24753 | MRK 12:11 | ētat karmma parēśasyāṁdbhutaṁ nō dr̥ṣṭitō bhavēt||" imāṁ śāstrīyāṁ lipiṁ yūyaṁ kiṁ nāpāṭhiṣṭa? |
29225 | GAL 4:27 | yādr̥śaṁ likhitam āstē, "vandhyē santānahīnē tvaṁ svaraṁ jayajayaṁ kuru| aprasūtē tvayōllāsō jayāśabdaśca gīyatāṁ| yata ēva sanāthāyā yōṣitaḥ santatē rgaṇāt| anāthā yā bhavēnnārī tadapatyāni bhūriśaḥ||" |
29347 | EPH 4:8 | yathā likhitam āstē, "ūrddhvam āruhya jētr̥n sa vijitya bandinō'karōt| tataḥ sa manujēbhyō'pi svīyān vyaśrāṇayad varān||" |
30037 | HEB 1:7 | dūtān adhi tēnēdam uktaṁ, yathā, "sa karōti nijān dūtān gandhavāhasvarūpakān| vahniśikhāsvarūpāṁśca karōti nijasēvakān||" |
30039 | HEB 1:9 | puṇyē prēma karōṣi tvaṁ kiñcādharmmam r̥tīyasē| tasmād ya īśa īśastē sa tē mitragaṇādapi| adhikāhlādatailēna sēcanaṁ kr̥tavān tava||" |
30042 | HEB 1:12 | saṅkōcitaṁ tvayā tattu vastravat parivartsyatē| tvantu nityaṁ sa ēvāsī rnirantāstava vatsarāḥ||" |
30043 | HEB 1:13 | aparaṁ dūtānāṁ madhyē kaḥ kadācidīśvarēṇēdamuktaḥ? yathā, "tavārīn pādapīṭhaṁ tē yāvannahi karōmyahaṁ| mama dakṣiṇadigbhāgē tāvat tvaṁ samupāviśa||" |
30052 | HEB 2:8 | caraṇādhaśca tasyaiva tvayā sarvvaṁ vaśīkr̥taṁ||" tēna sarvvaṁ yasya vaśīkr̥taṁ tasyāvaśībhūtaṁ kimapi nāvaśēṣitaṁ kintvadhunāpi vayaṁ sarvvāṇi tasya vaśībhūtāni na paśyāmaḥ| |
30056 | HEB 2:12 | tēna sa uktavān, yathā, "dyōtayiṣyāmi tē nāma bhrātr̥ṇāṁ madhyatō mama| parantu samitē rmadhyē kariṣyē tē praśaṁsanaṁ||" |
30073 | HEB 3:11 | iti hētōrahaṁ kōpāt śapathaṁ kr̥tavān imaṁ| prēvēkṣyatē janairētai rna viśrāmasthalaṁ mama||" |
30314 | HEB 13:6 | ataēva vayam utsāhēnēdaṁ kathayituṁ śaknumaḥ, "matpakṣē paramēśō'sti na bhēṣyāmi kadācana| yasmāt māṁ prati kiṁ karttuṁ mānavaḥ pārayiṣyati||" |