23214 | MAT 1:1 | इब्राहीमः सन्तानो दायूद् तस्य सन्तानो यीशुख्रीष्टस्तस्य पूर्व्वपुरुषवंशश्रेणी। |
23215 | MAT 1:2 | इब्राहीमः पुत्र इशाक् तस्य पुत्रो याकूब् तस्य पुत्रो यिहूदास्तस्य भ्रातरश्च। |
23216 | MAT 1:3 | तस्माद् यिहूदातस्तामरो गर्भे पेरस्सेरहौ जज् नाते, तस्य पेरसः putro hiShroN tasya putro .arAm| |
23217 | MAT 1:4 | तस्य पुत्रो .अम्मीनादब् तस्य पुत्रो नहशोन् तस्य पुत्रः salmon। |
23218 | MAT 1:5 | तस्माद् राहबो गर्भे बोयम् जज् ने, तस्माद् रूतो गर्भे ओबेद् जज् ने, तस्य पुत्रो यिशयः। |
23219 | MAT 1:6 | तस्य पुत्रो दायूद् राजः तस्माद् मृतोरियस्य जायायां सुलेमान् जज् ने। |
23220 | MAT 1:7 | तस्य पुत्रो रिहबियाम्, तस्य पुत्रोऽबियः, तस्य पुत्र आसा:| |
23221 | MAT 1:8 | तस्य सुतो यिहोशाफट् तस्य सुतो यिहोराम तस्य सुत उषियः। |
23222 | MAT 1:9 | तस्य सुतो योथम् तस्य सुत आहम् तस्य सुतो हिष्कियः। |
23223 | MAT 1:10 | तस्य सुतो मिनशिः, तस्य सुत आमोन् तस्य सुतो योशियः। |
23224 | MAT 1:11 | बाबिल्नगरे प्रवसनात् पूर्व्वं स योशियो यिखनियं तस्य भ्रातृंश्च जनयामास। |
23225 | MAT 1:12 | ततो बाबिलि प्रवसनकाले यिखनियः शल्तीयेलं जनयामास, तस्य सुतः सिरुब्बाविल्। |
23226 | MAT 1:13 | तस्य सुतो .अबोहुद् तस्य सुत इलीयाकीम् तस्य सुतोऽसोर्। |
23227 | MAT 1:14 | असोरः सुतः सादोक् तस्य सुत आखीम् तस्य सुत इलीहूद्। |
23228 | MAT 1:15 | तस्य सुत इलियासर् तस्य सुतो मत्तन्। |
23229 | MAT 1:16 | तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य गर्भे यीशुरजनि, तमेव ख्रीष्टम् (अर्थाद् अभिषिक्तं) वदन्ति। |
23230 | MAT 1:17 | इत्थम् इब्राहीमो दायूदं यावत् साकल्येन चतुर्दशपुरुषाः; आ दायूदः कालाद् बाबिलि प्रवसनकालं यावत् चतुर्दशपुरुषा भवन्ति। बाबिलि प्रवासनकालात् ख्रीष्टस्य कालं यावत् चतुर्दशपुरुषा भवन्ति। |
23231 | MAT 1:18 | यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः स ण्गमात् प्राक् सा कन्या पवित्रेणात्मना गर्भवती बभूव। |
23232 | MAT 1:19 | तत्र तस्याः पति र्यूषफ् सौजन्यात् तस्याः कल ण्गं प्रकाशयितुम् अनिच्छन् गोपनेने तां पारित्यक्तुं मनश्चक्रे। |
23233 | MAT 1:20 | स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषीः। |
23234 | MAT 1:21 | यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति। |
23235 | MAT 1:22 | इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीय न्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं स ण्गीश्वर_इत्यर्थः। |
23236 | MAT 1:23 | इति यद् वचनं पुर्व्वं भविष्यद्वक्त्रा ईश्वरः कथायामास, तत् तदानीं सिद्धमभवत्। |
23237 | MAT 1:24 | अनन्तरं यूषफ् निद्रातो जागरित उत्थाय परमेश्वरीयदूतस्य निदेशानुसारेण निजां जायां जग्राह, |
23238 | MAT 1:25 | किन्तु यावत् सा निजं प्रथमसुतं अ सुषुवे, तावत् तां नोपागच्छत्, ततः सुतस्य नाम यीशुं चक्रे। |
23239 | MAT 2:1 | अनन्तरं हेरोद् संज् नके राज् नि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः, |