23356 | MAT 6:5 | अपरं यदा प्रार्थयसे, तदा कपटिन_इव मा कुरु, यस्मात् ते भजनभवने राजमार्गस्य कोणे तिष्ठन्तो लोकान् दर्शयन्तः प्रार्थयितुं प्रीयन्ते; अहं युष्मान् तथ्यं वदामि, ते स्वकीयफलं प्राप्नुवन्। |
23367 | MAT 6:16 | अपरम् उपवासकाले कपटिनो जना मानुषान् उपवासं j नापयितुं स्वेषां वदनानि म्लानानि कुर्व्वन्ति, यूयं ta_इव विषणवदना मा भवत; अहं युष्मान् तथ्यं वदामि ते स्वकीयफलम् अलभन्त। |
23414 | MAT 7:29 | यस्मात् स उपाध्याया इव तान् नोपदिदेश किन्तु समर्थपुरुष_इव समुपदिदेश। |
23519 | MAT 10:33 | पृथ्व्यामहं शान्तिं दातुमागत_इति मानुभवत, शान्तिं दातुं न किन्त्वसिं। |
23651 | MAT 13:43 | तदानीं धार्म्मिकलोकाः स्वेषां पितू राज्ये भास्कर_इव तेजस्विनो भविष्यन्ति। श्रोतुं यस्य श्रुती आसाते, म शृणुयात्। |
23655 | MAT 13:47 | पुनश्च समुद्रो निक्षिप्तः सर्व्वप्रकारमीनसंग्राह्यानाय_इव स्वर्गराज्यं। |
23813 | MAT 18:17 | तेन स यदि तयो र्वाक्यं न मान्यते, तर्हि समाजं तज्ज् नापय, किन्तु यदि समाजस्यापि वाक्यं न मान्यते,तर्हि स तव समीपे देवपूजक_इव चण्डाल_इव च भविष्यति। |
25676 | LUK 15:19 | तव पुत्र_इति विख्यातो भवितुं न योग्योस्मि च, मां तव वैतनिकं दासं कृत्वा स्थापय। |
25678 | LUK 15:21 | तदा पुत्र उवाच, हे पितर् ईश्वरस्य तव च विरुद्धं पापमकरवं, तव पुत्र_इति विख्यातो भवितुं न योग्योस्मि च। |
25964 | LUK 22:31 | अपरं प्रभुरुवाच, हे शिमोन् पश्य tita_उना धान्यानीव युष्मान् शैतान् चालयितुम् ऐच्छत्, |
28634 | 1CO 9:26 | तस्माद् अहमपि धावामि किन्तु लक्ष्यमनुद्दिश्य धावामि तन्नहि। अहं मल्ल_इव युध्यामि च किन्तु छायामाघातयन्निव युध्यामि तन्नहि। |
28766 | 1CO 14:20 | हे भ्रातरः,यूयं बुद्ध्या बालकाइव मा भूत परन्तु दुष्टतया शिशव_इव भूत्वा बुद्ध्या सिद्धा भवत। |
28885 | 2CO 1:17 | एतादृशी मन्त्रणा मया किं चा न्चल्येन कृता? यद् यद् अहं मन्त्रये तत् किं विषयिलोक_इव मन्त्रयाण आदौ स्वीकृत्य पश्चाद् अस्वीकुर्व्वे? |
30875 | REV 6:14 | आकाशमण्डल न्च स ण्कुच्यमानग्रन्थ_इवान्तर्धानम् अगमत् गिरय उपद्वीपाश्च सर्व्वे स्थानान्तरं चालिताः ।
31150 | REV 22:1 | अनन्तरं स स्फटिकवत् निर्म्मलम् अमृततोयस्य स्रोतो माम् a_उर्शयत् तद् ईश्वरस्य मेषशावकस्य च सिंहासनात् निर्गच्छति। |