Wildebeest analysis examples for:   san-sanvel   Word.Word"Word.Word||    February 11, 2023 at 19:33    Script wb_pprint_html.py   by Ulf Hermjakob

23293  MAT 4:15  तत्रत्या मनुजा ये ये पर्य्यभ्राम्यन् तमिस्रके। तैर्जनैर्बृहदालोकः परिदर्शिष्यते तदा। अवसन् ये जना देशे मृत्युच्छायास्वरूपके। तेषामुपरि लोकानामालोकः संप्रकाशितः॥
27046  ACT 2:28  स्वसम्मुखे य आनन्दो दक्षिणे स्वस्य यत् सुखं। अनन्तं तेन मां पूर्णं करिष्यसि न संशयः॥
27994  ACT 28:27  ते मानुषा यथा नेत्रैः परिपश्यन्ति नैव हि। कर्णैः र्यथा न शृण्वन्ति बुध्यन्ते न च मानसैः। व्यावर्त्तयत्सु चित्तानि काले कुत्रापि तेषु वै। मत्तस्ते मनुजाः स्वस्था यथा नैव भवन्ति च। तथा तेषां मनुष्याणां सन्ति स्थूला हि बुद्धयः। बधिरीभूतकर्णाश्च जाताश्च मुद्रिता दृशः॥
30859  REV 5:12  तैरुच्चैरिदम् उक्तं, पराक्रमं धनं j नानं शक्तिं गौरवमादरं। प्रशंसा न्चार्हति प्राप्तुं छेदितो मेषशावकः॥