Wildebeest analysis examples for:   san-sanvel        February 11, 2023 at 19:33    Script wb_pprint_html.py   by Ulf Hermjakob

23216  MAT 1:3  तस्माद् यिहूदातस्तामरो गर्भे पेरस्सेरहौ जज् नाते, तस्य पेरसः पुत्रो हिष्रों तस्य पुत्रो ऽराम्।
23218  MAT 1:5  तस्माद् राहबो गर्भे बोयम् जज् ने, तस्माद् रूतो गर्भे ओबेद् जज् ने, तस्य पुत्रो यिशयः।
23219  MAT 1:6  तस्य पुत्रो दायूद् राजः तस्माद् मृतोरियस्य जायायां सुलेमान् जज् ने।
23231  MAT 1:18  यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः सङ्गमात् प्राक् सा कन्या पवित्रेणात्मना गर्भवती बभूव।
23233  MAT 1:20  स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषीः।
23235  MAT 1:22  इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीय न्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं सङ्गीश्वर_इत्यर्थः।
23239  MAT 2:1  अनन्तरं हेरोद् संज् नके राज् नि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,
23247  MAT 2:9  तदानीं राज् न एतादृशीम् आज् नां प्राप्य ते प्रतस्थिरे, ततः पूर्व्वर्स्यां दिशि स्थितैस्तै र्या तारका दृष्टा सा तारका तेषामग्रे गत्वा यत्र स्थाने शिशूरास्ते, तस्य स्थानस्योपरि स्थगिता तस्यौ।
23249  MAT 2:11  ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरम न्च तस्मै दर्शनीयं दत्तवन्तः।
23251  MAT 2:13  अनन्तरं तेषु गतवत्मु परमेश्वरस्य दूतो यूषफे स्वप्ने दर्शनं दत्वा जगाद, त्वम् उत्थाय शिशुं तन्मातर न्च गृहीत्वा मिसर्देशं पलायस्व, अपरं यावदहं तुभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशुं नाशयितुं मृगयिष्यते।
23252  MAT 2:14  तदानीं यूषफ् उत्थाय रजन्यां शिशुं तन्मातर न्च गृहीत्वा मिसर्देशं प्रति प्रतस्थे,
23254  MAT 2:16  अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रव न्चितं विज् नाय भृशं चुकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास।
23258  MAT 2:20  त्वम् उत्थाय शिशुं तन्मातर न्च गृहीत्वा पुनरपीस्रायेलो देशं याही, ये जनाः शिशुं नाशयितुम् अमृगयन्त, ते मृतवन्तः।
23259  MAT 2:21  तदानीं स उत्थाय शिशुं तन्मातर न्च गृह्लन् इस्रायेल्देशम् आजगाम।
23277  MAT 3:16  अनन्तरं यीशुरम्मसि मज्जितुः सन् तत्क्षणात् तोयमध्याद् उत्थाय जगाम, तदा जीमूतद्वारे मुक्ते जाते, स ईश्वरस्यात्मानं कपोतवद् अवरुह्य स्वोपर्य्यागच्छन्तं वीक्षा न्चक्रे।
23281  MAT 4:3  तदानीं परीक्षिता तत्समीपम् आगत्य व्याहृतवान्, यदि त्वमीश्वरात्मजो भवेस्तर्ह्याज् नया पाषाणानेतान् पूपान् विधेहि।
23286  MAT 4:8  अनन्तरं प्रतारकः पुनरपि तम् अत्यु न्चधराधरोपरि नीत्वा जगतः सकलराज्यानि तदैश्वर्य्याणि च दर्शयाश्चकार कथया न्चकार च,
23300  MAT 4:22  तत्क्षणात् तौ नावं स्वतात न्च विहाय तस्य पश्चाद्गामिनौ बभूवतुः।
23303  MAT 4:25  एतेन गालील्-दिकापनि-यिरूशालम्-यिहूदीयदेशेभ्यो यर्द्दनः पारा न्च बहवो मनुजास्तस्य पश्चाद् आगच्छन्।
23305  MAT 5:2  तदानीं शिष्येषु तस्य समीपमागतेषु तेन तेभ्य एषा कथा कथ्या न्चक्रे।
23315  MAT 5:12  तदा आनन्दत, तथा भृशं ह्लादध्व न्च, यतः स्वर्गे भूयांसि फलानि लप्स्यध्वे; ते युष्माकं पुरातनान् भविष्यद्वादिनोऽपि तादृग् अताडयन्।
23316  MAT 5:13  युयं मेदिन्यां लवणरूपाः, किन्तु यदि लवणस्य लवणत्वम् अपयाति, तर्हि तत् केन प्रकारेण स्वादुयुक्तं भविष्यति? तत् कस्यापि कार्य्यस्यायोग्यत्वात् केवलं बहिः प्रक्षेप्तुं नराणां पदतलेन दलयितु न्च योग्यं भवति।
23320  MAT 5:17  अहं व्यवस्थां भविष्यद्वाक्य न्च लोप्तुम् आगतवान्, इत्थं मानुभवत, ते द्वे लोप्तुं नागतवान्, किन्तु सफले कर्त्तुम् आगतोस्मि।
23322  MAT 5:19  तस्मात् यो जन एतासाम् आज् नानाम् अतिक्षुद्राम् एकाज् नामपी लंघते मनुजां न्च तथैव शिक्षयति, स स्वर्गीयराज्ये सर्व्वेभ्यः क्षुद्रत्वेन विख्यास्यते, किन्तु यो जनस्तां पालयति, तथैव शिक्षयति च, स स्वर्गीयराज्ये प्रधानत्वेन विख्यास्यते।
23324  MAT 5:21  अपर न्च त्वं नरं मा वधीः, यस्मात् यो नरं हन्ति, स विचारसभायां दण्डार्हो भविष्यति, पूर्व्वकालीनजनेभ्य इति कथितमासीत्, युष्माभिरश्रावि।
23328  MAT 5:25  अन्य न्च यावत् विवादिना सार्द्धं वर्त्मनि तिष्ठसि, तावत् तेन सार्द्धं मेलनं कुरु; नो चेत् विवादी विचारयितुः समीपे त्वां समर्पयति विचारयिता च रक्षिणः सन्निधौ समर्पयति तदा त्वं कारायां बध्येथाः।
23331  MAT 5:28  किन्त्वहं युष्मान् वदामि, यदि कश्चित् कामतः का न्चन योषितं पश्यति, तर्हि स मनसा तदैव व्यभिचरितवान्।
23341  MAT 5:38  अपरं लोचनस्य विनिमयेन लोचनं दन्तस्य विनिमयेन दन्तः पूर्व्वक्तमिदं वचन न्च युष्माभिरश्रूयत।
23342  MAT 5:39  किन्त्वहं युष्मान् वदामि यूयं हिंसकं नरं मा व्याघातयत। किन्तु केनचित् तव दक्षिणकपोले चपेटाघाते कृते तं प्रति वामं कपोल न्च व्याघोटय।
23348  MAT 5:45  तत्र यः सतामसता न्चोपरि प्रभाकरम् उदाययति, तथा धार्म्मिकानामधार्म्मिकाना न्चोपरि नीरं वर्षयति तादृशो यो युष्माकं स्वर्गस्थः पिता, यूयं तस्यैव सन्ताना भविष्यथ।
23352  MAT 6:1  सावधाना भवत, मनुजान् दर्शयितुं तेषां गोचरे धर्म्मकर्म्म मा कुरुत, तथा कृते युष्माकं स्वर्गस्थपितुः सकाशात् कि न्चन फलं न प्राप्स्यथ।
23354  MAT 6:3  किन्तु त्वं यदा ददासि, तदा निजदक्षिणकरो यत् करोति, तद् वामकरं मा j नापय।
23367  MAT 6:16  अपरम् उपवासकाले कपटिनो जना मानुषान् उपवासं j नापयितुं स्वेषां वदनानि म्लानानि कुर्व्वन्ति, यूयं ta_इव विषणवदना मा भवत; अहं युष्मान् तथ्यं वदामि ते स्वकीयफलम् अलभन्त।
23368  MAT 6:17  यदा त्वम् उपवससि, तदा यथा लोकैस्त्वं उपवासीव न दृश्यसे, किन्तु तव योऽगोचरः पिता तेनैव दृश्यसे, तत्कृते निजशिरसि तैलं मर्द्दय वदन न्च प्रक्षालय;
23371  MAT 6:20  किन्तु यत्र स्थाने कीटाः कलङ्काश्च क्षयं न नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं न शक्नुवन्ति, तादृशे स्वर्गे धनं स न्चिनुत।
23375  MAT 6:24  कोपि मनुजो द्वौ प्रभू सेवितुं न शक्नोति, यस्माद् एकं संमन्य तदन्यं न सम्मन्यते, यद्वा एकत्र मनो निधाय तदन्यम् अवमन्यते; तथा यूयमपीश्वरं लक्ष्मी न्चेत्युभे सेवितुं न शक्नुथ।
23376  MAT 6:25  अपरम् अहं युष्मभ्यं तथ्यं कथयामि, किं भक्षिष्यामः? किं पास्यामः? इति प्राणधारणाय मा चिन्तयत; किं परिधास्यामः? इति कायरक्षणाय न चिन्तयत; भक्ष्यात् प्राणा वसना न्च वपूंषि किं श्रेष्ठाणि न हि?
23377  MAT 6:26  विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न स न्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।
23382  MAT 6:31  तस्मात् अस्माभिः किमत्स्यते? कि न्च पायिष्यते? किं वा परिधायिष्यते, इति न चिन्तयत।
23384  MAT 6:33  अतएव प्रथमत ईश्वरीयराज्यं धर्म्म न्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।
23387  MAT 7:2  यतो यादृशेन दोषेण यूयं परान् दोषिणः कुरुथ, तादृशेन दोषेण यूयमपि दोषीकृता भविष्यथ, अन्य न्च येन परिमाणेन युष्माभिः परिमीयते, तेनैव परिमाणेन युष्मत्कृते परिमायिष्यते।
23388  MAT 7:3  अपर न्च निजनयने या नासा विद्यते, ताम् अनालोच्य तव सहजस्य लोचने यत् तृणम् आस्ते, तदेव कुतो वीक्षसे?
23391  MAT 7:6  अन्य न्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्ष न्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।
23400  MAT 7:15  अपर न्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ।
23409  MAT 7:24  यः कश्चित् ममैताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा j नानिना सह मयोपमीयते।
23411  MAT 7:26  किन्तु यः कश्चित् ममैताः कथाः श्रुत्वा न पालयति स सैकते गेहनिर्म्मात्रा ऽज् नानिना उपमीयते।
23428  MAT 8:14  अनन्तरं यीशुः पितरस्य गेहमुपस्थाय ज्वरेण पीडितां शयनीयस्थितां तस्य श्वश्रूं वीक्षा न्चक्रे।
23438  MAT 8:24  पश्चात् सागरस्य मध्यं तेषु गतेषु तादृशः प्रबलो झ न्भ्शनिल उदतिष्ठत्, येन महातरङ्ग उत्थाय तरणिं छादितवान्, किन्तु स निद्रित आसीत्।
23440  MAT 8:26  तदा स तान् उक्तवान्, हे अल्पविश्वासिनो यूयं कुतो विभीथ? ततः स उत्थाय वातं सागर न्च तर्जयामास, ततो निर्व्वातमभवत्।
23441  MAT 8:27  अपरं मनुजा विस्मयं विलोक्य कथयामासुः, अहो वातसरित्पती अस्य किमाज् नाग्राहिणौ? कीदृशोऽयं मानवः।
23444  MAT 8:30  तदानीं ताभ्यां कि न्चिद् दूरे वराहाणाम् एको महाव्रजोऽचरत्।
23448  MAT 8:34  ततो नागरिकाः सर्व्वे मनुजा यीशुं साक्षात् कर्त्तुं बहिरायाताः त न्च विलोक्य प्रार्थया न्चक्रिरे भवान् अस्माकं सीमातो यातु।
23450  MAT 9:2  ततः कतिपया जना एकं पक्षाघातिनं स्वट्टोपरि शाययित्वा तत्समीपम् आनयन्; ततो यीशुस्तेषां प्रतीतिं विज् नाय तं पक्षाघातिनं जगाद, हे पुत्र, सुस्थिरो भव, तव कलुषस्य मर्षणं जातम्।
23452  MAT 9:4  ततः स तेषाम् एतादृशीं चिन्तां विज् नाय कथितवान्, यूयं मनःसु कृत एतादृशीं कुचिन्तां कुरुथ?
23461  MAT 9:13  अतो यूयं यात्वा वचनस्यास्यार्थं शिक्षध्वम्, दयायां मे यथा प्रीति र्न तथा यज् नकर्म्मणि|यतोऽहं धार्म्मिकान् आह्वातुं नागतोऽस्मि किन्तु मनः परिवर्त्तयितुं पापिन आह्वातुम् आगतोऽस्मि।
23462  MAT 9:14  अनन्तरं योहनः शिष्यास्तस्य समीपम् आगत्य कथयामासुः, फिरूशिनो वय न्च पुनः पुनरुपवसामः, किन्तु तव शिष्या नोपवसन्ति, कुतः?
23464  MAT 9:16  पुरातनवसने कोपि नवीनवस्त्रं न योजयति, यस्मात् तेन योजितेन पुरातनवसनं छिनत्ति तच्छिद्र न्च बहुकुत्सितं दृश्यते।
23465  MAT 9:17  अन्य न्च पुरातनकुत्वां कोपि नवानगोस्तनीरसं न निदधाति, यस्मात् तथा कृते कुतू र्विदीर्य्यते तेन गोस्तनीरसः पतति कुतूश्च नश्यति; तस्मात् नवीनायां कुत्वां नवीनो गोस्तनीरसः स्थाप्यते, तेन द्वयोरवनं भवति।
23478  MAT 9:30  पश्चाद् यीशुस्तौ दृढमाज् नाप्य जगाद, अवधत्तम् एतां कथां कोपि मनुजो म जानीयात्।
23481  MAT 9:33  तेन भूते त्याजिते स मूकः कथां कथयितुं प्रारभत, तेन जना विस्मयं विज् नाय कथयामासुः, इस्रायेलो वंशे कदापि नेदृगदृश्यत;
23482  MAT 9:34  किन्तु फिरूशिनः कथया न्चक्रुः भूताधिपतिना स भूतान् त्याजयति।
23484  MAT 9:36  अन्य न्च मनुजान् व्याकुलान् अरक्षकमेषानिव च त्यक्तान् निरीक्ष्य तेषु कारुणिकः सन् शिष्यान् अवदत्,
23491  MAT 10:5  एतान् द्वादशशिष्यान् यीशुः प्रेषयन् इत्याज् नापयत्, यूयम् अन्यदेशीयानां पदवीं शेमिरोणीयानां किमपि नगर न्च न प्रविश्ये
23497  MAT 10:11  अपरं यूयं यत् पुरं य न्च ग्रामं प्रविशथ, तत्र यो जनो योग्यपात्रं तमवगत्य यानकालं यावत् तत्र तिष्ठत।
23500  MAT 10:14  किन्तु ये जना युष्माकमातिथ्यं न विदधति युष्माकं कथा न्च न शृण्वन्ति तेषां गेहात् पुराद्वा प्रस्थानकाले स्वपदूलीः पातयत।
23504  MAT 10:18  यूयं मन्नामहेतोः शास्तृणां राज् ना न्च समक्षं तानन्यदेशिनश्चाधि साक्षित्वार्थमानेष्यध्वे।
23507  MAT 10:21  सहजः सहजं तातः सुत न्च मृतौ समर्पयिष्यति, अपत्यागि स्वस्वपित्रोे र्विपक्षीभूय तौ घातयिष्यन्ति।
23512  MAT 10:26  किन्तु तेभ्यो यूयं मा बिभीत, यतो यन्न प्रकाशिष्यते, तादृक् छादितं किमपि नास्ति, यच्च न व्य न्चिष्यते, तादृग् गुप्तं किमपि नास्ति।
23520  MAT 10:34  पितृमातृश्चश्रूभिः साकं सुतसुताबधू र्विरोधयितु न्चागतेास्मि।
23527  MAT 10:41  यो भविष्यद्वादीति j नात्वा तस्यातिथ्यं विधत्ते, स भविष्यद्वादिनः फलं लप्स्यते, यश्च धार्म्मिक इति विदित्वा तस्यातिथ्यं विधत्ते स धार्म्मिकमानवस्य फलं प्राप्स्यति।
23528  MAT 10:42  यश्च कश्चित् एतेषां क्षुद्रनराणाम् यं क न्चनैकं शिष्य इति विदित्वा कंसैकं शीतलसलिलं तस्मै दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण फलेन न व न्चिष्यते।
23529  MAT 11:1  इत्थं यीशुः स्वद्वादशशिष्याणामाज् नापनं समाप्य पुरे पुर उपदेष्टुं सुसंवादं प्रचारयितुं तत्स्थानात् प्रतस्थे।
23532  MAT 11:4  यीशुः प्रत्यवोचत्, अन्धा नेत्राणि लभन्ते, ख न्चा गच्छन्ति, कुष्ठिनः स्वस्था भवन्ति, बधिराः शृण्वन्ति, मृता जीवन्त उत्तिष्ठन्ति, दरिद्राणां समीपे सुसंवादः प्रचार्य्यत,
23540  MAT 11:12  अपर न्च आ योहनोऽद्य यावत् स्वर्गराज्यं बलादाक्रान्तं भवति आक्रमिनश्च जना बलेन तदधिकुर्व्वन्ति।
23547  MAT 11:19  मनुजसुत आगत्य भुक्तवान् पीतवांश्च, तेन लोका वदन्ति, पश्यत एष भोक्ता मद्यपाता चण्डालपापिनां बन्धश्च, किन्तु j नानिनो j नानव्यवहारं निर्दोषं जानन्ति।
23551  MAT 11:23  अपर न्च बत कफर्नाहूम्, त्वं स्वर्गं यावदुन्नतोसि, किन्तु नरके निक्षेप्स्यसे, यस्मात् त्वयि यान्याश्चर्य्याणि कर्म्मण्यकारिषत, यदि तानि सिदोम्नगर अकारिष्यन्त, तर्हि तदद्य यावदस्थास्यत्।
23553  MAT 11:25  एतस्मिन्नेव समये यीशुः पुनरुवाच, हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं j नानवतो विदुषश्च लोकान् प्रत्येतानि न प्रकाश्य बालकान् प्रति प्रकाशितवान्, इति हेतोस्त्वां धन्यं वदामि।
23557  MAT 11:29  अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्व न्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।
23559  MAT 12:1  अनन्तरं यीशु र्विश्रामवारे श्स्यमध्येन गच्छति, तदा तच्छिष्या बुभुक्षिताः सन्तः श्स्यम न्जरीश्छत्वा छित्वा खादितुमारभन्त।
23562  MAT 12:4  ये दर्शनीयाः पूपाः याजकान् विना तस्य तत्सङ्गिमनुजाना न्चाभोजनीयास्त ईश्वरावासं प्रविष्टेन तेन भुक्ताः।
23565  MAT 12:7  किन्तु दयायां मे यथा प्रीति र्न तथा यज् नकर्म्मणि। एतद्वचनस्यार्थं यदि युयम् अज् नासिष्ट तर्हि निर्दोषान् दोषिणो नाकार्ष्ट।
23573  MAT 12:15  ततो यीशुस्तद् विदित्वा स्थनान्तरं गतवान्; अन्येषु बहुनरेषु तत्पश्चाद् गतेषु तान् स निरामयान् कृत्वा इत्याज् नापयत्,
23576  MAT 12:18  केनापि न विरोधं स विवाद न्च करिष्यति। न च राजपथे तेन वचनं श्रावयिष्यते।
23577  MAT 12:19  व्यवस्था चलिता यावत् नहि तेन करिष्यते। तावत् नलो विदीर्णोऽपि भंक्ष्यते नहि तेन च। तथा सधूमवर्त्ति न्च न स निर्व्वापयिष्यते।
23578  MAT 12:20  प्रत्याशा न्च करिष्यन्ति तन्नाम्नि भिन्नदेशजाः।
23580  MAT 12:22  अनन्तरं लोकै स्तत्समीपम् आनीतो भूतग्रस्तान्धमूकैकमनुजस्तेन स्वस्थीकृतः, ततः सोऽन्धो मूको द्रष्टुं वक्तु न्चारब्धवान्।
23581  MAT 12:23  अनेन सर्व्वे विस्मिताः कथया न्चक्रुः, एषः किं दायूदः सन्तानो नहि?
23583  MAT 12:25  तदानीं यीशुस्तेषाम् इति मानसं विज् नाय तान् अवदत् कि न्चन राज्यं यदि स्वविपक्षाद् भिद्यते, तर्हि तत् उच्छिद्यते; यच्च कि न्चन नगरं वा गृहं स्वविपक्षाद् विभिद्यते, तत् स्थातुं न शक्नोति।
23585  MAT 12:27  अह न्च यदि बाल्सिबूबा भूतान् त्याजयामि, तर्हि युष्माकं सन्तानाः केन भूतान् त्याजयन्ति? तस्माद् युष्माकम् एतद्विचारयितारस्त एव भविष्यन्ति।
23587  MAT 12:29  अन्य न्च कोपि बलवन्त जनं प्रथमतो न बद्व्वा केन प्रकारेण तस्य गृहं प्रविश्य तद्द्रव्यादि लोठयितुं शक्नोति? किन्तु तत् कृत्वा तदीयगृस्य द्रव्यादि लोठयितुं शक्नोति।
23596  MAT 12:38  तदानीं कतिपया उपाध्यायाः फिरूशिनश्च जगदुः, हे गुरो वयं भवत्तः कि न्चन लक्ष्म दिदृक्षामः।
23599  MAT 12:41  अपरं नीनिवीया मानवा विचारदिन एतद्वंशीयानां प्रतिकूलम् उत्थाय तान् दोषिणः करिष्यन्ति, यस्मात्ते यूनस उपदेशात् मनांसि परावर्त्तया न्चक्रिरे, किन्त्वत्र यूनसोपि गुरुतर एक आस्ते।
23600  MAT 12:42  पुनश्च दक्षिणदेशीया राज् नी विचारदिन एतद्वंशीयानां प्रतिकूलमुत्थाय तान् दोषिणः करिष्यति यतः सा राज् नी सुलेमनो विद्यायाः कथां श्रोतुं मेदिन्याः सीम्न आगच्छत्, किन्तु सुलेमनोपि गुरुतर एको जनोऽत्र आस्ते।
23602  MAT 12:44  पश्चात् स तत् स्थानम् उपस्थाय तत् शून्यं मार्ज्जितं शोभित न्च विलोक्य व्रजन् स्वतोपि दुष्टतरान् अन्यसप्तभूतान् सङ्गिनः करोति।
23604  MAT 12:46  मानवेभ्य एतासां कथनां कथनकाले तस्य माता सहजाश्च तेन साकं का न्चित् कथां कथयितुं वा न्छन्तो बहिरेव स्थितवन्तः।
23605  MAT 12:47  ततः कश्चित् तस्मै कथितवान्, पश्य तव जननी सहजाश्च त्वया साकं का न्चन कथां कथयितुं कामयमाना बहिस्तिष्ठन्ति।
23609  MAT 13:1  अपर न्च तस्मिन् दिने यीशुः सद्मनो गत्वा सरित्पते रोधसि समुपविवेश।
23616  MAT 13:8  अपर न्च कतिपयबीजानि उर्व्वरायां पतितानि; तेषां मध्ये कानिचित् शतगुणानि कानिचित् षष्टिगुणानि कानिचित् त्रिंशगुंणानि फलानि फलितवन्ति।
23620  MAT 13:12  यस्माद् यस्यान्तिके वर्द्धते, तस्मायेव दायिष्यते, तस्मात् तस्य बाहुल्यं भविष्यति, किन्तु यस्यान्तिके न वर्द्धते, तस्य यत् कि न्चनास्ते, तदपि तस्माद् आदायिष्यते।
23622  MAT 13:14  यथा कर्णैः श्रोष्यथ यूयं वै किन्तु यूयं न भोत्स्यथ। नेत्रैर्द्रक्ष्यथ यूय न्च परिज् नातुं न शक्ष्यथ। ते मानुषा यथा नैव परिपश्यन्ति लोचनैः। कर्णइ र्यथा न शृण्वन्ति न बुध्यन्ते च मानसैः। व्यावर्त्तितेषु चित्तेषु काले कुत्रापि तैर्जनैः। मत्तस्ते मनुजाः स्वस्था यथा नैव भवन्ति च। तथा तेषां मनुष्याणां क्रियन्ते स्थूलबुद्धयः। बधिरीभूतकर्णाश्च जाताश्च मुद्रिता दृशः।