Wildebeest analysis examples for:   san-sanitr   ृ    February 11, 2023 at 19:32    Script wb_pprint_html.py   by Ulf Hermjakob

23347  MAT 5:44  किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋतीयन्ते, तेषां म ण्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।
23508  MAT 10:22  मन्नमहेतोः सर्व्वे जना युष्मान् ऋतीयिष्यन्ते, किन्तु यः शेषं यावद् धैर्य्यं घृत्वा स्थास्यति, स त्रायिष्यते।
24036  MAT 24:10  बहुषु विघ्नं प्राप्तवत्सु परस्परम् ऋतीयां कृतवत्सु च एकोऽपरं परकरेषु समर्पयिष्यति।
24448  MRK 5:15  यीशोः सन्निधिं गत्वा तं भूतग्रस्तम् अर्थाद् बाहिनीभूतग्रस्तं नरं सवस्त्रं सचेतनं समुपविष्ट न्च दृष्ट्वा बिभ्युः।
24896  MRK 15:1  अथ प्रभाते सति प्रधानयाजकाः प्रा न्च उपाध्यायाः सर्व्वे मन्त्रिणश्च सभां कृत्वा यीशुं बन्धयित्व पीलाताख्यस्य देशाधिपतेः सविधं नीत्वा समर्पयामासुः।
25034  LUK 1:72  तमेव सफलं कर्त्तं तथा शत्रुगणस्य च। ऋतीयाकारिणश्चैव करेभ्यो रक्षणाय नः।
25237  LUK 6:22  यदा लोका मनुष्यसूनो र्नामहेतो र्युष्मान् ऋतीयिष्यन्ते पृथक् कृत्वा निन्दिष्यन्ति, अधमानिव युष्मान् स्वसमीपाद् दूरीकरिष्यन्ति च तदा यूयं धन्याः।
25264  LUK 6:49  किन्तु यः कश्चिन् मम कथाः श्रुत्वा तदनुरूपं नाचरति स भित्तिं विना मृदुपरि गृहनिर्म्मात्रा समानो भवति; यत आप्लाविजलमागत्य वेगेन यदा वहति तदा तद्गृहं पतति तस्य महत् पतनं जायते।
25634  LUK 14:12  तदा स निमन्त्रयितारं जनमपि जगाद, मध्याह्ने रात्रौ वा भोज्ये कृते निजबन्धुगणो वा भ्रातृगणो वा j नातिगणो वा धनिगणो वा समीपवासिगणो वा एतान् न निमन्त्रय, तथा कृते चेत् ते त्वां निमन्त्रयिष्यन्ति, तर्हि परिशोधो भविष्यति।
31164  REV 22:15  कुक्कुरै र्मायाविभिः पु ण्गामिभि र्नरहन्तृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।