Wildebeest analysis examples for:   san-sanvel   ा    February 11, 2023 at 19:33    Script wb_pprint_html.py   by Ulf Hermjakob

23240  MAT 2:2  यो यिहूदीयानां राजा जातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठन्तस्तदीयां तारकाम् अपश्याम तस्मात् तं प्रणन्तुम् अगमाम।
23520  MAT 10:34  पितृमातृश्चश्रूभिः साकं सुतसुताबधू र्विरोधयितु न्चागतेस्मि।
23523  MAT 10:37  यश्च सुते सुतायां वा मत्तोधिकं प्रीयते, सेपि न मदर्हः।
23524  MAT 10:38  यः स्वक्रुशं गृह्लन् मत्पश्चान्नैति, सेपि न मदर्हः।
23695  MAT 14:29  ततः तेनादिष्टः पितरस्तरणितोऽवरुह्य यीशेरन्तिकं प्राप्तुं तोयोपरि वव्राज।
23964  MAT 22:23  तस्मिन्नहनि सिदूकिनोऽर्थात् श्मशानात् नोत्थास्यन्तीति वाक्यं ये वदन्ति, ते यीशेरन्तिकम् आगत्य पप्रच्छुः,
24028  MAT 24:2  ततो यीशुस्तानुवाच, यूयं किमेतानि न पश्यथ? युष्मानहं सत्यं वदामि, एतन्निचयनस्य पाषाणैकमप्यन्यपाषाणेपरि न स्थास्यति सर्व्वाणि भूमिसात् कारिष्यन्ते।
24043  MAT 24:17  यः कश्चिद् गृहपृष्ठे तिष्ठति, स गृहात् किमपि वस्त्वानेतुम् अधे नावरोहेत्।
24180  MAT 26:57  अनन्तरं ते मनुजा यीशुं धृत्वा यत्राध्यापकप्रा न्चः परिषदं कुर्व्वन्त उपाविशन् तत्र कियफानामकमहायाजकस्यान्तिकं निन्युः।
24264  MAT 27:66  ततस्ते गत्वा तद्दूरपाषाणं मुद्राङ्कितं कृत्वा रक्षिगणं नियोज्य श्मशानं रक्षयामासुः।
24521  MRK 6:45  अथ स लोकान् विसृजन्नेव नावमारोढुं स्वस्मादग्रे पारे बैत्सैदापुरं यातु न्च श्ष्यिन् वाढमादिष्टवान्।
25262  LUK 6:47  यः कश्चिन् मम निकटम् आगत्य मम कथा निशम्य तदनुरूपं कर्म्म करोति स कस्य सदृशो भवति तदहं युष्मान् j नापयामि।
25419  LUK 9:49  अपर न्च योहन् व्याजहार हे प्रभे तव नाम्ना भूतान् त्याजयन्तं मानुषम् एकं दृष्टवन्तो वयं, किन्त्वस्माकम् अपश्चाद् गामित्वात् तं न्यषेधाम्। तदानीं यीशुरुवाच,
25428  LUK 9:58  तदानीं यीशुस्तमुवाच, गोमायूनां गर्त्ता आसते, विहायसीयविहगानां नीडानि च सन्ति, किन्तु मानवतनयस्य शिरः स्थापयितुं स्थानं नास्ति।
25575  LUK 12:47  यो दासः प्रभेराज् नां j नात्वापि सज्जितो न तिष्ठति तदाज् नानुसारेण च कार्य्यं न करोति सोनेकान् प्रहारान् प्राप्स्यति;
25613  LUK 13:26  तदा यूयं वदिष्यथ, तव साक्षाद् वयं भेजनं पान न्च कृतवन्तः, त्व न्चास्माकं नगरस्य पथि समुपदिष्टवान्।
25638  LUK 14:16  ततः स उवाच, कश्चित् जनो रात्रौ भेज्यं कृत्वा बहून् निमन्त्रयामास।
25831  LUK 19:31  तत्र कुतो मोचयथः? इति चेत् कोपि वक्ष्यति तर्हि वक्ष्यथः प्रभेरत्र प्रयोजनम् आस्ते।
25832  LUK 19:32  तदा तौ प्ररितौ गत्वा तत्कथानुसारेण सर्व्वं प्राप्तौ।
25944  LUK 22:11  यत्राहं निस्तारोत्सवस्य भोज्यं शिष्यैः सार्द्धं भोक्तुं शक्नोमि सातिथिशाला कुत्र? कथामिमां प्रभुस्त्वां पृच्छति।
26031  LUK 23:27  ततो लोकारण्यमध्ये बहुस्त्रियो रुदत्यो विलपन्त्यश्च यीशोः पश्चाद् ययुः।
26674  JHN 12:25  यो जने निजप्राणान् प्रियान् जानाति स तान् हारयिष्यति किन्तु ये जन इहलोके निजप्राणान् अप्रियान् जानाति सेनन्तायुः प्राप्तुं तान् रक्षिष्यति।
26675  JHN 12:26  कश्चिद् यदि मम सेवको भवितुं वा न्छति तर्हि स मम पश्चाद्गामी भवतु, तस्माद् अहं यत्र तिष्ठामि मम सेवकेपि तत्र स्थास्यति; यो जनो मां सेवते मम पितापि तं सम्मंस्यते।
26904  JHN 19:10  1# ततः पीलात् कथितवान त्वं किं मया सार्द्धं न संलपिष्यसि ? त्वां क्रुशे वेधितुं वा मोचयितुं शक्ति र्ममास्ते इति किं त्वं न जानासि ? तदा यीशुः प्रत्यवदद् ii"svare.naadaŸ.m ममोपरि तव किमप्यधिपतित्वं न विद्यते, तथापि यो जनो मां तव हस्ते समार्पयत् तस्य महापातकं जातम्।
27360  ACT 10:32  अतो याफोनगरं प्रति लोकान् प्रहित्य तत्र समुद्रतीरे शिमोन्नाम्नः कस्यचिच्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तमाहूयय; ततः स आगत्य त्वाम् उपदेक्ष्यति।
27432  ACT 13:1  अपर न्च बर्णब्बाः, शिमोन् यं निग्रं वदन्ति, कुरीनीयलूकियो हेरोदा राज् ना सह कृतविद्याभ्यासो मिनहेम्, शौलश्चैते ये कियन्तो जना भविष्यद्वादिन उपदेष्टारश्चान्तियखियानगरस्थमण्डल्याम् आसन्,
27625  ACT 17:33  ततः पौलस्तेषां समीपात् प्रस्थितवान्।
27714  ACT 20:20  कामपि हितकथां न गोपायितवान् तां प्रचार्य्य सप्रकाशं गृहे गृहे समुपदिश्येश्वरं प्रति मनः परावर्त्तनीयं प्रभौ यीशुख्रीष्टे विश्वसनीयं
28118  ROM 5:3  तत् केवलं नहि किन्तु क्लेशभोगेऽप्यानन्दामो यतः क्लेशाद् धैर्य्यं जायत इति वयं जानीमः,
28148  ROM 6:12  अपर न्च कुत्सिताभिलाषान् पूरयितुं युष्माकं मर्त्यदेहेषु पापम् आधिपत्यं न करोतु।
28571  1CO 7:16  हे नारि तव भर्त्तुः परित्राणं त्वत्तो भविष्यति न वेति त्वया किं j नायते? हे नर तव जायायाः परित्राणं त्वत्ते भविष्यति न वेति त्वया किं j नायते?
28586  1CO 7:31  ये च संसारे चरन्ति तै र्नातिचरितव्यं यत इहलेकस्य कौतुको विचलति।
28688  1CO 11:20  एकत्र समागतै र्युष्माभिः प्रभावं भेज्यं भुज्यत इति नहि;
28773  1CO 14:27  यदि कश्चिद् भाषान्तरं विवक्षति तर्ह्येकस्मिन् दिने द्विजनेन त्रिजनेन वा परभाषा कथ्यतां तदधिकैर्न कथ्यतां तैरपि पर्य्यायानुसारात् कथ्यतां, एकेन च तदर्थो बोध्यतां।
29424  EPH 6:20  तथा निर्भयेन स्वरेणोत्साहेन च सुसंवादस्य निगूढवाक्यप्रचाराय वक्तृता यत् मह्यं दीयते तदर्थं ममापि कृते प्रार्थनां कुरुध्वं।
30730  3JN 1:5  हे प्रिय, भ्रातृन् प्रति विशेषतस्तान् विदेशिनो भृतृन् प्रति त्वया यद्यत् कृतं तत् सर्व्वं विश्वासिनो योग्यं।