25338 | LUK 8:24 | अथाकस्मात् प्रबलझ न्भ्शगमाद् ह्रदे नौकायां तरङ्गैराच्छन्नायां विपत् तान् जग्रास|तस्माद् यीशोरन्तिकं गत्वा हे गुरो हे गुरो प्राणा नो यान्तीति गदित्वा तं जागरयाम्बभूवुः|तदा स उत्थाय वायुं तरङ्गांश्च तर्जयामास तस्मादुभौ निवृत्य स्थिरौ बभूवतुः। |
25657 | LUK 14:35 | तद भूम्यर्थम् आलवालराश्यर्थमपि भद्रं न भवति; लोकास्तद् बहिः क्षिपन्ति|यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु। |
26081 | LUK 24:21 | किन्तु य इस्रायेलीयलोकान् उद्धारयिष्यति स एवायम् इत्याशास्माभिः कृता|तद्यथा तथास्तु तस्या घटनाया अद्य दिनत्रयं गतं। |
26717 | JHN 13:18 | सर्व्वेषु युष्मासु कथामिमां कथयामि इति न, ये मम मनोनीतास्तानहं जानामि, किन्तु मम भक्ष्याणि यो भुङ्क्ते मत्प्राणप्रातिकूल्यतः। उत्थापयति पादस्य मूलं स एष मानवः|यदेतद् धर्म्मपुस्तकस्य वचनं तदनुसारेणावश्यं घटिष्यते। |
28961 | 2CO 5:16 | अतो हेतोरितः परं कोऽप्यस्माभि र्जातितो न प्रतिज् नातव्यः|यद्यपि पूर्व्वं ख्रीष्टो जातितोऽस्माभिः प्रतिज् नातस्तथापीदानीं जातितः पुन र्न प्रतिज् नायते। |
29998 | TIT 3:8 | वाक्यमेतद् विश्वसनीयम् अतो हेतोरीश्वरे ये विश्वसितवन्तस्ते यथा सत्कर्म्माण्यनुतिष्ठेयुस्तथा तान् दृढम् आज् नापयेति ममाभिमतं|तान्येवोत्तमानि मानवेभ्यः फलदानि च भवन्ति। |