptālī ētayōruvabhayōḥ pradēśayōḥ sīmnōrmadhyavarttī ya: kapharnāhūm tannagaram itvā nyavasat|
23296  MAT 4:18  tataḥ paraṁ yīśu rgālīlō jaladhēstaēna gacchan gacchan āndriyastasya bhrātā śimōn arthatō yaṁ pitaraṁ vadanti ētāvubhau jalaghau jālaṁ kṣipantau dadarśa, yatastau mīnadhāriṇāvāstām|
23302  MAT 4:24  tēna kr̥tsnasuriyādēśasya madhyaṁ tasya yaśō vyāpnōt, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhr̥tayaśca yāvantō manujā nānāvidhavyādhibhiḥ kliṣā āsan, tēṣu sarvvēṣu tasya samīpam ānītēṣu sa tān svasthān cakāra|
23323  MAT 5:20  aparaṁ yuṣmān ahaṁ vadāmi, adhyāpakaphirūśimānavānāṁ dharmmānuṣhānāt yuṣmākaṁ dharmmānuṣhānē nōttamē jātē yūyam īśvarīyarājyaṁ pravēṣuṁ na śakṣyatha|
23328  MAT 5:25  anyañca yāvat vivādinā sārddhaṁ vartmani tiṣhasi, tāvat tēna sārddhaṁ mēlanaṁ kuru; nō cēt vivādī vicārayituḥ samīpē tvāṁ samarpayati vicārayitā ca rakṣiṇaḥ sannidhau samarpayati tadā tvaṁ kārāyāṁ badhyēthāḥ|
23332  MAT 5:29  tasmāt tava dakṣiṇaṁ nētraṁ yadi tvāṁ bādhatē, tarhi tannētram utpāya dūrē nikṣipa, yasmāt tava sarvvavapuṣō narakē nikṣēpāt tavaikāṅgasya nāśō varaṁ|
23337  MAT 5:34  kintvahaṁ yuṣmān vadāmi, kamapi śapathaṁ mā kārṣa, arthataḥ svarganāmnā na, yataḥ sa īśvarasya siṁhāsanaṁ;
23338  MAT 5:35  pr̥thivyā nāmnāpi na, yataḥ sā tasya pādapīhaṁ; yirūśālamō nāmnāpi na, yataḥ sā mahārājasya purī;
23342  MAT 5:39  kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kēnacit tava dakṣiṇakapōlē capēāghātē kr̥tē taṁ prati vāmaṁ kapōlañca vyāghōaya|
23353  MAT 6:2  tvaṁ yadā dadāsi tadā kapainō janā yathā manujēbhyaḥ praśaṁsāṁ prāptuṁ bhajanabhavanē rājamārgē ca tūrīṁ vādayanti, tathā mā kuriु, ahaṁ tubhyaṁ yathārthaṁ kathayāmi, tē svakāyaṁ phalam alabhanta|
23356  MAT 6:5  aparaṁ yadā prārthayasē, tadā kapaina̮iva mā kuru, yasmāt tē bhajanabhavanē rājamārgasya kōṇē tiṣhantō lōkān darśayantaḥ prārthayituṁ prīyantē; ahaṁ yuṣmān tathyaṁ vadāmi, tē svakīyaphalaṁ prāpnuvan|
23367  MAT 6:16  aparam upavāsakālē kapainō janā mānuṣān upavāsaṁ jñāpayituṁ svēṣāṁ vadanāni mlānāni kurvvanti, yūyaṁ ta̮iva viṣaṇavadanā mā bhavata; ahaṁ yuṣmān tathyaṁ vadāmi tē svakīyaphalam alabhanta|
23370  MAT 6:19  aparaṁ yatra sthānēāḥ kalaṅkāśca kṣayaṁ nayanti, caurāśca sandhiṁ karttayitvā cōrayituṁ śaknuvanti, tādr̥śyāṁ mēdinyāṁ svārthaṁ dhanaṁ mā saṁcinuta|
23371  MAT 6:20  kintu yatra sthānēāḥ kalaṅkāśca kṣayaṁ na nayanti, caurāśca sandhiṁ karttayitvā cōrayituṁ na śaknuvanti, tādr̥śē svargē dhanaṁ sañcinuta|
23376  MAT 6:25  aparam ahaṁ yuṣmabhyaṁ tathyaṁ kathayāmi, kiṁ bhakṣiṣyāmaḥ? kiṁ pāsyāmaḥ? iti prāṇadhāraṇāya mā cintayata; kiṁ paridhāsyāmaḥ? iti kāyarakṣaṇāya na cintayata; bhakṣyāt prāṇā vasanāñca vapūṁṣi kiṁ śrēṣhāṇi na hi?
23378  MAT 6:27  yūyaṁ tēbhyaḥ kiṁ śrēṣna bhavatha? yuṣmākaṁ kaścit manujaḥ cintayan nijāyuṣaḥ kṣaṇamapi varddhayituṁ śaknōti?
23383  MAT 6:32  yasmāt dēvārccakā apīti cēṣantē; ētēṣu dravyēṣu prayōjanamastīti yuṣmākaṁ svargasthaḥ pitā jānāti|
23384  MAT 6:33  ataēva prathamata īśvarīyarājyaṁ dharmmañca cēṣadhvaṁ, tata ētāni vastūni yuṣmabhyaṁ pradāyiṣyantē|
23390  MAT 7:5  kapain, ādau nijanayanāt nāsāṁ bahiṣkuru tatō nijadr̥ṣau suprasannāyāṁ tava bhrātr̥ rlōcanāt tr̥ṇaṁ bahiṣkartuṁ śakṣyasi|
23399  MAT 7:14  aparaṁ svargagamanāya yad dvāraṁ tat kīdr̥k saṁkīrṇaṁ| yacca vartma tat kīdr̥g durgamam| taduddēṣāraḥ kiyantō'lpāḥ|
23401  MAT 7:16  manujāḥ kiṁ kaṇakinō vr̥kṣād drākṣāphalāni śr̥gālakōlitaśca uḍumbaraphalāni śātayanti?
23406  MAT 7:21  yē janā māṁ prabhuṁ vadanti, tē sarvvē svargarājyaṁ pravēkṣyanti tanna, kintu yō mānavō mama svargasthasya pituriṣaṁ karmma karōti sa ēva pravēkṣyati|
23410  MAT 7:25  yatō vr̥ṣau satyām āplāva āgatē vāyau vātē ca tēṣu tadgēhaṁ lagnēṣu pāṣāṇōpari tasya bhittēstanna patatil
23412  MAT 7:27  yatō jalavr̥ṣau satyām āplāva āgatē pavanē vātē ca tai rgr̥hē samāghātē tat patati tatpatanaṁ mahad bhavati|
23416  MAT 8:2  ēkaḥ kuṣhavān āgatya taṁ praṇamya babhāṣē, hē prabhō, yadi bhavān saṁmanyatē, tarhi māṁ nirāmayaṁ karttuṁ śaknōti|
23417  MAT 8:3  tatō yīśuḥ karaṁ prasāryya tasyāṅgaṁ spr̥śan vyājahāra, sammanyē'haṁ tvaṁ nirāmayō bhava; tēna sa tatkṣaṇāt kuṣhēnāmōci|
23419  MAT 8:5  tadanantaraṁ yīśunā kapharnāhūmnāmani nagarē praviṣē kaścit śatasēnāpatistatsamīpam āgatya vinīya babhāṣē,
23429  MAT 8:15  tatastēna tasyāḥ karasya spr̥ṣatavāt jvarastāṁ tatyāja, tadā sā samutthāya tān siṣēvē|
23432  MAT 8:18  anantaraṁ yīśuścaturdikṣu jananivahaṁ vilōkya tainyāḥ pāraṁ yātuṁ śiṣyān ādidēśa|
23434  MAT 8:20  tatō yīśu rjagāda, krōṣuḥ sthātuṁ sthānaṁ vidyatē, vihāyasō vihaṅgamānāṁ nīḍāni ca santi; kintu manuṣyaputrasya śiraḥ sthāpayituṁ sthānaṁ na vidyatē|
23438  MAT 8:24  paścāt sāgarasya madhyaṁ tēṣu gatēṣu tādr̥śaḥ prabalō jhañbhśanila udatiṣhat, yēna mahātaraṅga utthāya taraṇiṁ chāditavān, kintu sa nidrita āsīt|
23447  MAT 8:33  tatō varāharakṣakāḥ palāyamānā madhyēnagaraṁ tau bhūtagrastau prati yadyad aghaata, tāḥ sarvvavārttā avadan|
23450  MAT 9:2  tataḥ katipayā janā ēkaṁ pakṣāghātinaṁ svaōpari śāyayitvā tatsamīpam ānayan; tatō yīśustēṣāṁ pratītiṁ vijñāya taṁ pakṣāghātinaṁ jagāda, hē putra, susthirō bhava, tava kaluṣasya marṣaṇaṁ jātam|
23454  MAT 9:6  kintu mēdinyāṁ kaluṣaṁ kṣamituṁ manujasutasya sāmarthyamastīti yūyaṁ yathā jānītha, tadarthaṁ sa taṁ pakṣāghātinaṁ gaditavān, uttiṣha, nijaśayanīyaṁ ādāya gēhaṁ gaccha|
23457  MAT 9:9  anantaraṁ yīśustatsthānād gacchan gacchan karasaṁgrahasthānē samupaviṣaṁ mathināmānam ēkaṁ manujaṁ vilōkya taṁ babhāṣē, mama paścād āgaccha, tataḥ sa utthāya tasya paścād vavrāja|
23458  MAT 9:10  tataḥ paraṁ yīśau gr̥hē bhōktum upaviṣē bahavaḥ karasaṁgrāhiṇaḥ kaluṣiṇaśca mānavā āgatya tēna sākaṁ tasya śiṣyaiśca sākam upaviviśuḥ|
23459  MAT 9:11  phirūśinastad dr̥ṣtasya śiṣyān babhāṣirē, yuṣmākaṁ guruḥ kiṁ nimittaṁ karasaṁgrāhibhiḥ kaluṣibhiśca sākaṁ bhuṁktē?
23463  MAT 9:15  tadā yīśustān avōcat yāvat sakhīnāṁ saṁṅgē kanyāyā varastiṣhati, tāvat kiṁ tē vilāpaṁ karttuṁ śakluvanti? kintu yadā tēṣāṁ saṁṅgād varaṁ nayanti, tādr̥śaḥ samaya āgamiṣyati, tadā tē upavatsyanti|
23469  MAT 9:21  yasmāt mayā kēvalaṁ tasya vasanaṁ spr̥ṣsvāsthyaṁ prāpsyatē, sā nārīti manasi niścitavatī|
23473  MAT 9:25  kintu sarvvēṣu bahiṣkr̥tēṣu sō'bhyantaraṁ gatvā kanyāyāḥ karaṁ dhr̥tavān, tēna sōdatiṣhat;
23476  MAT 9:28  tatō yīśau gēhamadhyaṁ praviṣaṁ tāvapi tasya samīpam upasthitavantau, tadānīṁ sa tau pr̥ṣavān karmmaitat karttuṁ mama sāmarthyam āstē, yuvāṁ kimiti pratīthaḥ? tadā tau pratyūcatuḥ, satyaṁ prabhō|
23490  MAT 10:4  kinānīyaḥ śimōn, ya īṣkariyōtīyayihūdāḥ khrīṣaṁ parakarē'rpayat|
23494  MAT 10:8  āmayagrastān svasthān kuruta, kuṣhinaḥ pariṣkuruta, mr̥talōkān jīvayata, bhūtān tyājayata, vinā mūlyaṁ yūyam alabhadhvaṁ vinaiva mūlyaṁ viśrāṇayata|
23495  MAT 10:9  kintu svēṣāṁ kaibandhēṣu svarṇarūpyatāmrāṇāṁ kimapi na gr̥hlīta|
23496  MAT 10:10  anyacca yātrāyai cēlasampuaṁ vā dvitīyavasanaṁ vā pādukē vā yaṣiḥ, ētān mā gr̥hlīta, yataḥ kāryyakr̥t bharttuṁ yōgyō bhavati|
23497  MAT 10:11  aparaṁ yūyaṁ yat puraṁ yañca grāmaṁ praviśatha, tatra yō janō yōgyapātraṁ tamavagatya yānakālaṁ yāvat tatra tiṣhata|
23511  MAT 10:25  yadi śiṣyō nijagurō rdāsaśca svaprabhōḥ samānō bhavati tarhi tad yathēṣaṁ| cēttairgr̥hapatirbhūtarāja ucyatē, tarhi parivārāḥ kiṁ tathā na vakṣyantē?
23514  MAT 10:28  yē kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tēbhyō mā bhaiṣa; yaḥ kāyātmānau nirayē nāśayituṁ, śaknōti, tatō bibhīta|
23515  MAT 10:29  dvau caakau kimēkatāmramudrayā na vikrīyētē? tathāpi yuṣmattātānumatiṁ vinā tēṣāmēkōpi bhuvi na patati|
23517  MAT 10:31  atō mā bibhīta, yūyaṁ bahucaakēbhyō bahumūlyāḥ|
23529  MAT 11:1  itthaṁ yīśuḥ svadvādaśaśiṣyāṇāmājñāpanaṁ samāpya purē pura upadēṣuṁ susaṁvādaṁ pracārayituṁ tatsthānāt pratasthē|
23530  MAT 11:2  anantaraṁ yōhan kārāyāṁ tiṣhan khriṣasya karmmaṇāṁ vārttaṁ prāpya yasyāgamanavārttāsīt saēva kiṁ tvaṁ? vā vayamanyam apēkṣiṣyāmahē?
23531  MAT 11:3  ētat praṣuṁ nijau dvau śiṣyau prāhiṇōt|
23532  MAT 11:4  yīśuḥ pratyavōcat, andhā nētrāṇi labhantē, khañcā gacchanti, kuṣhinaḥ svasthā bhavanti, badhirāḥ śr̥ṇvanti, mr̥tā jīvanta uttiṣhanti, daridrāṇāṁ samīpē susaṁvādaḥ pracāryyata,
23535  MAT 11:7  anantaraṁ tayōḥ prasthitayō ryīśu ryōhanam uddiśya janān jagāda, yūyaṁ kiṁ draṣuṁ vahirmadhyēprāntaram agacchata? kiṁ vātēna kampitaṁ nalaṁ?
23536  MAT 11:8  vā kiṁ vīkṣituṁ vahirgatavantaḥ? kiṁ parihitasūkṣmavasanaṁ manujamēkaṁ? paśyata, yē sūkṣmavasanāni paridadhati, tē rājadhānyāṁ tiṣhanti|
23537  MAT 11:9  tarhi yūyaṁ kiṁ draṣuṁ bahiragamata, kimēkaṁ bhaviṣyadvādinaṁ? tadēva satyaṁ| yuṣmānahaṁ vadāmi, sa bhaviṣyadvādinōpi mahān;
23539  MAT 11:11  aparaṁ yuṣmānahaṁ tathyaṁ bravīmi, majjayitu ryōhanaḥ śrēṣhaḥ kōpi nārītō nājāyata; tathāpi svargarājyamadhyē sarvvēbhyō yaḥ kṣudraḥ sa yōhanaḥ śrēṣhaḥ|
23544  MAT 11:16  ētē vidyamānajanāḥ kai rmayōpamīyantē? yē bālakā haa upaviśya svaṁ svaṁ bandhumāhūya vadanti,
23554  MAT 11:26  hē pitaḥ, itthaṁ bhavēt yata idaṁ tvadr̥ṣāvuttamaṁ|
23561  MAT 12:3  sa tān pratyāvadata, dāyūd tatsaṅginaśca bubhukṣitāḥ santō yat karmmākurvvan tat kiṁ yuṣmābhi rnāpāhi?
23562  MAT 12:4  yē darśanīyāḥ pūpāḥ yājakān vinā tasya tatsaṅgimanujānāñcābhōjanīyāsta īśvarāvāsaṁ praviṣēna tēna bhuktāḥ|
23563  MAT 12:5  anyacca viśrāmavārē madhyēmandiraṁ viśrāmavārīyaṁ niyamaṁ laṅvantōpi yājakā nirdōṣā bhavanti, śāstramadhyē kimidamapi yuṣmābhi rna pahitaṁ?
23565  MAT 12:7  kintu dayāyāṁ mē yathā prīti rna tathā yajñakarmmaṇi| ētadvacanasyārthaṁ yadi yuyam ajñāsiṣa tarhi nirdōṣān dōṣiṇō nākārṣa|
23567  MAT 12:9  anantaraṁ sa tatsthānāt prasthāya tēṣāṁ bhajanabhavanaṁ praviṣavān, tadānīm ēkaḥ śuṣkakarāmayavān upasthitavān|
23575  MAT 12:17  tasmāt mama prīyō manōnītō manasastuṣikārakaḥ| madīyaḥ sēvakō yastu vidyatē taṁ samīkṣatāṁ| tasyōpari svakīyātmā mayā saṁsthāpayiṣyatē| tēnānyadēśajātēṣu vyavasthā saṁprakāśyatē|
23580  MAT 12:22  anantaraṁ lōkai statsamīpam ānītō bhūtagrastāndhamūkaikamanujastēna svasthīkr̥taḥ, tataḥ sō'ndhō mūkō draṣuṁ vaktuñcārabdhavān|
23587  MAT 12:29  anyañca kōpi balavanta janaṁ prathamatō na badvvā kēna prakārēṇa tasya gr̥haṁ praviśya taddravyādihayituṁ śaknōti? kintu tat kr̥tvā tadīyagr̥sya dravyādihayituṁ śaknōti|
23597  MAT 12:39  tadā sa pratyuktavān, duṣō vyabhicārī ca vaṁśō lakṣma mr̥gayatē, kintu bhaviṣyadvādinō yūnasō lakṣma vihāyānyat kimapi lakṣma tē na pradarśayiṣyantē|
23602  MAT 12:44  paścāt sa tat sthānam upasthāya tat śūnyaṁ mārjjitaṁ śōbhitañca vilōkya vrajan svatōpi duṣatarān anyasaptabhūtān saṅginaḥ karōti|